Sanskrit Toolbar

Powered by Conduit

रघुवंशमहाकाव्ये प्रथमः सर्गः - Raghuvamsha I Canto

कालिदास रघुवंशम्‌




वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ । । १.१ । ।

क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः ।
तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरं । । १.२ । ।

मन्दः कवियशः प्रार्थी गमिष्याम्युपहास्यतां ।
प्रांशुलभ्ये फले लोभादुद्बाहुरिव वामनः । । १.३ । ।

अथ वा कृतवाग्द्वारे वंशेऽस्मिन्पूर्वसूरिभिः ।
मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः । । १.४ । ।

सोऽहं आजनमशुद्धानां आफलोदयकर्मणां ।
आसमुद्रक्षितीशानां आनाकरथवर्त्मनां । । १.५ । ।

यथाविधिहुताग्नीनां यथाकामार्चितार्थिनां ।
यथापराधदण्डानां यथाकालप्रभोधिनां । । १.६ । ।

त्यागाय संभृतार्थानां सत्याय मितभाषिणां ।
यशसे विजिगीषुणां प्रजायै गृहमेन्धिनां । । १.७ । ।

शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणां ।
वार्ध्हके मुनिवृत्तीनां योगेनान्ते तनुत्यजां । । १.८ । ।

रघूणां अन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन् ।
तद्गुणैः कर्णं आगत्य चापलाय प्रचोदितः । । १.९ । ।

तं सन्तः श्रोतुं अर्हन्ति सदसद्व्यक्तिहेतवः ।
हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा । । १.१० । ।

वैवसतो मनुर्नाम माननीयो मनीषिणां ।
आसीन्महीक्षितां आद्यः प्रणवश्छन्दसां इव । । १.११ । ।

तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः ।
दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव । । १.१२ । ।

व्यूढोरस्को वृषस्कन्धः शालप्रांशुर्महाभुजः ।
आत्मकर्मक्षमं देहं क्षात्रो धर्म इवाश्रितः । । १.१३ । ।

सर्वातिरितसारेण सर्वतेजोऽभिभाविना ।
स्थितः सर्वोन्नतेनोर्वीं क्रान्त्वा मेरुरिवात्मना । । १.१४ । ।

आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः ।
आगमैः सदृशारम्भ[ः] आरम्भसदृशोदयः । । १.१५ । ।

भीमकान्तैर्नृपगुणैः स भभूवोपजीविनां ।
अधृष्यश्चाभि गम्यश्च याधोरत्नैरिवार्णवः । । १.१६ । ।

रेखामात्रं अपि क्षुण्णादा मनोर्वर्त्मनः परं ।
न व्यतीयुः प्रजास्तस्य नियन्तुर्नेमिवृत्तयः । । १.१७ । ।

प्रजानां एव भूत्यर्थं स ताब्य्हो बलिं अग्रहीथ् ।
सहस्रगुणं उत्स्रष्टुं आदत्ते हि रसं रविः । । १.१८ । ।

सेना परिच्छदस्तस्य द्वयं एवार्थसाधनं ।
शास्त्रेष्वकुण्ठिता बुद्धिर्मौर्वी धनुषि चातता । । १.१९ । ।

तस्य संवृतमन्त्रस्य गूधाकारेङ्गितस्य च ।
फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव । । १.२० । ।

जुगोपात्मानं अत्रस्तो भेजे धर्मं अनातुरः ।
अगृध्नुराददे सोऽर्थं असक्तः सुखं अन्वभूथ् । । १.२१ । ।

ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः ।
गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव । । १.२२ । ।

अनाकृष्टस्य विषयैर्विद्यानां पारदृश्वनः ।
तस्य धर्मरतेरासीद्वृद्धत्वं जरसा विना । । १.२३ । ।

प्रजानां विनयाधानाद्रक्षणाद्भरणादपि ।
स पिता पितरस्तासां केवलं जन्महेतवः । । १.२४ । ।

स्थित्यै दण्डयतो दण्ड्यान्परिणेतुः प्रसूतये ।
अप्यर्थकामौ तस्यास्तां धर्म एव मनीषिणः । । १.२५ । ।

दुधोह गां स यज्ञाय सस्याय मघवा दिवं ।
संपद्विनिमयेनोभौ दधतुर्भुवनद्वयं । । १.२६ । ।

न किलानुययुस्तस्य राजानो रक्षितुर्यशः ।
व्यावृत्त यत्परस्वेभ्यः श्रुतौ तस्करता स्थिता । । १.२७ । ।

द्वेष्योऽपि संमतः शिष्टस्तस्यार्तस्य यथौषधं ।
त्वाज्यो दुष्टः प्रियोऽप्यासीदङ्गुलीवोरगक्षता । । १.२८ । ।

तं वेधा विदधे नूनं महाभूतसमाधिना ।
तथा हि सर्वे तस्यासन्परार्थैकफला गुणाः । । १.२९ । ।

स वेलावप्रवलयां परिखीकृतसागरां ।
अनन्याशासनां उर्वीं शशासैकपुरीं इव । । १.३० । ।

तस्य दाक्षिण्यरुढेन नाम्ना मगधवंशजा ।
पत्नी सुदक्षिणेत्यासीदध्वरस्येव दक्षिणा । । १.३१ । ।

कलत्रवन्तं आत्मानं अवरोधे महत्यपि ।
तया मेने मनस्विन्या लक्ष्म्या च वसुधाधिपः । । १.३२ । ।

तस्यां आत्मानुरूपायां आत्मजन्मसमुत्सुकः ।
विलम्बितफलैः कालं स निनाय मनोरथैः । । १.३३ । ।

संतानार्थाय विधये स्वभुजादवतारिता ।
तेन धूर्जगतो गुर्वी सचिवेषु निचिक्षिपे । । १.३४ । ।

गङ्गां भगीरथेनेव पूर्वेषां पावनक्षमां ।
इच्छता संततिं न्यस्ता तेन मन्त्रिषु कोसला । । १.३४* । ।

अथाभ्यर्च्य विधातारं प्रयतौ पुत्रकाम्यया ।
तौ दंपती वसिष्ठस्य गुरोर्जग्मतुराश्रमं । । १.३५ । ।

स्निग्धगम्भीरनिर्घोषं एकं स्यन्दनं आस्थितौ ।
प्रावृषेण्यं पयोवाहं विद्युदैरावताविव । । १.३६ । ।

मा भूदाश्रमपीडेति परिमेयपुरःसरौ ।
अनुभावविशेषात्तु सेनापरिवृताविव । । १.३७ । ।

सेव्यमानौ सुखस्पर्शैः शालनिर्यासगन्धिभिः ।
पुष्परेणूत्किरैर्वातैराधूतवनराजिभिः । । १.३८ । ।

मनोऽभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः ।
षड्जसंवादिनीः केका द्विधा भिन्नाः शिखण्डिभिः । । १.३९ । ।

परपराक्षिसादृश्यं अदूरोज्झितवर्त्मसु ।
मृगद्वन्द्वेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु । । १.४० । ।

श्रेणीबन्धाद्वितन्वद्भिरस्तम्भां तोरणस्रजं ।
सारसैः कलनिर्ह्राधैः क्वचिदुन्नमिताननौ । । १.४१ । ।

पवनस्यानुकूलत्वात्प्रार्थनासिद्धिशंसिनः ।
रजोभिस्तुरगोत्कीर्णैरस्पृष्टालवेष्टनौ । । १.४२ । ।

सरसीष्वरविन्दानां वीचिविक्षोभशीतलं ।
आमोदं उपजिघ्रन्तौ स्वनिःश्वासानुकारिणं । । १.४३ । ।

ग्रामेष्वात्मविषृटेषु यूपचिह्नेषु यज्वनां ।
अमोघाः प्रतिगृह्णन्तावर्घ्यानुपदं आशिषः । । १.४४ । ।

हैयंगवीनं आदाय घोषवृद्धानुपस्थितान् ।
नामधेयानि पृच्छन्तौ वन्यानां मार्गशाखिनां । । १.४५ । ।

काप्यभिख्या तयोरासीद्व्रजतोः शुद्धवेषयोः ।
हिमनिर्मुक्तयोर्योगे चित्राचन्द्रम्सोरिव । । १.४६ । ।

तत्तद्भूमिपतिः पत्न्यै दर्शयन्प्रियदर्शनः ।
सायं संयमिनस्तस्य महर्षेर्महिषीसखः । । १.४७ । ।

स दुष्प्रापयशाः प्रापदाश्रमं श्रान्तवाहनः ।
सायं संयमिनस्तस्य महर्षेर्महिषीसखः । । १.४८ । ।

वनान्तरादुपावृत्तैः समित्कुशफलहरैः ।
पूर्यमाणं अदृश्याग्निप्रत्युद्यातैस्तपस्विभिः । । १.४९ । ।

आकीर्णं ऋषिपत्नीनां उटजद्वाररोधिभिः ।
अपत्यैरिव नीवारभागधेयोचितैर्मृगैः । । १.५० । ।

सेकान्ते मुनिकन्याभिस्तत्क्षणोज्झितवृक्षकं ।
विश्वासाय विहंगानां आलवालाम्बुपायिनां । । १.५१ । ।

आतपातयसंक्शिप्तनीवारासु निषादिभिः ।
मृगैर्वर्तितर्ॐअन्थं उटजाङ्गनभूमिषु । । १.५२ । ।

अभ्युत्थिताग्निपिशुनैरतिथीनाश्रमोन्मुखान् ।
पुनानं पवनोद्धूतैर्धूमैराहुतिगन्धिभिः । । १.५३ । ।

अथ यन्तारं आदिष्य धुर्यान्विश्रमयेति सः ।
तां अवारोपयत्पत्नीं रथादवततार च । । १.५४ । ।

तस्मै सभ्याः सभार्याय गोप्त्रे गुप्ततमेन्द्रियाः ।
अर्हणां अर्हते चक्रुर्मुनयो नयचक्षुषे । । १.५५ । ।

विधेः सायन्तनस्यान्ते स ददर्श तपोन्धिं ।
अन्वासितं अरुन्धत्या स्वाहयेव हविर्भुजं । । १.५६ । ।

तयोर्जगृहतुः पादान्राजा राज्ञी च मागधी ।
तौ गुरुर्गुरुपत्नी च प्रीत्या प्रतिननन्दतुः । । १.५७ । ।

तं आतिथ्यक्रियाशान्तरथक्षोभपरिश्रमं ।
पप्रच्छ कुशलं राज्ये राज्याश्रममुनिं मुनिः । । १.५८ । ।

अथ्ऽ आथर्वनिधेस्तस्य विजितारिपुरः पुरः ।
अर्थ्यां अर्थपतिर्वाचं आददे वदतां वरः । । १.५९ । ।

उपपन्नं ननु शिवं सप्तस्वङ्गेषु यस्य मे ।
दैवीनां मानुषीणां च प्रतिहर्ता त्वं आपदां । । १.६० । ।

तव मन्त्रकृतो मन्त्रैर्दूरात्प्रासमितारिभिः ।
प्रत्यादिश्यन्त इव मे दृष्तलक्षभिदः शराः । । १.६१ । ।

हविरावर्जितं होतस्त्वया विधिवदग्निषु ।
वृष्टिर्भवति सस्यानां अवग्रहविशोषिणां । । १.६२ । ।

पुरुषायुषजीविन्यो निरातङ्का निरीतयः ।
यन्मदीयाः प्रजास्तस्य हेतुस्त्वद्ब्रह्मवर्चसं । । १.६३ । ।

त्वयैवं चिन्त्यमानस्य गुरुणा ब्रह्मयोनिना ।
सानुबन्धाः कथं न स्युः संपदो मे निरापदः । । १.६४ । ।

किं तु वध्वां तवैतस्यां अदृष्टसदृशप्रजं ।
न मां अवति सद्वीपा रत्नसूरपि मेदिनी । । १.६५ । ।

नूनं मत्तः परं वंश्याः पिण्डविच्छेददर्शिनः ।
न प्रकामभुजः श्राद्धे स्वधासंग्रहतत्पराः । । १.६६ । ।

मत्परं दुर्लभं मत्वा नूनं आवर्जितं मया ।
पयः पूर्वैः स्वनिःश्वासैः कवोष्णं उपभुज्यते । । १.६७ । ।

सोऽहं इज्याविशुद्धात्मा प्रजालोपनिमीलितः ।
प्रकाशश्चाप्रकाशस्च लोकालोक इवाचलः । । १.६८ । ।

लोकान्तरसुखं पुण्यं तपोदानसमुद्भवं ।
संततिः शुद्धवंश्या हि परत्रेह च शर्मणे । । १.६९ । ।

तया हीनं विधातर्मां कथं पश्यन्न दूयसे ।
सिक्तं स्वयं इव स्नेहाद्वन्ध्यं आश्रमवृक्षकं । । १.७० । ।

असह्यपीडं भगवन्नृणं अन्त्यं अवेहि मे ।
अरुंतुदं इवालानं अनिर्वाणस्य दन्तिनः । । १.७१ । ।

तस्मान्मुच्ये यथा तात संविधातुं तथार्हसि ।
इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः । । १.७२ । ।

इति विज्ञापितो राज्ञा ध्यानस्तिमितलोचनः ।
क्षणमात्रं ऋषिस्तस्थौ सुप्तमीन इव ह्रदः । । १.७३ । ।

सोऽपश्यत्प्रणिधानेन संततेः स्तम्भकारणं ।
भावितात्मा भुवो भर्तुरथैनं प्रत्यबोधयथ् । । १.७४ । ।

पुरा शक्रं उपस्थाय तवोर्वीं प्रति यास्यतः ।
आसीत्कल्पतरुच्छायां आश्रिता सुरभिः पथि । । १.७५ । ।

धर्मलोपभयाद्राज्ञीं ऋतुस्नातां इमां स्मरन् ।
प्रदक्षिणक्रियार्हायां तस्यां त्वं साधु नाचरः । । १.७६ । ।

अवजानासि मां यस्मादतस्ते न भविष्यति ।
मत्प्रसूतिं अनाराध्य प्रजेति त्वां शशाप सा । । १.७७ । ।

स शापो न त्वया राजन्न च सारथिना श्रुतः ।
नदत्याकाशङ्गायाः स्रोतस्युद्दामदिग्गजे । । १.७८ । ।

ईप्सितं तदवज्ञानाद्विद्धि सार्गलं आत्मनः ।
प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः । । १.७९ । ।

हविषे दीर्घसत्त्रस्य सा चेदानीं प्रचेतसः ।
भुजंगपिहितद्वारं पातालं अधितिष्ठति । । १.८० । ।

सुतां तदीयां सुरभेः कृत्वा प्रतिनिधिं शुचिः ।
आराधय सप्त्नीकः प्रीता कामदुघा हि सा । । १.८१ । ।

इति वादिन एवास्य होतुराहुतिसाधनं ।
अनिन्द्या नन्दिनी नाम धेनुराववृते वनाथ् । । १.८२ । ।

ललाटोदयं आभुग्नं पल्लवस्निग्धपाटला ।
बिभ्रती श्वेतर्ॐआङ्कं संध्येव शशिनं नवं । । १.८३ । ।

भुवं कोष्णेन कुण्शोध्नी मेध्येनावभृथादपि ।
पस्रवेणाभिवर्षन्ती वत्सालोकप्रवर्तिना । । १.८४ । ।

रजःकणैः खुरोद्धूतैः स्पृशद्भिर्गात्रं अन्तिकाथ् ।
तीर्थाभिषेकजां शुद्धिं आदधाना महीक्षितः । । १.८५ । ।

तां पुण्यदर्शनां दृष्त्वा निमित्तज्ञस्तपोनिधिः ।
याज्यं आशंसितावन्ध्य प्रार्थनं पुनरब्रवीथ् । । १.८६ । ।

अदूरवर्तिनीं सिद्धिं राजन्विगणयात्मनः ।
उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यथ् । । १.८७ । ।

वन्यवृत्तिरिमां शश्वद्(?) आत्मानुगमनेन गां ।
विद्यां अभ्यसनेनेव प्रसादयितुं अर्हसि । । १.८८ । ।

प्रस्थितायां प्रतिष्ठेथाः स्थितायां स्थितिं आचरेः ।
निषण्णायां निषीदास्यां पीताम्भसि पिबेरपः । । १.८९ । ।

वधूर्भक्तिमती चैनां अर्चितां आ तपोवनाथ् ।
प्रयता प्रातरन्वेतु पितेव धुरि पुत्रिणां । । १.९१ । ।

इत्या प्रसादादस्यास्त्वं परिचर्यापरो भव ।
अविघ्नं अस्तु ते स्थेयाः सायं प्रतुद्व्रजेदपि । । १.९० । ।

तथेति प्रतिजग्राह प्रीतिमान्सपरिग्रहः ।
आदेशं देशकालज्ञः शिष्यः शासितुरानतः । । १.९२ । ।

अथ प्रदोषे दोषज्ञः संवेशाय विशंपतिं ।
सूनुः सूनृतवाक्स्रष्टुर्विससर्जोदित स्रियं । । १.९३ । ।

सत्यां अपि तपःसिद्धौ नियमापेक्षया मुनिः ।
कल्पवित्कल्पयां आस वन्यां एवास्य संविधां । । १.९४ । ।

निर्दिष्टां कुलपतिना स पर्णशालां अध्यास्य प्रयतपरिग्रहद्वितीयः ।
तच्छिष्याध्ययननिवेदितावसानां संविष्टः कुशशयने निशां निनाय । । १.९५ । ।


इति कालिदासविरचिते रघुवंशमहाकाव्ये प्रथमः सर्गः

1 comment:

  1. डॉ.रामक महोदयानां प्रयासाः सफलाः भवंतु !

    ReplyDelete