Sanskrit Toolbar

Powered by Conduit

कालिदासविरचिते रघुवंशे द्वादशः सर्गः Raghuvamsha Of Kalidas XII Cantoo

कालिदासविरचिते रघुवंशे द्वादशः सर्गः

निर्विष्टविषयस्नेहः स दशान्तं उपेयिवान्  ।
आसीदासन्ननिर्वाणः प्रदीपार्चिरिवोषसि   । । १२.१  । ।

तं कर्णमूलं आगत्य रामे श्रीर्नस्यतां इति   ।
कैकेयीशङ्कयेवाह पलितच्छद्मना जरा   । । १२.२  । ।

सा पौरान्पौरकान्तस्य रामस्याभ्युदयश्रुतिः   ।
प्रत्येकं ह्लादयां चक्रे कुल्येवोद्यानपादपान्  । । १२.३  । ।

तस्याभिषेकसंभारं कल्पितं क्रूरनिश्चया   ।
दूषयां आस कैकेयी शोकोष्णैः पार्थिवाश्रुभिः   । । १२.४  । ।

सा किलाश्वासिता चण्डी भर्त्रा तत्संश्रुतौ वरौ   ।
उद्ववामेन्द्रसिक्ता भूर्बिलमग्नाविवोरगौ   । । १२.५  । ।

तयोश्चतुर्दशैकेन रामं प्राव्राजयत्समाः   ।
द्वितीयेन सुतस्यैच्छद्वैधव्यैकफलां श्रियं  । । १२.६  । ।

पित्रा दत्तां रुदन्रामः प्राङ्महीं प्रत्यपद्यत   ।
पश्चाद्वनाय गच्छेति तदाज्ञां मुदितोऽग्रहीथ् । । १२.७  । ।

दधतो मङ्गलक्ष्ॐए वसानस्य च वल्कले   ।
ददृशुर्विस्मितास्तस्य मुखरागं समं जनाः   । । १२.८  । ।

स सीतालक्ष्मणसखः सत्याद्गुरुं अलोपयन्  ।
विवेश दण्डकारण्यं प्रत्येकं च सतां मनः   । । १२.९  । ।

राजापि तद्वियोगार्तः स्मृत्वा शापं स्वकर्मजं  ।
शरीरत्यागमात्रेण शुद्धिलाभं अमन्यत   । । १२.१०  । ।

विप्रोषितकुमारं तद्(?) राज्यं अस्तमितेश्वरं  ।
रन्ध्रान्वेषणदक्षाणां द्विषां आमिषतां ययौ   । । १२.११  । ।

अथानाथाः प्रकृतयो मातृबन्धुनिवासिनं  ।
मौलैरानाययां आसुर्भर्तं स्तम्भिताश्रुभिः   । । १२.१२  । ।

श्रुत्वा तथाविधं मृत्युं कैकेयीतनयः पितुः   ।
मातुर्न केवलं स्वस्याः श्रियोऽप्यासीत्पराङ्मुखः   । । १२.१३  । ।

ससैन्यश्चान्वगाद्रामं दर्शितानाश्रमालयैः   ।
तस्य पश्यन्सस्ॐइत्रेरुदश्रुर्वसतिद्रुमान्  । । १२.१४  । ।

चित्रकूटवनस्थं च कथितस्वर्गतिर्गुरोः   ।
लक्ष्म्या निमन्त्रयां चक्रे तं अनुच्छिष्टसंपदा   । । १२.१५  । ।

स हि प्रथमजे तस्मिन्नकृतश्रीपरिग्रहे   ।
परिवेत्तारं आत्मानं मेने स्वीकरणाद्भुवः   । । १२.१६  । ।

तं अशक्यं अपाक्रष्टुं निर्देशात्स्वर्गिणः पितुः   ।
ययाचे पादुके पश्चात्कर्तुं राज्याधिदेवते   । । १२.१७  । ।

स विसृष्टस्तथेत्युक्त्वा भ्रात्रा नैवाविशत्पुरीं  ।
नन्दिग्रामगतस्तस्य राज्यं न्यासं इवाभुनक्  । । १२.१८  । ।

दृढभक्तिरिति ज्येष्ठे राज्यतृष्णापराङ्मुखः   ।
मातुः पापस्य शुद्ध्यर्थं प्रायश्चित्तं इवाकरोथ् । । १२.१९  । ।

रामोऽपि सह वैदेह्या वने वन्येन वर्तयन्  ।
चचार सानुजः शान्तो वृद्धेक्ष्वाकुव्रतं युवा   । । १२.२०  । ।

प्रभावस्तम्भितच्छायं आश्रितः स वनस्पतिं  ।
कदाचिदङ्के सीतायाः शिश्ये किंचिदिव श्रमाथ् । । १२.२१  । ।

ऐन्द्रिः किल नखैस्तस्या विददार स्तनौ द्विजः   ।
प्रियोपभोगचिह्नेषु पौरोभाग्यं इवाचरन्  । । १२.२२  । ।

मृगमांसं ततः सीतां रक्षन्तीं आतपे धृतं  ।
पक्षतुण्डनखाघातैर्बबाधे वायसो बलाथ् । । १२.२२*  । ।

तस्मिन्नास्थदिषीकास्त्रं रामो रामावभोधितः   ।
आत्मानं मुमुचे तस्मादेकनेत्रव्ययेन सः   । । १२.२३  । ।

रामस्त्वासन्नदेशत्वाद्भरतागमनं पुनः   ।
आशङ्क्योत्सुकसारङ्गां चित्रकूटस्थलीं जहौ   । । १२.२४  । ।

प्रययावातिथेयेषु वसन्नृषिकुलेषु सः   ।
दक्षिणां दिशं ऋक्षेषु वार्षिकेष्विव भास्करः   । । १२.२५  । ।

बभौ तं अनुगच्छन्ती विदेहाधिपतेः सुता   ।
प्रतिषिद्धापि कैकेय्या लक्ष्मीरिव गुणोन्मुखी   । । १२.२६  । ।

अनुसूयातिसृष्टेन पुण्यगन्धेन काननं  ।
सा चकाराङ्गरागेण पुष्पोच्चलित षट्पदं  । । १२.२७  । ।

संध्याभ्रकपिषस्तत्र विराधो नाम राक्षसः   ।
अतिष्ठन्मार्गं आवृत्य रामस्येन्दोरिव ग्रहः   । । १२.२८  । ।

स जहरा तयोर्मध्ये मैथिलीं लोकशोषणः   ।
नभोनभस्ययोर्वृष्टिं अवग्रह इवान्तरे   । । १२.२९  । ।

तं विनिष्पिष्य काकुत्स्थौ पुरा दूषयति श्तलीं  ।
गन्धेनाशुचिना चेति वसुधायां निचख्नतुः   । । १२.३०  । ।

पञ्चवट्यां ततो रामः शासनात्कुम्भजन्मनः   ।
अनपोष्हस्थितिस्तस्थौ विन्ध्याद्रिः प्रकृताविव   । । १२.३१  । ।

रावणावरजा तत्र राघवं मदनातुरा   ।
अभिपेदे निदाघार्ता व्यालीव मलयद्रुमं  । । १२.३२  । ।

सा सीतासंनिधावेव तं वव्रे कथितान्वया   ।
अत्यारूढो हि नारीणां अकालज्ञो मओभवः   । । १२.३३  । ।

कलत्रवानहं बाले कनीयांसं भजस्व मे   ।
इति रामो वृषस्यन्तीं वृषस्कन्धः शशास तां  । । १२.३४  । ।

ज्येष्ठाभिगमनात्पूर्वं तेनाप्यनभिनन्दिता   ।
साभूद्रामाश्रया भूयो नदीवोभयकूलभाक्  । । १२.३५  । ।

संरम्भं मैथिलीहासः क्षणं स्ॐयां निनाय तां  ।
निवातस्तिमितां वेलां चन्द्रोदय इवोदधेः   । । १२.३६  । ।

फलं अस्योपहासस्य सद्यः प्राप्स्यसि पश्य मां  ।
मृग्यः परिभवो व्याघ्र्यां इत्यवेहि त्वया कृतं  । । १२.३७  । ।

इत्युक्त्वा मैथिलीं भर्तुरङ्के निर्विशतीं भयाथ् ।
रूपं शूर्पणखा-नाम्नः सदृशं प्रत्यपद्यत   । । १२.३८  । ।

लक्ष्मणः प्रथमं श्रुत्वा कोकिलामञ्जुभाषिणीं  ।
शिवाघोरस्वनां पश्चाद्बुबुधे विकृतेति तां  । । १२.३९  । ।

पर्णशालां अथ क्षिप्रं विधृतासिः प्रविश्य सः   ।
वैरूप्यपौनरुक्त्येन भीषणां तां अयोजयथ् । । १२.४०  । ।

सा वक्रनखधारिण्या वेणुकर्कशपर्वया   ।
अङ्कुशाकारयाङ्गुल्या तावतर्जयदम्बरे   । । १२.४१  । ।

प्राप्य चाशु जन्स्थानं खरादिभ्यस्तथाविधं  ।
रामोपक्रमं आचख्यौ रक्षःपरिभवं नवं  । । १२.४२  । ।

मुखावयवलूणां तां नैरृता यत्पुरोदधुः   ।
रामाभियायिनां तेषां तदेवाभूदमङ्गलं  । । १२.४३  । ।

उदायुधानापततस्तान्दृप्तान्प्रेक्ष्य राघवः   ।
निदधे विजयाशंसां चापे सीतां च लक्ष्मणे   । । १२.४४  । ।

एको दाशरथी रामो यातुधानाः सहस्रशः   ।
ते तु यावन्त एवाजौ तावांश्च ददृशे स तैः   । । १२.४५  । ।

असज्जनेन काकुत्स्थः प्रयुक्तं अथ दूषणं  ।
न चक्षमे शुभाचारः स दूषणं इवात्मनः   । । १२.४६  । ।

तं शरैः प्रतिजग्राह खरतिशिरसौ च सः   ।
ख्रमशस्ते पुनस्तस्य चापात्समं इवोद्ययुः   । । १२.४७  । ।

तैस्त्रयाणां शितैर्बाणैर्यथापूर्वविशुद्धिभिः   ।
आयुर्देहातिगैः पीतं रुधिरं तु पतत्रिभिः   । । १२.४८  । ।

तस्मिन्रामशरोत्कृत्ते बले महति रक्षसां  ।
उत्थितं ददृशेऽन्यच्च कबन्धेभ्यो न किंचन   । । १२.४९  । ।

सा बाणवर्षिणं रामं योधयित्वा सुरद्विषां  ।
अप्रबोधाय सुष्वाप गृध्रच्छाये वरूथिनी   । । १२.५०  । ।

राघवास्त्रविदीर्णानां रावणं प्रति रक्षसां  ।
तेषां शूर्पणखैवैका दुष्प्रत्वृत्तिहराभवथ् । । १२.५१  । ।

निग्रहात्स्वसुराप्तानां वधाच्च धनदानुजः   ।
रामेण निहतं मेने पदं दशसु मूर्धसु   । । १२.५२  । ।

रक्षसा मृगरूपेण वञ्चयित्वा स राघवौ   ।
जहरा सीतां पक्षीन्द्रप्रयासक्षणविघ्नितः   । । १२.५३  । ।

तौ सीतान्वेषिणौ गृध्रं लूनपक्षं अपश्यतां  ।
प्राणैर्दशरथप्रीतेरनृणं कण्ठवर्तिभिः   । । १२.५४  । ।

स रावणहृतां ताभ्यां वचसाचष्ट मैथिलीं  ।
आत्मनः सुमहत्कर्म व्रणैरावेद्य संस्थितः   । । १२.५५  । ।

तयोस्रावणहृतां ताभ्यां पितृव्यापत्तिशोकयोः   ।
पितरीवाग्निसंस्कारात्परा ववृतिरे क्रियाः   । । १२.५६  । ।

वधनिर्धूतशापस्य कबन्धस्योपदेशतः   ।
मुमूर्छ सख्यं रामस्य समानव्यसने हरौ   । । १२.५७  । ।

स हत्वा वालिनं वीरस्तत्पदे चिरकाङ्क्षिते   ।
धातोः स्थान इवादेशं सुग्रीवं संन्यवेशयथ् । । १२.५८  । ।

इतस्ततश्च वैदेहीं अन्वेष्टुं भर्तृचोदिताः   ।
कपयश्चेरुरार्तस्य रामस्येव मनोरथाः   । । १२.५९  । ।

प्रवृत्तावुपलब्धायां तस्याः संपातिदर्शनाथ् ।
मारुतिः सागरं तीर्णः संसारं इव निर्ममः   । । १२.६०  । ।

दृष्टा विचिन्वता तेन लङ्कायां राक्षसीवृता   ।
जानकी विषवल्लीभिः परीतेव महौषधिः   । । १२.६१  । ।

तस्यै भर्तुरभिज्ञामं अङ्गुलीयं ददौ कपिः   ।
प्रत्युद्गतं इवानुष्णैस्तदानन्दाश्रुभिन्दुभिः   । । १२.६२  । ।

निर्वाप्य प्रियसंदेशैः सीतां अक्षवधोद्धतः   ।
स ददाह पुरीं लङ्कां क्षणसोढारिनिग्रहः   । । १२.६३  । ।

प्रत्यभिज्ञानरत्नं च रामायादर्शयत्कृती   ।
हृदयं स्वयं आयातं वैदेह्या इव मूर्तिमथ् । । १२.६४  । ।

स प्राप हृदयन्यस्तमणिपर्शनिमीलितः   ।
अपयोधरसंसर्गं प्रियालिङ्गननिर्वृतिं  । । १२.६५  । ।

श्रुत्वा रामः प्रियोदन्तं मेने तत्संगमोत्सुकः   ।
महार्णवपरिक्षेपं लङ्कायाः परिखालघुं  । । १२.६६  । ।

स प्रतस्थेऽरिनाशाय हरिसैन्यैरनुद्रुतः   ।
न केवलं धरा-पृष्ठे व्य्ॐनि संबाधवर्तिभिः   । । १२.६७  । ।

निर्विष्टं उदधेः कूले तं प्रपेदे विभीषणः   ।
स्नेहाद्राक्षसलक्ष्म्येव बुद्धिं आदिश्य चोदितः   । । १२.६८  । ।

तस्मै निशाचरैश्वर्यं प्रतिशुश्राव राघवः   ।
काले खलु समारब्धाः फलं बध्नन्ति नीतयः   । । १२.६९  । ।

स सेतुं बन्धयां आस प्लवगैर्लवणाम्भसि   ।
रसातलादिवोन्मग्नं शेषं स्वप्नाय शार्ङ्गिणः   । । १२.७०  । ।

तेनोत्तीर्य पथा लङ्कां रोधयां आस पिङ्गलैः   ।
द्वितीयं हेमप्राकारं कुर्वद्भिरिव वानरैः   । । १२.७१  । ।

रणः प्रववृते तत्र भीमः प्लवगरक्षसां  ।
दिग्विजृम्भितकाकुत्स्थपौलस्त्यजयघोषणः   । । १२.७२  । ।

पादपाविद्धपरिघः शिलानिष्पिष्टमुद्गरः   ।
अतिशस्त्रनखन्यासः शैलरुग्ण मतङ्गजः   । । १२.७३  । ।

अथ रामशिरश्छेददर्शनोद्भ्रान्तचेतनां  ।
सीतां मायेति शंसन्ती त्रिजटा समजीवयथ् । । १२.७४  । ।

कामं जीवति मे नाथ इति सा विजहौ शुचं  ।
प्राङ्मत्वा सत्यं अस्यान्तं जीवितास्मीति लज्जिता   । । १२.७५  । ।

गरुडापातविश्लिष्टमेघनादास्त्रबन्धनः   ।
दाशरथ्योः क्षणक्लेशः स्वप्नवृत्त इवाभवथ् । । १२.७६  । ।

ततो बिभेद पौलस्त्यः शक्त्या वक्षसि लक्ष्मणं  ।
रामस्त्वनाहतोऽप्यासीद्विदीर्णहृदयः शुचा   । । १२.७७  । ।

स मारुतिसमानीतमहौषधिहतव्यथः   ।
लङ्कास्त्रीणां पुनश्चक्रे विलापाचार्यकं शरैः   । । १२.७८  । ।

स नादं मेघनादस्य धनुश्चेन्द्रायुधप्रभं  ।
मेघस्येव शरत्कालो न किंचित्पर्यशेषयथ् । । १२.७९  । ।

क्लेशेन महता निद्रां त्याजितं रणदुर्जयं  ।
रावणः प्रेषयां आस युद्धायानुजं आत्मनः   । । १२.७९आ  । ।

जघान स तदादेशात्कपीनुग्राननेकशः   ।
विवेश च पुरीं लङ्कां समादाय हरीश्वरं  । । १२.७९भ् । ।

कुम्भकर्णः कपीन्द्रेण तुल्यावस्थः स्वसुः कृतः   ।
रुरोध रामं शृङ्गीव टङ्कच्छिन्नमनःशिलः   । । १२.८०  । ।

अकाले बोधितो भ्रात्रा प्रियस्वप्नो वृथा भवान्  ।
रामेषुभिरितीवासौ दीर्घनिद्रां प्रवेशितः   । । १२.८१  । ।

इतराण्यपि रक्षांसि पेतुर्वानरकोटिषु   ।
रजांसि समरोत्थानि रच्छोणितनन्दीष्विव   । । १२.८२  । ।

निर्ययावथ पौलस्थ्यः पुनर्युद्धाय मन्दिराथ् ।
अरावणं अरामं वा जगदद्येति निश्चितः   । । १२.८३  । ।

रामं पदातिं आलोक्य लङ्केषं च वरूथिनं  ।
हरियुग्यं रथं तस्मै पर्जिघाय पुरंदरः   । । १२.८४  । ।

तं आधूतद्वजपटं व्य्ॐअगङ्गोर्मिवायुभिः   ।
देवसूतभुजालम्बी जैत्रं अध्यास्त राघवः   । । १२.८५  । ।

मातलिस्तस्य माहेन्द्रं आमुमोच तनुच्छदं  ।
यत्रोत्पलददलक्लैब्यं अस्त्राण्यापुः सुरद्विषां  । । १२.८६  । ।

अन्योन्यदर्शनप्राप्तविक्रमावसरं चिराथ् ।
रामरावणयोर्युद्धं चरितार्थं इवाभवथ् । । १२.८७  । ।

भुजमूर्धोरुबाहुल्यादेकोऽपि धन्दानुजः   ।
ददृशे सोऽयथापूर्वो मातृवंश इव स्थितः   । । १२.८८  । ।

जेतारं लोकपालानां स्वमुखैरर्चितेश्वरं  ।
रामस्तुलितकैलासं अरातिं बह्वमन्यत   । । १२.८९  । ।

तस्य स्फुरति पौलस्त्यह्सीतासंगमशंसिनि   ।
निचखानाधिकक्रोधः शरं सव्येतरे भुजे   । । १२.९०  । ।

रावणस्यापि रामास्तो भित्त्वा हृदयं आशुगः   ।
विवेश भुवं आख्यातुं उरगेभ्य इव प्रियं  । । १२.९१  । ।

वचसैव तयोर्वाक्यं अस्त्रं अस्त्रेण निघ्नतोः   ।
अन्योन्यजयसंरम्भो ववृधे वादिनोरिव   । । १२.९२  । ।

विक्रमव्यतिहारेण अस्त्रं अस्त्रेण निघ्नतोः   ।
जयश्रीरन्तरा वेदिर्मत्तवारणयोरिव   । । १२.९३  । ।

कृतप्रतिकृतप्रीतैस्तयोर्मुक्तां सुरासुरैः   ।
परस्परं शरव्राताः पुष्पवृष्टिं न सेहिरे   । । १२.९४  । ।

अयःशङ्कुचितां रक्षः शतघ्नीं अथ शत्रवे   ।
हृतां वैवस्वतस्येव कूटशाल्मलिं अक्षिपथ् । । १२.९५  । ।

राघवो रथं अप्राप्तां तां आशां च सुरद्विषां  ।
अर्धचन्द्रमुखैर्बाणैश्चिच्छेद कदलीसुखं  । । १२.९६  । ।

अमोघं संदधे चास्मै धनुष्यकेअध्नुर्धरः   ।
ब्राह्मं अस्त्रं प्रियाशोकशल्यनिष्कर्षणौषधं  । । १२.९७  । ।

तद्व्य्ॐनि दशधा भिन्नं ददृशे दीप्तिमन्मुखं  ।
वपुर्महोरगस्येव करालफणमण्डलं  । । १२.९८  । ।

तेन मन्त्रप्रयुक्तेन निमेषार्धादपातयथ् ।
स रावणशिरःपङ्क्तिं अज्ञातव्रणवेदनां  । । १२.९९  । ।

बालार्कप्रतिमेवाप्सु वीचिभिन्ना पतिष्यतः   ।
रराज रक्षःकायस्य कण्ठच्छेदप्रंपरा   । । १२.१००  । ।

मरुतां पश्यतां तस्य शिरांसि पतितान्यपि   ।
मनो नातिविशश्वास पुनः संधानशङ्किनां  । । १२.१०१  । ।

अथ मदगुरुपक्षैर्लोकपालद्विपानां अनुगतं अलिवृन्दैर्गण्डभित्तीर्विहाय   ।
उपनतमणिबन्धे मूर्ध्नि पौलस्त्यशत्रोः सुरभि सुरविमुक्तं पुष्पवर्षं पपात   । । १२.१०२  । ।

यन्ता हरेः सपदि संहृतकार्मुकज्यं आपृच्छ्य राघवं अनुष्ठितदेवकार्यं  ।
नामाङ्करावणशराङ्कितकेतुयष्टिं ऊर्ध्वं रथं हरिसहस्रयुजं निनाय   । । १२.१०३  । ।

रघुपतिरपि जातवेदोविशुद्धां प्रगृह्य प्रियां प्रियसुहृदि विभीषणे संगमय्य श्रियं वैरिणः   ।
रविसुतसहितेन तेनानुयातः सस्ॐइत्रिणा भुजविजितविमानरत्नाधिरूढः प्रतस्थे पुरीं  । । १२.१०४  । ।

इति कालिदासविरचिते रघुवंशे द्वादशः सर्गः

No comments:

Post a Comment