Sanskrit Toolbar

Powered by Conduit

रघुवंशे सप्तदशः सर्गः -Raghuvamsha Of Kalidas XVII Cantoo

कालिदासविरचिते रघुवंशे सप्तदशः सर्गः



ऐथिं नाम काकुत्स्थात्पुत्रं आपकुमुद्वती   ।
पश्चिमाद्यामिनीयामात्प्रसादं इव चेतना   । । १७.१  । ।

स पितुः पितृमान्वंशं पुत्रं आपकुमुद्वती   ।
अपुनात्सवितेवोभौ मार्गावुत्तरदक्षिणौ   । । १७.२  । ।

तं आदौ कुलविद्यानां अर्थं अर्थविदां वरः   ।
पश्चात्पार्थिवकन्यानां पाणिं अग्राहयत्पिता   । । १७.३  । ।

जात्यस्तेनाभिजातेन शूरः शौर्यवता कुशः   ।
अमन्यतैकं आत्मानं अनेकं वशिना वशी   । । १७.४  । ।

स कुलोचितं इन्द्रस्य साहायकं उपेयिवान्  ।
जघान समरे दैत्यं दुर्जयं तेन सोऽवधि   । । १७.५  । ।

तं स्वसा नागराजस्य कुमुदस्य कुमुद्वती   ।
अन्वगात्कुमुदानन्दं शशाङ्कं इव क्ॐउदी   । । १७.६  । ।

तयोर्दिवस्पतेरासीदेकः सिंहासनार्धबाक्  ।
द्वितीयापि सखी शच्याः पारिजातांशभागिनी   । । १७.७  । ।

तदात्मसंभवं राज्ये मन्त्रिवृद्दाः समादधुः   ।
स्मरन्तः पश्चिमां आज्ञां भर्तुः संग्रामयायिनः   । । १७.८  । ।

ते तस्य कल्पयां आसुरभिषेकाय शिल्पिभिः   ।
विमानं नवं उद्वेदि चतुःस्तम्भप्रतिष्टं  । । १७.९  । ।

तत्रैनं हेमकुम्भेषु संभृतैस्तीर्थवारिभिः   ।
उपतस्थुः प्रकृतयो भद्रपीठोपवेशितं  । । १७.१०  । ।

नदध्बिः स्निग्धगम्भीरं तूर्यैराहतपुष्करैः   ।
अन्वमीयत कल्याणं तस्याविच्छिन्नसंतति   । । १७.११  । ।

दूर्वायवाङ्कुरप्लक्षत्वगभिन्नपुटोत्तरान्  ।
ज्ञातिवृद्धैः प्रयुक्तान्स भेजे नीराजनाविधीन्  । । १७.१२  । ।

पुरोहितपुरोगास्तं जिष्णुं जैत्रैरथर्वभिः   ।
उपचक्रमिरे पूर्वं अभिषेक्तुं द्विजातयः   । । १७.१३  । ।

तस्यौघमहती मूर्ध्नि निपतन्ती व्यरोचत   ।
सशब्दं अभिषेकश्रीर्गङ्गेव त्रिपुरद्विषः   । । १७.१४  । ।

स्तूयमानः क्षणे तस्मिन्नलक्ष्यत स बन्दिभिः   ।
प्रवृद्ध इव प्रजन्यः चातकैरभिनन्दितः   । । १७.१५  । ।

तस्य सन्मन्त्रपूताभिः स्नानं अद्भिः प्रतीच्छतः   ।
ववृधे वैद्युतस्याग्नेर्वृष्टिसेकादिव द्युतिः   । । १७.१६  । ।

स तावदभिषेकान्ते स्नातकेभ्यो ददौ वसु   ।
यावत्तेषां समाप्येरन्यज्ञाः पर्याप्तदक्षिणाः   । । १७.१७  । ।

ते प्रीतमनसस्तस्मै यां आशिषं उदीरयन्  ।
सा तस्य कर्मनिर्वृत्तैर्दूरं पश्चात्कृता फलैः   । । १७.१८  । ।

बन्धच्छेदं स बद्धानां वधार्हाणां अवध्यतां  ।
धुर्याणां च धुरो मोक्षं अदोहं चादिषद्गवां  । । १७.१९  । ।

क्रीडापतत्रिणोऽप्यस्य पञ्जरस्थाः शुकादयः   ।
लब्धमोक्षास्तदादेशाद्यथेष्टगतयोऽभवन्  । । १७.२०  । ।

ततः कक्षान्तरन्यस्तं गजदन्तासनं शुचि   ।
सोत्तरच्छदं अध्यास्त नेपथ्यग्रहणाय सः   । । १७.२१  । ।

तं धूपाश्यानकेशान्तं तोयनिर्णिक्तपाणयः   ।
आकल्पसाधनैस्तैस्तैरुपसेदुः प्रसाधकाः   । । १७.२२  । ।

तेऽ स्य मुक्तागुणोन्नद्धं मौलिं अन्तर्गतस्रजं  ।
प्रत्यूपुः पद्मरागेण प्रभामण्डलशोभिना   । । १७.२३  । ।

चन्दनेनाङ्गरागं च मृगनाभिसुगन्धिना   ।
समापय्य ततश्चक्रुः पत्त्रं विन्यस्तरोचनं  । । १७.२४  । ।

आमुक्ताभरणः स्रग्वी हंसचिह्नदुकूलवान्  ।
आसीदतिशयप्रेक्ष्यः स राज्यश्रीवधूवरः   । । १७.२५  । ।

नेपथ्यदर्शिनश्छाया तस्यादर्शे हिरण्मये   ।
विरराजोदिते सूर्ये मेरौ कल्पतरोरिव   । । १७.२६  । ।

स राजककुदव्यग्रपाणिभिः पार्श्ववरिभिः   ।
ययावुदीरितालोकः सुधर्मानवमां सभां  । । १७.२७  । ।

वितानसहितं तत्र भेजे पैतृकं आसनं  ।
चूडामणिभिरुद्घृष्टपादपीठं महीक्षितां  । । १७.२८  । ।

शुशुभे तेन चाक्रान्तं मङ्गलायतनं महथ् ।
श्रीवत्सलक्षणं वक्षः कौस्तुभेनेव कैशवं  । । १७.२९  । ।

बभौ भूयः कुमारत्वादाधिराज्यं अवाप्य सः   ।
रेखा भावादुपारूढः सामग्र्यं इव चन्द्रमाः   । । १७.३०  । ।

प्रसन्नमुखरागं तं स्मितपूर्वाभिभाषिणं  ।
मूर्तिमन्तं अमन्यन्त विश्वासं अनुजीविनः   । । १७.३१  । ।

स पुरं पुरुहूतश्रीः कल्पद्रुमनिभध्वजां  ।
क्रममाणश्चकार द्यां नागेनैरावतौजसा   । । १७.३२  । ।

तस्यैकस्योच्छ्रितं छत्त्रं मूर्ध्नि तेनामलत्विषा   ।
पूर्वराजवियोगौष्म्यं कृत्स्नस्य जगतो हृतं  । । १७.३३  । ।

धूमादग्नेः शिखाः पश्चादुदयादंशवो रवेः   ।
सोऽतीत्य तेजसां वृत्तिं समं एवोत्थितो गुणैः   । । १७.३४  । ।

तं प्रीतिविशदैर्नेत्रैरन्वयुः पौरयोषितः   ।
शरत्प्रसन्नैर्ज्योतिर्भिर्विभावर्य इव ध्रुवं  । । १७.३५  । ।

अयोध्यादेवताश्चैनं प्रशस्तायतनार्चिताः   ।
अनुदध्युरनुध्येयं सांनिध्यैः प्रतिमागतैः   । । १७.३६  । ।

यावन्नाश्यायते वेदिरभिषेकजलाप्लुता   ।
तावदेवास्य वेलान्तं प्रतापः प्राप दुःसहः   । । १७.३७  । ।

वसिष्ठस्य गुरोर्मन्त्राः सायकास्तस्य धन्विनः   ।
किं तत्साध्यं यदुभये साधयेयुर्न संगताः   । । १७.३८  । ।

स धर्मस्थसखः शश्वदर्थिप्रत्यर्थिनां स्वयं  ।
ददर्श संशयच्छेद्यान्व्यवहारानतन्द्रितः   । । १७.३९  । ।

ततः परं अभिव्यक्तास्ॐअनस्यनिवेदितैः   ।
युयोज पाकाभिमुखैर्भृत्यान्विज्ञापनाफलैः   । । १७.४०  । ।

प्रजास्तद्गुरुणा नद्यो नभसेव विवर्धिताः   ।
तस्मिंस्तु भूयसीं वृद्धिं नभस्ये ता इवाययुः   । । १७.४१  । ।

यदुवाच न तन्मिथ्या यद्ददौ न जहार तथ् ।
सोऽभूद्भग्नव्रतः शत्रूनुद्धृत्य प्रतिरोपयन्  । । १७.४२  । ।

वयोरूपविभूतीनां एकैकं मदकारणं  ।
तानि तस्मिन्समस्तानि न तस्योत्सिषिचे मनः   । । १७.४३  । ।

इत्थं जनितरागासु प्रकृतिष्वनुवासरं  ।
अक्षोभ्यः स नवोऽप्यासीद्दृढमूल इव द्रुमः   । । १७.४४  । ।

अनित्याः शत्रवो बाह्या विप्रकृष्टाश्च ते यतः   ।
अतः सोऽभ्यन्तरान्नित्यान्षट्पूर्वं अजयद्रिपून्  । । १७.४५  । ।

प्रसादाभिमुखे तस्मिंश्चपलापि स्वभावतः   ।
निकषे हेमरेखेव श्रीरासीदनपायिनी   । । १७.४६  । ।

कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितं  ।
अतः सिद्धिं समेताभ्यां उभाभ्यां अन्वियेष सः   । । १७.४७  । ।

न तस्य मण्डले राज्ञो न्यस्तप्रणिधिदीधितेः   ।
अदृष्टं अभवत्किंचिद्व्यभ्रस्येव विवस्वतः   । । १७.४८  । ।

रात्रिंदिवविभागेषु यदादिष्टं महीक्षितां  ।
तत्सिषेवे नियोगेन स विकल्पपराङ्मुखः   । । १७.४९  । ।

मन्त्रः प्रतिदिनं तस्य बभूव सह मन्त्रिभिः   ।
स जातु सेव्यमानोऽपि गुप्तद्वारो न सूच्यते   । । १७.५०  । ।

परेषु स्वेषु च क्षिप्तैरविज्ञातपरस्परैः   ।
सोऽपसर्पैर्जजागार यथाकालं स्वपन्नपि   । । १७.५१  । ।

दुर्गाणि दुर्ग्र्हाण्यासंस्तस्य रोद्धुरपि द्विषां  ।
न हि सिंहो गजास्कन्दी भयाद्गिरिगुहाशयः   । । १७.५२  । ।

बह्व्यमुख्याः समारम्भाः प्रत्यवेक्ष्या निरत्ययाः   ।
गर्भशालिसधर्माणस्तस्य गूढं विपेचिरे   । । १७.५३  । ।

अपथेन प्रववृते न जातूपचितोऽपि सः   ।
वृद्धौ नदीमुखेनैव प्रस्थानं लवणाम्भसः   । । १७.५४  । ।

कामं प्रत्कृतिवैराग्यं सद्यः शमयितुं क्षमः   ।
यस्य कार्यः प्रतीकारः स तन्नैवोदपादयथ् । । १७.५५  । ।

शकेष्वेवाभवद्यात्रा तस्य शक्तिमतः सतः   ।
समीरणसहायोऽपि नाम्भःप्रार्थी दवानलः   । । १७.५६  । ।

न धर्मं अर्थकामाभ्यां बबाधे न च तेन तौ   ।
नार्थं कामेन कामं वा सोऽर्थेन सदृशस्त्रिषु   । । १७.५७  । ।

हीनान्यनुपकर्तःणि प्रवृद्धानि विकुर्वते   ।
तेन मध्यमशक्तीनि मित्राणि श्तापितान्यतः   । । १७.५८  । ।

परात्मनोः परिच्छिद्य शक्त्यादीनां बलाबलं  ।
ययावेभिर्बलिष्ठश्चेत्परस्मादास्त सोऽन्यथा   । । १७.५९  । ।

कोशेनाश्रयणीयत्वं इति तस्यार्थसंग्रहः   ।
अम्बुगर्भो हि जीमूतश्चातकैरभिनन्द्यते   । । १७.६०  । ।

परकर्मापहः सोऽभूदुद्यतः स्वेषु कर्मसु   ।
आवृणोदात्मनो रन्ध्रं रन्ध्रेषु प्रहरन्रिपून्  । । १७.६१  । ।

पित्रा संवर्धितो नित्यं कृतास्त्रः सांपरायिकः   ।
तस्य दण्डवतो दण्डः स्वदेहान्न व्यशिष्यत   । । १७.६२  । ।

सर्पस्येव शिरोरत्नं नास्य शक्तित्रयं परः   ।
स चकर्ष परस्मात्तदयस्कान्त इवायसं  । । १७.६३  । ।

वापीष्विव स्रवन्तीषु वनेषूपवनेष्विव   ।
सार्थाः स्वैरं स्वकीयेषु चेरुर्वेश्मस्विवाद्रिषु   । । १७.६४  । ।

तपो रक्षन्स विघ्नेभ्यस्तस्करेभ्यश्च संपदः   ।
यथास्वं आश्रमैश्चक्रे वर्णैरपि षड्संशभाक्  । । १७.६५  । ।

खनिभिः सुषुवे रत्नं क्षेत्रैः सस्यं वनैर्गजान्  ।
दिदेश वेतनं तस्मै रक्षासदृशं एव भूः   । । १७.६६  । ।

स गुणानां बलानां च षण्णां षण्मुखविक्रमः   ।
बभूव विनियोगज्ञः साधनीयेषु वस्तुषु   । । १७.६७  । ।

इति क्रमात्प्रयुञ्जानो राज नीतिं चतुर्विधां  ।
आ तीर्थादप्रतीघातं स तस्याः फलं आनशे   । । १७.६८  । ।

कूटयुद्धविधिज्ञेऽपि तस्मिन्सन्मार्गयोधिनि   ।
भेजेऽभिसारिकावृत्तिं जयश्रीर्वीरगामिनी   । । १७.६९  । ।

प्रायः प्रतापभग्नत्वादरीणां तस्य दुर्लभः   ।
रणो गन्धविपस्येव गन्धभिन्नान्यदन्तिनः   । । १७.७०  । ।

प्रवृद्धौ हीयते चन्द्रः समुद्रोऽपि तथाविधः   ।
स तु तसमवृद्धिश्च न चाभूत्ताविव क्षयी   । । १७.७१  । ।

सन्तस्तस्याभिगमनादत्यर्थं महतः कृषाः   ।
उदधेरिव जीमूताः प्रापुर्दातृत्वं अर्थिनः   । । १७.७२  । ।

स्तूयमानः स जिह्राय स्तुत्यं एव समाचरन्  ।
तथापि ववृधे तस्य तत्कारिद्वेषिनो यशः   । । १७.७३  । ।

दुरितं दर्शनेन घ्नंस्तत्त्वार्थेन नुदंस्तमः   ।
प्रजाः स्वतन्त्रयां चक्रे शश्वत्सूर्य इवोदितः   । । १७.७४  । ।

इन्दोरगतयः पद्मे सूर्यस्य कुमुदेऽंशवः   ।
गुणास्तस्य विपक्षेऽपि गुणिनो लेभिरेऽन्तरं  । । १७.७५  । ।

पराभिसंधानपरं यद्यप्यस्य विचेष्टितं  ।
जिगीषोरश्वमेधाय धर्म्यं एव बभूव तथ् । । १७.७६  । ।

एवं उद्यन्प्रभावेण शास्त्ग्रनिर्दिष्टवर्त्मना   ।
वृषेव देवो देवानां राज्ञां राजा बभूव सः   । । १७.७७  । ।

पञ्चमं लोकपालानां तं ऊचुः साम्ययोगतः   ।
भूतानां महतां षष्ठं अष्टमं कुलभूभृतां  । । १७.७८  । ।

दूरापवर्जितच्छत्त्रैस्तस्याज्ञां शासनार्पितां  ।
दधुः शिरोभिर्भूपाला देवः पौरंदरीं इव   । । १७.७९  । ।

ऋत्विजः स तथानर्च दक्षिणाभिर्महाक्रतौ   ।
यथा साधारणीभूतं नामास्य धनदस्य च   । । १७.८०  । ।

इन्द्राद्वृष्टिर्नियमितगदोद्रेकवृत्तिर्यमोऽभूद्यादोनाथः शिवजलपथः कर्मणे नौचराणां  ।
पूर्वापेक्षी तदनु विदधे कोशवृद्धिं कुबेरस्तस्मिन्दण्डोपनतचरितं भेजिरे लोकपालाः   । । १७.८१  । ।

इति कालिदासविरचिते रघुवंशे सप्तदशः सर्गः

No comments:

Post a Comment