Sanskrit Toolbar

Powered by Conduit

कालिदासविरचिते रघुवंशे चतुर्दशः सर्गः -Raghuvamsha of Kalidas XIV Cantoo

कालिदासविरचिते रघुवंशे द्वादशः सर्गः

उत्तिष्ठ वत्से ननु सानुजोऽसौ दशान्तरं तत्र समं प्रपन्ने   ।
अपश्यतां दाशरथी जनन्यौ छेदादिवोपघ्नतरोर्व्रतत्यौ   । । १४.१  । ।

उभावुभाभ्यां प्रणतौ हतारी यथाक्रमं विक्रमशोभिनौ तौ   ।
विस्पष्टं अस्रान्धतया न दृष्टौ ज्ञातौ सुतस्पर्शसुखोपलम्भाथ् । । १४.२  । ।

आनन्दजः शोकजं अश्रु बाष्पस्तयोरशीतं शिशिरो बिभेद   ।
गङ्गासरय्वोर्जलं उष्णत्पतं हिमाद्रिनिस्यन्द इवावतीर्णः   । । १४.३  । ।

ते पुत्रयोर्नैरृतशस्त्रमार्गानार्द्रानिवाङ्गे सदयं स्पृशन्त्यौ   ।
अपीप्सितं क्षत्रकुलाङ्गनानां न वीरसूशब्दं अकामयेतां  । । १४.४  । ।

क्लेशावहा भर्तुरलक्षणाहं सीतेति नाम स्वं उदीरयन्ती   ।
स्वर्गप्रतिष्ठस्य गुरोर्महिष्यावभक्तिभेदेन वधूर्ववन्दे   । । १४.५  । ।

उत्तिष्ठ वत्से ननु सानुजोऽसौ वृत्तेन भर्ता शुचिना तवैव   ।
कृच्छ्रं महत्तीर्ण इति प्रियार्हां तां ऊचतुस्ते प्रियं अप्यमिथ्या   । । १४.६  । ।

अथाभिषेकं रघुवंशकेतोः प्रारब्धं आनन्दजलैर्जनन्योः   ।
निर्वर्तयां आसुरमात्यवृद्धास्तीर्थाहृतैः काञ्चनकुम्भतोयैः   । । १४.७  । ।

सरित्समुद्रान्सरसीश्च गत्वा रक्षःकपीन्द्रैरुपपादितानि   ।
तस्यापतन्मूर्ध्नि जलानि जिष्णोर्विन्ध्यस्य मेघप्रभवा इवापः   । । १४.८  । ।

तपस्विवेषक्रिययापि तावद्यः प्रेक्षणीयः सुतरां बभूव   ।
राजेन्द्रनेपथ्यविधानशोभा रस्योदितासीत्पुनरुक्तदोषा   । । १४.९  । ।

स मौलरक्षोहरिमिश्रसैन्यस्तूर्यस्वनानन्दितपौरवर्गः   ।
विवेष सौधोद्गतलाजवर्षां उत्तोरणां अन्वयराजधानीं  । । १४.१०  । ।

स्ॐइत्रिणा सावरजेन मन्दं आधूतवालव्यजनो रथस्थः   ।
धृतातपत्रो भरतेन साक्षादुपायसंघात इव प्रवृद्धः   । । १४.११  । ।

प्रासादकालागुरुधूमराजिस्तस्याः पुरो वायुवशेन भिन्ना   ।
वनान्निवृत्तेन रघूद्वहेन मुक्ता स्वयं वेणिरिवाभासे   । । १४.१२  । ।

श्वश्रूजनानुष्ठितचारुवेषां कर्णीरथस्थां रघुवीरपत्नीं  ।
प्रासादवातायनदृश्यबन्धैः साकेतनार्योऽञ्जलिभिः प्रणेमुः   । । १४.१३  । ।

स्फुरत्प्रभामण्डलं आनुसूयं सा बिभ्रती शाश्वतं अङ्गरागं  ।
रराज शुद्धेति पुनः स्वपुर्यै संदर्शित वह्निगतेव भर्त्रा   । । १४.१४  । ।

वेश्मानि रामः परिबर्हवन्ति विश्राण्य सौहार्धनिधिः सुहृद्ब्यः   ।
बाष्पायमाणो बलिमन्निकेतं आलेख्यशेषस्य पितुर्विवेश   । । १४.१५  । ।

कृताञ्जलिस्तत्र यदम्ब सत्यान्नाभ्रश्यत स्वर्गफलाद्गुरुर्नः   ।
तच्चिन्त्यमानं सुकृतं तवेति जहार लज्जां भरतस्य मातुः   । । १४.१६  । ।

तथा च सुग्रीवविभीशणादीनुपाचरत्कृत्रिमसंविधाभिः   ।
संकल्पमात्रोदितसिद्धयस्ते क्रान्ता यथा चेतसि विस्मयेन   । । १४.१७  । ।

सभाजनायोपगतान्स दिव्यान्मुनीन्पुरस्कृत्य हतस्य शत्रोः   ।
शुश्राव तेभ्यः प्रभवादि वृत्तं स्वविक्रमे गौरवं आदधानं  । । १४.१८  । ।

प्रतिप्रयातेषु तपोधनेषु सुखादविज्ञातगतार्धमासान्  ।
सीतास्वहस्तोपहृताग्र्यपूजान्रक्षःकपीन्द्रान्विससर्ज रामः   । । १४.१९  । ।

तच्चात्मचिन्तासुलभं विमानं हृतं सुरारेः सह जीवितेन   ।
कैलासनाथोद्वहनाय भूयः पुष्पं दिवः पुष्पकं अन्वमंस्त   । । १४.२०  । ।

पितुर्नियोगाद्वनवासं एवं निस्तीर्य रामः प्रतिपन्नराज्यः   ।
धर्मार्थकामेषु समां प्रपेदे यथा तथैवावरजेषु वृत्तिं  । । १४.२१  । ।

सर्वासु मातृष्वपि वत्सलत्वात्स निर्विशेषप्रतिपत्तिरासीथ् ।
षडाननापीतपयोधरासु नेता चमूनां इव कृत्तिकासु   । । १४.२२  । ।

तेनार्थवांल्लोभपराङ्मुखेन तेन घ्नता विघ्नभयं क्रियावान्  ।
तेनास लोकः पितृमान्विनेत्रा तेनैव शोकापनुदेन पुत्री   । । १४.२३  । ।

स पौरकार्याणि समीक्ष्य काले रेमे विदेहाधिपतेर्दुहित्रा   ।
उपस्थितश्चारु वपुस्तदीयं कृत्वोपभोगोत्सुकयेव लक्ष्म्या   । । १४.२४  । ।

तयोर्यथाप्रार्थितं इन्द्रियार्थानासेदुषोः सद्मसु चित्रवत्सु   ।
प्राप्तानि दुःखान्यपि दण्डकेषु संचिन्त्यमानानि सुखान्यभूवन्  । । १४.२५  । ।

अथाधिकस्निग्धविलोचनेन मुखेन सीता शरपाण्डुरेण   ।
आनन्दयित्री परिणेतुरासीदनक्षरव्यञ्जितदोहदेन   । । १४.२६  । ।

तां अङ्कं आरोप्य कृशाङ्गयष्टिं वर्णान्तराक्रान्तपयोधराग्रां  ।
विलज्जमानां रहसि प्रतीतः प्रप्रच्छ रामां रमणोऽभिलाषं  । । १४.२७  । ।

सा दष्टनीवारबलीनिहिंस्रैः संबद्ध वैखानसकन्यकानि   ।
इयेष भूयः कुशवन्ति गन्तुं भागीरथीतीरतपोवनानि   । । १४.२८  । ।

तस्यै प्रतिश्रुत्य रघुप्रवीरस्तद्(?) ईप्सितं पार्श्वचरानुयातः   ।
आलोकयिष्यन्मुदितां अयोध्यां प्रासादं अभ्रंलिहं आरुरोह   । । १४.२९  । ।

ऋद्धापणं राजपथं स पश्यन्विगाह्यमानां सरयूं च नौभिः   ।
विलासिभिश्चाध्युषितानि पौरैः पुरोपकण्ठोपवनानि रेमे   । । १४.३०  । ।

स किंवदन्तीं वदतां पुरोगः स्वऋत्तं उद्दिश्य विशुद्धवृत्तः   ।
सर्पाधिराजोरुभुजोऽपसर्पं पप्रच्छ भद्रं विजितारिभद्रः   । । १४.३१  । ।

निर्बन्धपृष्टः स जगाद सर्वं स्तुवन्ति पौराश्चरितं त्वदीयं  ।
अन्यत्र रक्षोभवनोषितायाः परिग्रहान्मानवदेव देव्याः   । । १४.३२  । ।

कलत्रनिन्दागुरुणा किलैवं अभ्याहतं कीर्तिविपर्ययेण   ।
अयोघनेनाय इवाभितप्तं वैदेहिबन्धोर्हृदयं विदद्रे   । । १४.३३  । ।

किं आत्मनिर्वादकथां उपेक्षे जायां अदोषां उत संत्यजामि   ।
इत्येकपक्षाश्रयविक्लवत्वादासीत्स दोलाचलचित्तवृत्तिः   । । १४.३४  । ।

निश्चित्य चानन्यनिवृत्ति वाच्यं त्यागेन पत्न्याः परिमार्ष्टुं ऐच्छथ् ।
अपि स्वदेहात्किं उतेन्द्रियार्थाद्यशोधनानां हि यशो गरीयः   । । १४.३५  । ।

स संनिपात्यावरजान्हतौजास्तद्विक्रियादर्शनलुप्तहर्षान्  ।
कौलीनं आत्माश्रयं आचचक्षे तेभ्यः पुनश्चेदं उवाच वाक्यं  । । १४.३६  । ।

राजर्षिवंशस्य रविप्रसूतेरुपस्थितः पश्यत कीदृशोऽयं  ।
मत्तः सदाचारशुचेः कलङ्कः पयोदवातादिव दर्पणस्य   । । १४.३७  । ।

पौरेषु सोऽहं वहुलीभवन्तं अपां तरङ्गेष्विव तैलबिन्दुं  ।
सोढुं न तत्पूर्वं अवर्णं ईशे आलानिकं स्थाणुं इव द्विएपेन्द्रः   । । १४.३८  । ।

तस्यापनोदाय फलप्रवृत्तावुपस्थितायां अपि निर्व्यपेक्षः   ।
त्यक्ष्यामि वैदेहसुतां पुरस्तात्समुद्रनेमिं पितुराज्ञयेव   । । १४.३९  । ।

अवैमि चैनां अनघेति किं तु लोकापवादो बलवान्मतो मे   ।
छाया हि भूमेः शशिनो मलत्वेनारोपिता शुद्धिमतः प्रजाभिः   । । १४.४०  । ।

रक्षोवधान्तो न च मे प्रयासो व्यर्थः स वैरप्रतिमोचनाय   ।
अमर्षणः शोणितकाङ्क्षया किं पदा स्पृशन्तं दशति द्विजिह्वः   । । १४.४१  । ।

तदेष सर्गः करुणार्द्रचित्तैर्न मे भवद्भिः प्रतिषेधनीयः   ।
यद्यर्थिता निर्हृतवाच्यशल्यान्प्राणान्मया धारयितुं चिरं वः   । । १४.४२  । ।

इत्युक्तवन्तं जनकात्मजायां नितान्तरूक्षाभिनिवेशं ईशं  ।
न कश्चन भ्रातृषु तेषु शक्तो निषेद्धुं आसीदनुवर्तितुं वा   । । १४.४३  । ।

स लक्ष्मणं लक्ष्मणपूर्वजन्मा विलोक्य लोकत्रयगीतकीर्तिः   ।
स्ॐयेति चाभाष्य यथार्थभाषी स्थितं निदेशे पृथगादिदेश   । । १४.४४  । ।

प्रजावती दोहदशंसिनी ते तपोवनेषु स्पृहयालुरेव   ।
स्ॐयेति चाभाष्य यथार्थभाषी प्रापय्य वाल्मीकिपदं त्यजैनां  । । १४.४५  । ।

स शुश्रुवान्मातरि भार्गवेण पितुर्नियोगात्प्रहृतं द्विषद्वथ् ।
प्रत्यग्रहीदग्रजशासनं तदाज्ञा गुरूणां ह्यविचारणीया   । । १४.४६  । ।

अथानुकूलश्रवणप्रतीतां अत्रस्नुभिर्युक्तधुरं तुरंगैः   ।
रथं सुमन्त्र प्रतिपन्नरश्मिं आरोप्य वैदेहसुतां प्रतस्थे   । । १४.४७  । ।

सा नीयमाना रुचिरान्प्रदेशान्प्रियंकरो मे प्रिय इत्यनन्दथ् ।
नाबुद्ध कल्पद्रुमतां विहाय जातं तं आत्मन्यसिपत्त्रवृक्षं  । । १४.४८  । ।

जुगूह तस्याः पथि लक्ष्मणो यत्सव्येतरेण स्फुरता तदक्ष्णा   ।
आख्यातं अस्यै गुरु भावि दुःखं अत्यन्तलुप्तप्रियदर्शनेन   । । १४.४९  । ।

सा दुर्निमित्तोपगताद्विषादात्सद्यः परिम्लानमुखारविन्दा   ।
राज्ञः शिवं सावरजस्य भूयादित्याशशंसे करणैरबाह्यैः   । । १४.५०  । ।

गुरोर्नियोगाद्वनितां वनान्ते साध्वीं सुमित्रातनयो विहास्यन्  ।
अवार्यतेवोत्थितवीचिहस्तैर्जह्नोर्दुहित्रा शितया पुरस्ताथ् । । १४.५१  । ।

रथात्स यन्त्रा निगृहीतवाहात्तां भ्रातृह्यायां पुलिनेऽवतार्य   ।
गङ्गां निषादाहृतनौविशेषस्ततार संधां इव सत्यसंधः   । । १४.५२  । ।

अथ व्यवस्थापितवाक्कथंचित्स्ॐइत्रिरन्तर्गतबाष्पकण्ठः   ।
औत्पातिको मेघ इवाश्मवर्षं महीपतेः शासनं उज्जगार   । । १४.५३  । ।

ततोऽभिषङ्गानिलविप्रविद्धा प्रभ्रश्यमानाभरणस्प्रसूना   ।
स्वमूर्तिलाभप्रकृतिं धरित्रीं लतेव सीता सहसा जगाम   । । १४.५४  । ।

इक्ष्वाकुवंशप्रभवः कथं त्वां त्यजेदकस्मात्पतिरार्यवृत्तः   ।
इति क्षितिः संशयितेव तस्यै ददौ प्रवेशं जननी न तावथ् । । १४.५५  । ।

सा लुप्तसंज्ञा न विवेद दुःखं प्रत्यागतासुः समतप्यतान्तः   ।
तस्याः सुमित्रात्मजयत्नलब्धो मोहादभूत्कष्टतरः प्रबोधः   । । १४.५६  । ।

न चावदद्भर्तुरवर्णं आर्या निराकरिष्णोर्वृजिनादृतेऽपि   ।
आत्मानं एव स्थिरदुःखबाजं पुनः पुनर्दुष्कृतिनं निनिन्द   । । १४.५७  । ।

आश्वास्य रामावरजः सतीं तां आख्यातवाल्मीकिनिकेतमार्गः   ।
निघ्नस्य मे भर्तृनिदेशरौक्ष्यं देवि क्षमस्वेति बभूव नम्रः   । । १४.५८  । ।

सीता समुत्थाप्य जगाद वाक्यं प्रीतास्मि ते स्ॐयचिराय जीव   ।
विडौजसा विष्णुरिवाग्रजेन भ्रात्रा यदित्थं परवानसि त्वं  । । १४.५९  । ।

श्वश्रूजनं सर्वं अनुक्रमेण विज्ञापय प्रापितमत्प्रणामः   ।
प्रजानिशेकं मयि वर्तमानं सूनोरनुध्यायत चेतसेति   । । १४.६०  । ।

वाच्यस्त्वया मद्वचनात्स राजा वह्नौ विशुद्धां अपि यत्समक्षं  ।
मां लोकवादश्रवणादहासीः श्रुतस्य किं तत्सदृशं कुलस्य   । । १४.६१  । ।

कल्याणबुद्धेरथ वा तवायं न कामचारो मयि शङ्कनीयः   ।
ममैव जन्मान्तरपातकानां विपाकविस्फूर्जथुरप्रसह्यः   । । १४.६२  । ।

उपस्थितां पूर्वं अपास्य लक्ष्मीं वनं मया सार्धं असि प्रपन्नः   ।
तदास्पदं प्राप्य तयातिरोषात्सोढास्मि न त्वद्भवने वसन्ती   । । १४.६३  । ।

निशाचरोपप्लुतभर्तृकाणां तपस्विनीनां भवतः प्रसादाथ् ।
भूत्वा शरण्या शरणार्थं अन्यां कथं प्रपत्स्ये त्वयि दीप्यमाने   । । १४.६४  । ।

किं वा तवात्यन्तवियोगमोघे कुर्यां उपेक्षां हतजीवितेऽस्मिन्  ।
स्याद्रक्षणीयं यदि मे न तेजस्त्वदीयं अन्तर्गतं अन्तरायः   । । १४.६५  । ।

साहं तपः सूर्यनिविष्टदृष्टिरूर्ध्वं प्रसूतेस्चरितुं यतिष्ये   ।
तथा यथा मे जननान्तरेऽपि त्वं एव भर्ता न च विप्रयोगः   । । १४.६६  । ।

नृपस्य वर्णाश्रमरक्षणं यत्स एव धर्मो मनुना प्रणीतः   ।
निर्वासिताप्येवं अतस्त्वयाहं तपस्विसामान्यं अवेक्षणीया   । । १४.६७  । ।

तथेति तस्याः प्रतिगृह्य वाचं रामानुजे दृश्टिपथं व्यतीते   ।
सा मुक्तकण्ठं व्यसनातिभाराच्चक्रन्द विग्ना कुररीव भूयः   । । १४.६८  । ।

नृत्यं मयूराः कुसुमानि वृक्षा दर्भानुपात्तान्विजहुर्हरिण्यः   ।
तस्याः प्रपन्ने समदुःखभावं अत्यन्तं आसीद्रुदितं वनेऽपि   । । १४.६९  । ।

तां अभ्यगच्छद्रुदितानुसारी कविः कुशेध्माहरणाय यातः   ।
निषादविद्धाण्डजदर्शनोत्थः श्लोकत्वं आपद्यत यस्य शोकः   । । १४.७०  । ।

तं अश्रु नेत्रावरणं प्रमृज्य सीता विलापाद्विरता ववन्दे   ।
तस्यै मुनिर्दोहदलिङ्गदर्शी दाश्वान्सुपुर्त्राशिषं इत्युवाच   । । १४.७१  । ।

जाने विषृश्टां प्रणिधानतस्त्वां मिथ्यापवादक्षुभितेन भर्त्रा   ।
तन्मा व्यथिष्ठा विषयान्तरस्थं प्राप्तासि वैदेहि पितुर्निकेतं  । । १४.७२  । ।

उथ्कातलोकत्रयकण्टकेऽपि सत्यप्रतिज्ञेऽप्यविकत्थनेऽपि   ।
त्वां प्रत्यकस्मात्कलुषप्रवृत्तावस्त्येव मन्युर्भरताग्रजे मे   । । १४.७३  । ।

तवेन्दुकीर्तिः श्वशुरः सखा मे सतां भवोच्छेदकरः पिता ते   ।
धुरि स्थिता त्वं पतिदेवतानां किं तन्न येनासि ममानुकम्प्या   । । १४.७४  । ।

तपस्विसंसर्गविनितत्सत्त्वे तपोवने वीतभया वसास्मिन्  ।
इतो भविष्यत्यनघप्रसूतेरपत्यसंस्कारमयो विधिस्ते   । । १४.७५  । ।

अशून्यतीरां मुनिसंनिवेशैस्तमोऽपहन्त्रीं तमसां विगाह्य   ।
तत्सैकतोत्सङ्गबलिक्रियाभिः संपत्स्यते ते मनसः प्रसादः   । । १४.७६  । ।

पुष्पं फलं चार्तवं आहरन्त्यो बीजं च बालेयं अकृष्टरोहि   ।
विनोदयिष्यन्ति नवाभिषङ्गां उदारवाचो मुनिकन्यकास्त्वां  । । १४.७७  । ।

पयोघटैराश्रमबालवृक्षान्संवर्धयन्ती स्वबलानुरूपैः   ।
असंशयं प्राक्तनयोपपत्तेः स्तनंधयप्रीतिं अवाप्स्यसि त्वं  । । १४.७८  । ।

अनुग्रहप्रत्यभिनन्दिनीं तां वाल्मीकिरादाय दयार्द्रचेताः   ।
सायं मृगाध्यासितवेदिपार्श्वं स्वं आश्रमं शान्तमृगं निनाय   । । १४.७९  । ।

तां अर्पयां आस च शोकदीनां तदागमप्रीतिषु तापसीषु   ।
निर्विष्टसारां पितृभिर्हिमांशोरन्त्यां कलां दर्श इवौषधीषु   । । १४.८०  । ।

ता इङ्गुदीस्नेहकृतप्रदीपं आस्तीर्णमेध्याजिनतल्पं अन्तः   ।
तस्यै सपर्यानुपदं दिनान्ते निवासहेतोरुटजं वितेरुः   । । १४.८१  । ।

तत्राभिषेकप्रयता वसन्ती प्रयुक्तपूजा विधिनातिथिभ्यः   ।
वन्येन सा वल्कलिनी शरीरं पत्युः प्रजासंततये बभार   । । १४.८२  । ।

अपि प्रभुः सानुशयोऽधुना स्यात्किं उत्सुकः शक्रजितोऽपि हन्ता   ।
शशंस सीतापरिदेवनान्तं अनुष्ठितं शासनं अग्रजाय   । । १४.८३  । ।

बभूव रामः सहसा सबाष्पस्तुषारवर्षीव सहस्यचन्द्रः   ।
कौलीनभीतेन गृहान्निरस्ता न तेन वैदेहसुता मनस्तः   । । १४.८४  । ।

निगृह्य शोकं स्वयं एव धीमान्वर्णाश्रमावेक्षणजागरूकः   ।
स भ्रातृसाधारणभोगं ऋद्धं राज्यं रजोरिक्तमनाः शशास   । । १४.८५  । ।


तां एकभार्यां परिवादभीरोः साध्वीं अपि त्यक्तवतो नृपस्य   ।
वक्षस्यसंघट्टसुखं वसन्ती रेजे सपत्नीरहितेव लक्ष्मीः   । । १४.८६  । ।

सीतां हित्वा दशमुखरिपुर्नोपयेम यदन्यां तस्या एव प्रतिकृतिसखो यत्क्रतूनाजहार   ।
वृत्तान्तेन श्रवणविषयप्रापिणा तेन भर्तुः सा दुर्वारं कथं अपि परित्यागदुःखं विषेहे   । । १४.८७  । ।

इति कालिदासविरचिते रघुवंशे चतुर्दशः सर्गः

No comments:

Post a Comment