Sanskrit Toolbar

Powered by Conduit

कालिदासविरचिते रघुवंशे दशमः सर्गः Raghuvamsha of Kalidas - X Cantoo

कालिदासविरचिते रघुवंशे दशमः सर्गः

पृथिवीं शासतस्तस्य पाकशासनतेजसः   ।
किंचिदूनं अनूनर्द्धेः शरदां अयुतं ययौ   । । १०.१  । ।

न चोपलेभे पूर्वेषां ऋणनिर्मोक्षसाधनं  ।
सुताभिधानं स ज्योतिः शरदां अयुतं ययौ   । । १०.२  । ।

मनोर्वंशश्चिरं तस्मिन्ननभिव्यक्तसंततिः   ।
निमज्ज्य पुनरुत्थास्यन्नदः शोण इवाभवथ् । । १०.२*  । ।

अतिष्ठत्प्रत्ययापेक्षसंततिः स चिरं नृपः   ।
प्राङ्मन्थादनभिव्यक्तरत्नोत्पत्तिरिवार्णवः   । । १०.३  । ।

ऋष्यशृङ्गादयस्तस्य सन्तः संतानकाङ्क्षिणः   ।
आरेभिरे जितात्मानः पुत्रीयां इष्टिं ऋत्विजः   । । १०.४  । ।

तस्मिन्नवसरे देवाः पौलस्त्योपप्लुता हरिं  ।
अभिजग्मुर्निदाघार्ताश्छायावृक्षं इवाध्वगाः   । । १०.५  । ।

ते च प्रापुरुदन्वतं बुबुधे चादिपूरुषः   ।
अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणं  । । १०.६  । ।

भोगिभोगादनासीनं ददृशुस्तं दिवौकसः   ।
तत्फणामण्डलोदर्चिर्मणिद्योतितविग्रहं  । । १०.७  । ।

श्रियः पद्मनिषण्णायाः क्ष्ॐआन्तरितमेखले   ।
अङ्के निक्षिप्तचरणं आस्तीर्णकरपल्लवे   । । १०.८  । ।

प्रबुद्धपुण्डरीकाक्षं बालातपनिभांशुकं  ।
दिवसं शारदं इव प्रारम्भसुखदर्शनं  । । १०.९  । ।

प्रभानुलिप्तश्रीवत्सं लक्ष्मीविभ्रमदर्पणं  ।
कौत्सुभाख्यं अपां सारं बिभ्राणं बृहतोरसा   । । १०.१०  । ।

बाहुभिर्विटपाकारैर्दिव्याभरणभूषितैः   ।
आविर्भूतं अपां मध्ये पारिजातं इवापरं  । । १०.११  । ।

दैत्यस्त्रीगण्डलेखानां मदरागविलोपिभिः   ।
हेतिभिश्चेतनावद्भिरुदीरितजयस्वनं  । । १०.१२  । ।

मुक्तशेषविरोधेन कुलिशव्रणलक्ष्मणा   ।
उपस्थितं प्राञ्जलिना विनीतेन गरुत्मता   । । १०.१३  । ।

योगनिद्रान्तविशदैः पावनैरवलोकनैः   ।
भृग्वादीननुगृह्णन्तं सौख शायनिकानृषीन्  । । १०.१४  । ।

प्रणिपत्य सुरास्तस्मै शमयित्रे सुरद्विषां  ।
अथैनं तुष्टुवुः स्तुत्यं अवाङ्मनसगोचरं  । । १०.१५  । ।

नमो विश्वसृजे पूर्वं विश्वं तदनु बिभ्रते   ।
अथ विश्वस्य संहर्त्रे तुभ्यं त्रेधास्थितात्मने   । । १०.१६  । ।

रसान्तराण्येकरसं यथा दिव्यं पयोऽश्नुते   ।
देशे देशे गुणेष्वेवं अवस्थास्त्वं अविक्रियः   । । १०.१७  । ।

अमेयो मितलोकस्त्वं अनर्थी प्रार्थनावहः   ।
अजितो जिष्णुरत्यन्तं अव्यक्तो व्यक्तकारणं  । । १०.१८  । ।

एकः कारणतस्तां तां अवस्थां प्रतिपद्यसे   ।
नानात्वं रागसंयोगात्स्फटिकस्य्ऽएव ते स्मृतं  । । १०.१९  । ।

हृदयस्थं अनासन्नं अकामं त्वां तपस्विनं  ।
दयालुं अनघस्पृष्टं पुराणं अजरं विदुः   । । १०.२०  । ।

सर्वज्ञस्त्वं अविज्ञातः सर्वयोनिस्त्वं आत्मभूः   ।
सर्वप्रभुरनीशस्त्वं एकस्त्वं सर्वरूपभाक्  । । १०.२१  । ।

सप्तसामोपगीतं त्वां सप्तार्णवजलेशयं  ।
सप्तार्चिर्मुखं आचख्युः सप्तलोकैकसंश्रयं  । । १०.२२  । ।

चतुर्वर्गफलं ज्ञानं कालावस्था चतुर्युगा   ।
चतुर्वर्णमयो लोकस्त्वत्तः सर्वं चतुर्मुखाथ् । । १०.२३  । ।

अभ्यासनिगृहीतेन मनसा हृदयाश्रयं  ।
ज्योतिर्मयं विचिन्वन्ति योगिनस्त्वां विमुक्तये   । । १०.२४  । ।

अजस्य गृह्णतो जन्म निरीहस्य हतद्विषः   ।
स्वपतो जागरूकस्य याथात्म्यं वेद कस्तव   । । १०.२५  । ।

शब्दादीन्विषयान्भोक्तुं चरितुं दुश्चरं तपः   ।
पर्याप्तोऽसि प्रजाः पातुं औदासीन्येन वर्तितुं  । । १०.२६  । ।

बहुधाप्यागमैर्भिन्नाः पन्थानः सिद्धिहेतवः   ।
त्वय्येव निपतन्त्योघा जाह्नवीया इवार्णवे   । । १०.२७  । ।

त्वय्यावेशितचित्तानां त्वत्समर्पितकर्मणां  ।
गतिस्त्वं वीतरागाणां अभूयःसंनिवृत्तये   । । १०.२८  । ।

प्रत्यक्षोऽप्यपरिच्छेद्यो मह्यादिर्महिमा तव   ।
आप्तवागनुमानाभ्यां साध्यं त्वां प्रति का कथा   । । १०.२९  । ।

केवलं स्मरणेनैव पुनासि पुरुषं यतः   ।
अनेन वृत्तयः शेषा निवेदितफलास्त्वयि   । । १०.३०  । ।

उदधेरिव रत्नानि तेजांसीव विवस्वतः   ।
स्तुतिभ्यो व्यतिरिच्यन्ते दूरेण चरितानि ते   । । १०.३१  । ।

अनवाप्तं अवाप्तव्यं न ते किंचन विद्यते   ।
लोकानुग्रह एवैको हेतुस्ते जन्मकरमणोः   । । १०.३२  । ।

महिमानं यदुत्कीर्त्य तव संह्रियते वचः   ।
श्रमेण तदशक्त्या वा न गुणानां इयत्तया   । । १०.३३  । ।

इति प्रसादयां आसुस्तव संह्रियते वचः   ।
भूतार्थव्याहृतिः सा हि न स्तुतिः परमेष्ठिनः   । । १०.३४  । ।

तस्मै कुशलसंप्रश्नव्यञ्जितप्रीतये सुराः   ।
भयं अप्रलयोद्वेलादाचख्युर्नैरृतोदधेः   । । १०.३५  । ।

अथ वेलासमासन्नशैलरन्ध्रानुनादिना   ।
स्वरेणोवाच भगवान्परिभूतार्णवध्वनिः   । । १०.३६  । ।

पुराणस्य कवेस्तस्य वर्णस्थानसमीरिता   ।
बभूव कृतसंस्कारा चरितार्थैव भारती   । । १०.३७  । ।

बभौ स दशनज्योत्स्ना सा विभोर्वदनोद्गता   ।
निर्यातशेषा चरणाद्गङ्गेवोर्ध्वप्रवर्तिनी   । । १०.३८  । ।

जाने वो रक्षसाक्रान्तावनुभावपराक्रमौ   ।
अङ्गिनां तमसेवोभौ गुणौ प्रथ्ममध्यमौ   । । १०.३९  । ।

विदितं तप्यमानं च तेन मे भुवन्त्रयं  ।
अकामोपनतेनेव साधोर्हृदयं एनसा   । । १०.४०  । ।

कार्येषु चैककार्यत्वादभ्यर्थ्योऽस्मि न वज्रिणा   ।
स्वयं एव हि वातोऽग्नेः सारथ्यं प्रतिपद्यते   । । १०.४१  । ।

स्वासिधारापरिहृतः कामं चक्रस्य तेन मे   ।
स्थापितो दशमो मूर्धा लव्यांश इव रक्षसा   । । १०.४२  । ।

स्रष्टुर्वरातिसर्गात्तु मया तस्य दुरात्मनः   ।
अत्यारूढं रिपोः सोढं चन्दनेव भोगिनः   । । १०.४३  । ।

धातारं तपसा प्रीतं ययाचे स हि राक्षसः   ।
दैवात्सर्गादवध्यत्वं मर्त्येष्वास्थापराङ्मुखः   । । १०.४४  । ।

सोऽहं दाशरथिर्भूत्वा रणभूमेर्बलिक्षमं  ।
करिष्यामि शरैस्तीक्ष्णैस्तच्छिरःकमलोच्चयं  । । १०.४५  । ।

अचिराद्वज्वभिर्भागं कल्पितं विधिवत्पुनः   ।
मायाविभिरनालीढं आदास्यध्वे मिशाचरैः   । । १०.४६  । ।

वैमानिकाः पुण्यकृतस्त्यजन्तु मरुतां पथि   ।
पुष्पकालोकसंक्षोभं मेघावरणतत्पराः   । । १०.४७  । ।

मोष्यध्वे स्वर्गबन्दीनां वेणीबन्धानदूषितान्  ।
शापयन्त्रितपौलस्त्यबलात्कारकचग्रहैः   । । १०.४८  । ।

रावणावग्रहक्लान्तं इति वागमृतेन सः   ।
अभिवृष्य मरुत्सस्यं कृष्णमेघस्तिरोदधे   । । १०.४९  । ।

पुरुहूतप्रभृतयः सुरकार्योद्यतं सुराः   ।
अंशैरनुययुर्विष्णुं पुष्पैर्वायुं इव द्रुमाः   । । १०.५०  । ।

अथ तस्य विशांपत्युरन्ते काम्यस्य कर्मणः   ।
पुरुषः प्रबभूवाग्नेर्विस्मयेन सहर्त्विजां  । । १०.५१  । ।

हेमपात्रगतं दोर्भ्यां आदधानः पयश्चरुं  ।
अनुप्रवेशादाद्यस्य पुंसस्तेनापि दुर्वहं  । । १०.५२  । ।

प्राजापत्योपनीतं तद्(?) अन्नं प्रत्यग्रहीन्नृपः   ।
वृषेव पयसां सारं आविष्कृतं उदन्वता   । । १०.५३  । ।

अनेन कथिता राज्ञो गुणास्तस्यान्यदुर्लभाः   ।
प्रसूतिं चकमे तस्मिंस्त्रैलोक्यप्रभवोऽपि यथ् । । १०.५४  । ।

स तेजो वैश्नवं पत्न्योर्विभेजे चरुसंज्ञितं  ।
द्यावापृथिव्योः प्रत्यग्रं अहर्पतिरिवातपं  । । १०.५५  । ।

अर्चिता तस्य कौसल्या प्रिया केकयवंशजा   ।
अतः संभावितां ताभ्यां सुमित्रां ऐच्छदीश्वरः   । । १०.५६  । ।

ते बहुज्ञस्य चित्तज्ञे पत्न्यौ पत्युर्महीषितः   ।
चरोरर्धार्धभागाभ्यां तां अयोजयतां उभे   । । १०.५७  । ।

सापि प्रणयवत्यासीत्सपत्न्योरुभयोरपि   ।
भ्रमरी वारणस्येव मदनिस्यन्दलेखयोः   । । १०.५८  । ।

ताभिर्गर्भः प्रजाभूत्यै दध्रे देवांशसम्भवः   ।
सौरीभिरिव नाडीभिरमृताख्याभिरम्मयः   । । १०.५९  । ।

समं आपन्नसत्त्वास्ता रेजुरापाण्डुरत्विषः   ।
अन्तर्गतफलारम्भाः सस्यानां इव संपदः   । । १०.६०  । ।

गुप्तं ददृशुरात्मानं सर्वाः स्वप्नेषु वामनैः   ।
जलजासिगदाशार्ङ्गचक्रलाञ्छितमूर्तिभिः   । । १०.६१  । ।

हेमपक्षप्रभाजालं गगने च वितन्वता   ।
उह्यन्ते स्म सुपर्णेन वेगाकृष्टपय्ॐउचा   । । १०.६२  । ।

बिभ्रत्या कौस्तुभं न्यासं स्तनान्तरविलम्बिनं  ।
पर्युपास्यन्त लक्ष्म्या च पद्मव्यजनहस्तया   । । १०.६३  । ।

कृताभिषेकैर्दिव्यायां त्रिस्रोतसि च सप्तभिः   ।
ब्रह्म र्षिभिः परं ब्रह्म गृणध्बिरुपतस्थिरे   । । १०.६४  । ।

ताभ्यस्तथाविधान्स्वप्नाञ्छ्रुत्वा प्रीतो हि पार्थिवः   ।
मेने परार्ध्यं आत्मानं गुरुत्वेन जग्द्गुरोः   । । १०.६५  । ।

विभक्तात्मा विभुस्तासां एकः कुषिष्वनेकधा   ।
उवास प्रतिमाचन्द्रः प्रसन्नानां अपां इव   । । १०.६६  । ।

अथाग्रमहिषी राज्ञः प्रसूतिसमये सती   ।
पुत्रं तमोऽपहं लेभे नक्तं ज्योतिरिवौषधिः   । । १०.६७  । ।

राम इत्यभिरामेण तेनाप्रतिम तेजसा   ।
नामधेयं गुरुश्चक्रे जगत्प्रथममङ्गलं  । । १०.६८  । ।

रघुवंशप्रदीपेन तेनाप्रतिम तेजसा   ।
रक्षागृहगता दीपाः प्रत्यादिष्ट इवाभवन्  । । १०.६९  । ।

शय्यागतेन रामेण माता शातोदरी बभौ   ।
सैकताम्भोजबलिना जाह्नवीव शरत्कृशा   । । १०.७०  । ।

कैकेय्यास्तनयो जज्ञे भरतो नाम शीलवान्  ।
जनयित्रीं अलंचक्रे यः प्रश्रय इव श्रियं  । । १०.७१  । ।

सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रा सुषुवे यमौ   ।
सम्यगागमिता विद्या प्रबोधविनयाविव   । । १०.७२  । ।

निर्दोषं अभवत्सर्वं आविष्कृतगुणं जगथ् ।
अन्वगादिव हि स्वर्गो गां गतं पुरुषोत्तमं  । । १०.७३  । ।

तस्योदये चतुर्मूर्तेः पौलस्त्यचकितेश्वराः   ।
विरजस्कैर्नभस्वद्भिर्दिश उच्छ्वसिता इव   । । १०.७४  । ।

कृशानुरपधूमत्वात्प्रसन्नत्वात्प्रभाकरः   ।
रक्षिविप्रकृतावास्तां अपविद्धशुचाविव   । । १०.७५  । ।

दशाननकिरीटेभ्यस्तत्क्षणं राक्षसश्रियः   ।
मणिव्याजेन पर्यस्ताः पृथिव्यां अश्रुबिन्दवः   । । १०.७६  । ।

पुत्रजन्मप्रवेश्यानां तूर्याणां तस्य पुत्रिणः   ।
आरम्भं प्रथमं चक्रुर्देवधुन्दुभयो दिवि   । । १०.७७  । ।

संतानकमयी वृष्टिर्भवने चास्य पेतुषी   ।
समङ्गलोपचाराणां सैवादिरचनाभवथ् । । १०.७८  । ।

कुमाराः कृतसंस्कारास्ते धात्रिस्तन्य पायिनः   ।
आनन्देनाग्रजेनेव समं ववृधिरे पितुः   । । १०.७९  । ।

स्वाभाविकं विनीतत्वं तेषं विनयकर्मणा   ।
मुमूर्छ सहजं तेजो हविषेव हविर्भुजां  । । १०.८०  । ।

परस्पराविरुद्धास्ते तद्रघोरनघं कुलं  ।
अलं उद्द्योतयां आसुर्देवारण्यं इवर्तवः   । । १०.८१  । ।

समानेऽपि हि सौभ्रात्रे यथोभौ रामलक्ष्मणौ   ।
तथा भरतशत्रुघ्नौ प्रीत्या द्वन्द्वं बभूवतुः   । । १०.८२  । ।

तेषां द्वयोर्द्वयोरैक्यं बिभिदे न कदाचन   ।
यथा वायुविभावस्वोर्यथा चन्द्रसमुद्रयोः   । । १०.८३  । ।

ते प्रजानां प्रजानाथास्तेजसा प्रश्रयेण च   ।
मनो जह्रुर्निदाघान्ते श्यामाभ्रा दिवसा इव   । । १०.८४  । ।

स चतुर्धा बभौ व्यस्तः प्रसवः पृथिवीपतेः   ।
धर्मार्थकाममोक्षाणां अवतार इवाङ्गभाक्  । । १०.८५  । ।

गुणैराराधयां आसुस्ते गुरुं गुरुवत्सलाः   ।
तं एव चतुर्नतेशं रत्नैरिव महार्णवाः   । । १०.८६  । ।

सुरगज इव दन्तैर्भग्नदैत्यासिधारैर्नय इव पणबन्धव्यक्तयोगैरुपायैः   ।
हरिरिव युगदीर्घैर्दोर्भिरंषैस्तदीयैः पतिरवनिपतीनां तैश्चकाशे   । । १०.८७  । ।


इति कालिदासविरचिते रघुवंशे दशमः सर्गः

No comments:

Post a Comment