Sanskrit Toolbar

Powered by Conduit

रघुवंशे द्वितीयः सर्गः - Raghu vamsha II Cantoo

रघुवंशे द्वितीयः सर्गः

अथ प्रजान्मां अधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्यां ।
वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुं ऋषेर्मुमोच । । २.१ । ।

तस्याः खुरन्यासपवित्रपांसुं अपांसुलानां धुरि कीर्तनीया ।
मार्गं मनुष्येश्वरधर्मपत्नी श्रुतेरिवार्थं स्मृतिरन्वगच्छथ् । । २.२ । ।

निवर्त्य राजा दयितां दयालुस्तां सौरभेयीं सुरभिर्यशोभिः ।
पयोधरीभूतचतुःसमुद्रां जुगोप गोरूपधरां इवोर्वीं । । २.३ । ।

व्रताय तेनानुचरेण धेनोर्न्यषेधि शेषोऽप्यनुयायिवर्गः ।
न चान्यतस्तस्य शरीररक्षा स्ववीर्यगुप्ता हि मनोः प्रसूतिः । । २.४ । ।


आस्वादवद्भिः कवलैस्तृणानं कण्डूयनैर्दंशनिवार्णैश्च ।
अव्याहतैः स्वैरगतैः स तस्याः सम्राट्समाराधन्तत्परोऽभूथ् । । २.५ । ।

स्थितः स्थितां उच्चलितः प्रयातां निषेदुषीं आसनबन्ध धीरः ।
जलाभिलाषी जलं आदधानां छावेय तां भूपति अन्वगच्छथ् । । २.६ । ।

स न्यस्तचिह्नां अपि राजलक्ष्मीं तेजोविशेषानुमितां दधानः ।
आसीदनाविष्कृतदानराजिरन्तर्मदावस्थ इव द्विपेन्द्रः । । २.७ । ।

लताप्रतानोद्ग्रथितैः स किशैरधिजय्धन्वा विचचार दावं ।
रक्षापदेशान्मुनिह्ॐअधेनोर्वन्यान्विनेष्यन्निव दुष्टसत्त्वान् । । २.८ । ।

चः (द्गुरु C)

विषृष्टपार्श्वानुचरस्य तस्य पार्श्वद्रुमाः पाशभृता समस्य ।
उदीरयां आसुरिवोन्मदानां आलोकशब्दं वयसां विरावैः । । २.९ । ।

मरुत्प्रयुक्ताश्च मरुत्सखाभं तं अर्च्यं आरादभिवर्तमानं ।
अवाकिरन्बाललताः प्रसूनैरालोकशब्दं वयसां विरावैः । । २.१० । ।

धनुर्भृतोऽप्यस्य दयार्द्रभावं आख्यातं अन्तःकरणैर्विशङ्कैः ।
विलोकयन्त्यो वपुरापुरक्ष्णां प्रकामविस्तारफलं हरिण्यः । । २.११ । ।

स कीचकैर्मारुतपूर्णरन्ध्रैः कूजद्भिरापादितवंश्कृत्यं ।
शुश्राव कुञ्जेषु यशः स्वं उच्चैरुद्गीयमानं वनदेवताभिः । । २.१२ । ।

ऋक्तस्तुशारैर्गिरिनिर्झराणां अनोकहाकम्प्तपुष्पगन्धी ।
तं आतपक्लान्तं अनातपत्रं आचारपूतं पवनः सिषेवे । । २.१३ । ।

शशाम वृष्ट्यापि विना दवाग्निरासीद्विशेषा फलपुष्पवृद्धिः ।
ऊनं न सत्त्वेष्वधिको बबाधे तस्मिन्वनं गोपत्रि गाहमाने । । २.१४ । ।

संचारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुं ।
प्रचक्रमे पल्लवरागताम्रा तस्मिन्वनं गोपत्रि गाहमाने । । २.१५ । ।

तां देवतापित्रतिथिक्रियार्थां अन्वग्ययौ मध्यमलोकपालः ।
बभौ च सा तेन सतां मतेन श्रद्धेव साक्षाद्विधिनोपपन्ना । । २.१६ । ।

स पल्वलोत्तीर्णवराहयूथान्यावासवृक्षोन्मुखबर्हिणानि ।
ययौ मृगाध्यासितशाद्वलानि श्यामायमानानि वनानि पश्यन् । । २.१७ । ।

आपीनभारोद्वहनप्रयत्नाद्गृष्टिर्गुरुत्वाद्वपुषो नरेन्द्रः ।
उभावलंचक्रतुरञ्चिताभ्यां तपोवनावृत्तिपथं गताभ्यां । । २.१८ । ।

वसिष्ठधेनोरनुयानिनं तं आवर्तमानं वनिता वनान्ताथ् ।
पपौ निमेषालसपक्ष्मपङ्क्तिरुपोषिताभ्यां इव लोचनाभ्यां । । २.१९ । ।

पुरस्कृता वर्त्मनि पार्थिवेन प्रत्युद्गता पार्थिवधर्म्पत्न्या ।
तदन्तरे सा विरराज धेनुर्दिनक्षपामध्यगतेव संध्या । । २.२० । ।

प्रदक्षिणीकृत्य पयस्विनीं तां सुदक्षिणा साक्षतपात्रहस्ता ।
प्रणम्य चानर्च विशालं अस्याः शृङ्गान्तरं द्वारं इवार्थसिद्धेः । । २.२१ । ।

वत्सोत्सुकापि स्तिमिता सपर्यां प्रत्यग्रहीत्सेति ननन्दतुस्तौ ।
भक्त्योपपन्नेषु हि तविधानां प्रसादचिह्नानि पुरःफलानि । । २.२२ । ।

गुरोः सदारस्य निपीड्य पादौ समाप्य सांध्यं च विधिं दिलीपः ।
दोहावसाने पुनरेव दोग्ध्रीं भेजे भुजोच्छिन्नरिपुर्निषण्णां । । २.२३ । ।
तां अन्तिकन्यस्तबलिप्रदीपां अन्वास्य गोप्ता गृहिणीसहायः ।
क्रमेण सुप्तां अनु संविवेश सुप्तोत्थितां प्रातरन्ऽ(?)ऊदतिष्ठथ् । । २.२४ । ।

इत्थं व्रतं धारयतः प्रजार्थं समं महिष्या महनीयकीर्तेः ।
सप्त व्यतीयुस्त्रिगुणानि तस्य दिनानि दीनोद्धरणोचितस्य । । २.२५ । ।

अन्येद्युरात्मानुचरस्य भावं जिज्ञासमाना मुनिह्ॐअधेनुः ।
गङ्गाप्रपातान्तविरूढशष्पं गौरीगुरोर्गह्वरं आविवेष । । २.२६ । ।

इत्यद्रिषोभाप्रहितेक्षणेन इत्यद्रिषोभाप्रहितेक्षणेन ।
अलक्षिताभ्युत्पतनो नृपेण प्रसह्य सिंहः किल तां चकर्ष । । २.२७ । ।

तदीयं आक्रन्दितं आर्तसाधोर्गुहानिबद्धप्रतिशब्ददीर्घं ।
रश्मिष्विवादाय नगेन्द्रसक्तां निवर्तयां आस नृपस्य दृष्टिं । । २.२८ । ।

स पाटलायां गवि तस्थिवांसं धनुर्धरः केसरिणं ददर्श ।
अधित्यकायां इव धातुमय्यां लोध्रद्रुमं सानुमतः प्रफुल्लं । । २.२९ । ।

ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्यः ।
जाताभिषङ्गो नृपतिर्निषङ्गादुद्धर्तुं ऐच्छत्प्रसभोद्धृतारिः । । २.३० । ।

वामेतरस्तस्य करः प्रहर्तुर्नखप्रभाभूषितकङ्कपत्त्रे ।
सक्ताङ्गुलिः सायकपुङ्ख एव चित्रार्पितारम्भ इन्वावतस्थे । । २.३१ । ।

बाहुप्रतिष्टम्भविवृद्धमन्युरभ्यर्णं आगस्कृतं अस्पृशद्भिः ।
राजा स्वतेजोभिरदह्यतान्तर्भोगीव मन्त्रौषधिरुद्धवीर्यः । । २.३२ । ।

तं आर्यगृह्यं निगृहीतधेनुर्मनुष्यवाचा मनुवंशकेतुं ।
विस्माययन्विस्मितं आत्मवृत्तौ सिंहोरुसत्त्वं निजगाद सिंहः । । २.३३ । ।

अलं महीपाल तव श्रमेण प्रयुक्तं अप्यस्त्रं इतो वृथा स्याथ् ।
न पादपोन्मूलनशक्ति रंहः शिलोच्चये मूर्छति मारुतस्य । । २.३४ । ।

कैलासगौरं वृअं आरुरुक्षोः पादार्पणानुग्रहपूतपृष्टं ।
अवेहि मां किंकरं अष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रं । । २.३५ । ।

अमुं पुरः पश्यसि देवदारुं पुत्रीकृतोऽसौ वृषभध्वजेन ।
यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातुः पयसां रसज्ञः । । २.३६ । ।

कण्डूयमानेन कटं कदाचिद्वन्यद्विपेनोन्मथिता त्वगस्य ।
अथैनं अद्रेस्तनया शुशोच सेनान्यं आलीढं इवासुरास्त्रैः । । २.३७ । ।

तदा प्रभृत्येव वनद्विपानां त्रासार्थं अस्मिन्नहं अदिकुक्षौ ।
व्यापारितः शूलभृता विधाय सिंहत्वं अङ्कागतसत्त्ववृत्ति । । २.३८ । ।

तस्यालं एषा क्षुधितस्य तृप्त्यै प्रदिष्टकाला परमेश्वरेण ।
उपस्थिता शोणितपारणा मे सुरद्विषश्चान्द्रमसी सुधेव । । २.३९ । ।

स त्वं निवर्तस्व विहाय लज्जां गुरोर्भवान्दर्शितशिष्यभक्तिः ।
शस्त्रेण रक्ष्यं यदशक्यरक्षं न तद्यशः शस्त्रभृतां क्षिणोति । । २.४० । ।

इति प्रगल्भं पुरुसाधिराजो मृगाधिराजस्य वचो निशम्य ।
प्रत्याहतास्त्रो गिरिशप्रभावादात्मन्यवज्ञां शिथिलीचकार । । २.४१ । ।

प्रत्यब्रवीच्चैनं इषुप्रयोगे तत्पूर्वसङ्गे वितथप्रयत्नः ।
जडीकृतस्त्र्यम्बकविक्षणेन वज्रं मुमुक्षन्निव वज्रपाणिः । । २.४२ । ।

प्रत्याह वैनं शरमोक्षवन्ध्यो मा पत्त्रपर्वात्स्वरभेदं आप्तः ।
प्रहीणपूर्वध्वनिनाधिरूढस्तुलां असारेन शरद्घनेन । । २.४२* । ।

संरुद्धचेष्टस्य हेतुः हास्यं वचस्तद्यदहं विवक्षुः ।
अन्तर्गतं प्राणभृतां हि वेद सर्वं भवान्भावं अतोऽभिधास्ये । । २.४३ । ।

मान्यः स मे स्थावरजङ्गमानां सर्गस्थितिप्रत्यवहारहेतुः ।
गुरोरपीदं धनं आहिताग्नेर्नश्यत्पुरस्तादनुपेक्षणीयं । । २.४४ । ।

स त्वं मदीयेन शरीरवृत्तिं देहेन निर्वर्तयितुं प्रसीद ।
दिनावसानोत्सुकबालवत्सा विसृज्यतां धेनुरियं महर्षेः । । २.४५ । ।

अथान्धकारं गिरिगह्वराणां दंष्ट्रामयूखैः शकलानि कुर्वन् ।
भूयः स भूतेश्वरपार्श्ववर्ती किंचिद्विहस्यार्थपतिं बभाषे । । २.४६ । ।

एकातपत्रं जगतः प्रभुत्वं नवं ययः कान्तं इदं वपुश्च ।
अल्पस्य हेतोर्बहु हातुं इच्छन्विचारमूधः प्रतिभासि मे त्वं । । २.४७ । ।

भूतानुकम्पा तव चेदियं गौरेका भवेत्स्वस्तिमती त्वदन्ते ।
जीवन्पुनः शश्वदुपप्लवेभ्यः प्रजाः प्रजानाथ पितेव पासि । । २.४८ । ।

अथैकधेनोरपराधचण्डाद्गुरोः कृषानुप्रतिमाद्बिभेषि ।
शक्योऽस्य मन्युर्भवता विनेतुं गाः कोटिशः स्पर्शयता घटोध्नीः । । २.४९ । ।

तद्रक्ष कल्याणपरंपराणां भोक्तारं ऊर्जस्वलं आत्मदेहं ।
महीतलस्पर्शनमात्रभिन्नं ऋद्धं हि राज्यं पदं ऐन्द्रं आहुः । । २.५० । ।

एतावदुक्त्वा विरते मृगेन्द्रे प्रतिस्वनेनास्य गुहागतेन ।
शिलोच्चयोऽपि क्षितिपालं उच्चैः प्रीत्या तं एवार्थं अभाषतेव । । २.५१ । ।

निशम्य देवानुचरस्य वाचं मनुष्यदेवः पुनरप्युवाच ।
धेन्वा तदध्यासितकातराक्ष्या निरीक्ष्यमाणः सुतरां दयालुः । । २.५२ । ।

क्षतात्किल त्रायत इत्युदग्रः क्षत्रस्य शब्दो भुवनेषु रूढः ।
राज्येन किं तद्विपरीतवृत्तेः प्राणैरुपक्रोशमलीमसैर्वा । । २.५३ । ।

कथं नु शक्योऽनुनयो महर्षेर्विश्राणनाच्चान्यपयस्विनीनां ।
इमां अनूनां सुरभेरवेहि रुद्रौजसा तु पहृतं त्वयास्यां । । २.५४ । ।

सेयं स्वदेहार्पणनिष्क्रयेण न्याय्या मया मोचयितुं भवत्तः ।
न पारणा स्याद्विहता तवैवं भवेदलुप्तश्च मुनेः क्रियार्थः । । २.५५ । ।

भवानपीदं परवानवैति महान्हि यत्नस्तव देवदारौ ।
स्थातुं नियोक्तुर्न हि शक्यं अग्रे विनाश्य रक्ष्यं स्वयं अक्षतेन । । २.५६ । ।

किं अप्यहिंस्यस्तव चेन्मतोऽहं यशःशरीरे भव मे दयालुः ।
एकान्तविधंसिषु मद्विधानां पिण्डेष्वनास्था खलु भौतिकेषु । । २.५७ । ।

संबन्धं आभाषणपूर्वं आहुर्वृत्तः स नौ संगतयोर्वनान्ते ।
तद्भूतनाथानुग नार्हसि त्वं संबन्धिनो मे प्रणयं विहन्तुं । । २.५८ । ।

तथेति गां उक्तवते दिलीपः सद्यः प्रतिष्टम्भविमुक्तबाहुः ।
स न्यस्त शस्त्रो हरये स्वदेहं उपानयत्पिण्डं इवामिषस्य । । २.५९ । ।

तस्मिन्क्षणे पालयितुः प्रजानां उत्पश्यतः सिंहनिपातं उग्रं ।
अवाङ्मुखस्य्ऽओपरि पुष्पवृष्टिः पपात विद्याधरहस्तमुक्ता । । २.६० । ।

उत्तिष्ठ वत्सेत्यमृतायमानं वचो निशम्योत्थितं उत्थितः सन् ।
ददर्श राजा जननीं इव स्वां गां अग्रतः प्रस्रविणीं न सिंहं । । २.६१ । ।

तं विस्मितं धेनुरुवाच साधो मायां मयोध्भाव्य परीक्षितोऽसि ।
ऋषिप्रभावान्मयि नान्तकोऽपि प्रभुः प्रहर्तुं किं उतान्यहिंस्राः । । २.६२ । ।

भक्त्या गुरौ मय्यनुकम्पाय च प्रीतास्मि ते पुत्र वरं वृणीष्व ।
न केवलानां पयसां प्रसूतिं अवेहि मां कामदुघां प्रसन्नां । । २.६३ । ।

ततः समानीय समानितार्थी हस्तौ स्वहस्तार्जितवीरशब्दः ।
वंशस्य कर्तारं अनन्तकीर्तिं सुदक्षिणायां तनयं ययाचे । । २.६४ । ।

संतानकामाय तथेति कामं राज्ञे प्रतिश्रुत्य पयस्विनी सा ।
दुग्ध्वा पयः पत्त्रपुटे मदीयं पुत्र्ऽ ओपभुङ्क्ष्व्ऽ एति तं आदिदेश । । २.६५ । ।

वत्सस्य ह्ॐआर्थविधेश्च शेषं ऋषेरनुज्ञां अधिगम्य मातः ।
ऊधस्यं इच्छामि तवोपभोक्तुम्यं षष्ठाम्शं उर्व्या इव रक्षितायाः । । २.६६ । ।

इत्थं क्षितीशेन वसिष्ठधेनुर्विज्ञापिता प्रीततरा बभूव ।
तदन्विता हैमवताच्च कुक्षेः प्रत्याययावाश्रमं अश्रमेण । । २.६७ । ।

तस्याः प्रसन्नेन्दुमुखः प्रसादं गुरुर्नृपाणां गुरवे निवेद्य ।
प्रहर्षचिह्नानुमितं प्रियायै शशंस वाचा पुनरुक्तयेव । । २.६८ । ।

स नन्दिनीस्तन्यं अनिन्दितात्मा सद्वत्सलो वत्सहुतावशेषं ।
पपौ वसिष्ठेन कृताभ्यनुज्ञः शुभ्रं यशो मूर्तं इवातितृष्णः । । २.६९ । ।

प्रातर्यथोक्तव्रतपारणान्ते प्रास्थानिकं स्वस्त्ययनं प्रयुज ।
तौ दंपती स्वां प्रति राजधानीं प्रस्थापयां आस वशी वसिष्ठः । । २.७० । ।

प्रदक्षिणीकृत्य हुतं हुताशं अनन्तरं भर्तुररुन्धतीं च ।
धेनुं सवत्सां च नृपः प्रतस्थे सन्मङ्गलोदग्रतरप्रभावः । । २.७१ । ।

श्रोताभिरामध्वनिना रथेन स धर्मपत्नीसहितः सहिष्णुः ।
ययावनुद्घातसुखेन मार्गं स्वेनेव पूर्णेन मनोरथेन । । २.७२ । ।

तं आहितौत्सुक्यं अदर्शनेन प्रजाः प्रजार्थव्रतकर्शिताङ्गं ।
नेत्रैः पपुस्तृप्तिं अनाप्नुवद्भिर्नवोदयं नाथं इवौषधीनां । । २.७३ । ।

पुरंदरश्रीः पुरं उत्पताकं प्रविश्य पौरैरभिनन्द्यमानः ।
भुजे भुअंगेन्द्रसमानसारे भूयः स भूमेर्धुरं आससञ्ज । । २.७४ । ।

अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः सुरसरिदिव तेजो वह्निनिष्ठ्यूतं ऐशं ।
नरपतिकुलभूत्यै गर्भं आधत्त राज्ञी गुरुभिरभिनिविष्टं लोकपालानुभावैः । । २.७५ । ।

इति कालिदासविरचिते रघुवंशे द्वितीयः सर्गः

No comments:

Post a Comment