Sanskrit Toolbar

Powered by Conduit

कालिदासविरचिते रघुवंशे षष्ठः सर्गः - Raghuvamsha of Kalidasa VI Cantoo

कालिदासविरचिते रघुवंशे षष्ठः सर्गः

स तत्र मञ्चेषु मनोज्ञवेषान्सिंहासनस्थानुपचारवस्तु   ।
वैमानिकानां मरुतां अपश्यदाकृष्टलीलान्नरलोकपालान्  । । ६.१  । ।

रतेर्गृहीतानुनयेन कामं प्रत्यर्पितस्वाङ्गं इवेश्वरेण   ।
काकुत्स्थं आलोकयतां नृपाणां मनो बभूवेन्दुमतीनिराशं  । । ६.२  । ।

वैदर्भनिर्दिष्टं असौ कुमारः क्ëप्तेन सोपानपथेन मञ्चं  ।
शिलाविभङ्गैर्मृगराजशावस्तुङ्गं नगोत्सङ्गं इवारुरोह   । । ६.३  । ।

परार्ध्यवर्णास्तरणोपपन्नं आसेदिवान्रत्नवद्(?) आसनं सः   ।
भूयिष्ठं आसीदुपमेयकान्तिर्मयूरपृष्ठाश्रयिणा गुहेन   । । ६.४  । ।

तासु श्रिया राजपरंपरासु प्रभाविशेषोदयदुर्निरीक्ष्यः   ।
सहस्रधात्मा व्यरुचद्विभक्तः पय्ॐउचां पङ्क्तिषु विद्युतेव   । । ६.५  । ।

तेषां महार्हासनसंस्थितानां उदारनेपथ्यभृतां स मध्ये   ।
रराज धाम्ना रघुसूनुरेव कल्पद्रुमाणां इव पारिजातः   । । ६.६  । ।

नेत्रव्रजाः पौरजनस्य तस्मिन्विहाय सर्वान्नृपतीन्निपेतुः   ।
मदोत्कटे रेचितपुष्पवृक्षा गन्धद्विपे वन्य इव द्विरेफाः   । । ६.७  । ।

अथ स्तुते बन्दिभिरन्वयज्ञैः स्ॐआर्कवंश्ये नरदेवलोके   ।
संचारिते च्ऽ आगारुसारयोनौ धूपे समुत्सर्पति वैजयन्तीः   । । ६.८  । ।

पुरोपकण्ठोपवनाश्रयाणां कलापिनां उद्धतनृत्यहेतौ   ।
प्रध्मातशङ्खे परितो दिगन्तांस्तूर्यस्वने मूर्छति मङ्गलार्थे   । । ६.९  । ।

मनुष्यवाह्यं चतुरश्रयानं अध्यास्य कन्या परिवारशोभि   ।
विवेश मञ्चान्तरराजमार्गं पतिंवरा क्ëप्तविवाहवेषा   । । ६.१०  । ।

तस्मिन्विधानातिशये विधातुः कन्यामये नेत्रशतैकलक्ष्ये   ।
निपेतुरन्तःकरणैर्नरेन्द्रा देहैः स्थिताः केवलं आसनेषु   । । ६.११  । ।

तां प्रत्यभिव्यक्तमनोरथानां महीपतीनां प्रणयाग्रदूत्यः   ।
प्रवालोशोभा इव पादपानां शृङ्गारचेष्ट विविधा बभूवुः   । । ६.१२  । ।

कश्चित्कराभ्यां उपगूढनालं आलोलपत्त्राभिहतद्विरेफं  ।
रजोभिरन्तः परिवेषबन्धि लीलारविन्दं भ्रमयां चकार   । । ६.१३  । ।

विस्रस्तं अंसादपरो विलासी रत्नानुविद्धाङ्गदकोटिलग्नं  ।
प्रालम्बं उत्कृष्य यथावकशं निनाय साचीकृतचारुवक्त्रः   । । ६.१४  । ।

आकुञ्चिताग्राङ्गुलिना ततोऽन्यः किंचित्समावर्जितनेत्रशोभः   ।
तिर्यग्विसंसर्पिनखप्रभेण पादेन हैमं विलिलेख पीठं  । । ६.१५  । ।

निवेश्य वामं भुजं आसनार्धे ततसंनिवेशादधिकोन्नतांसः   ।
कश्चिद्विवृत्तत्रिकभिन्नहारः सुहृत्समाभाषणतत्परोऽभूथ् । । ६.१६  । ।

विलासिनीविभ्रमदन्तपत्त्रं आपाण्डु रं केतकबर्हं अन्यः   ।
प्रियाइतम्बोचितसंनिवेशैर्विपाटयां आस युवा नखाग्रैः   । । ६.१७  । ।

कुशेशयाताम्रतलेन कश्चित्करेण रेखाध्वजलाञ्छनेन   ।
रत्नाङ्गुलीयप्रभयानुविद्धानुदीरयां आस सलीलं अक्षान्  । । ६.१८  । ।

कश्चिद्यथाभागं अवस्थितेऽपि स्वसंनिवेशाद्व्यतिलङ्घिनीव   ।
वज्रांशुगर्भाङ्गुलिरन्ध्रं एकं व्यापारयां आस करं किरीटे   । । ६.१९  । ।

ततो नृपाणां श्रुतवृत्तवंशा पुंवत्प्रगल्भा प्रतिहाररक्षी   ।
प्राक्संनिकर्षं मगधेश्वरस्य नीत्वा कुमारीं अवदत्सुनन्दा   । । ६.२०  । ।

असौ शरण्यः शरणोन्मुखानां अगाधसत्त्वो मगधप्रतिष्ठः   ।
राजा प्रजारञ्जनलब्धवर्णः परंतपो नाम यथार्थनामा   । । ६.२१  । ।

कामं ण्र्पाः सन्तु सहरशोऽन्ये राजन्वतीं आहुरनेन भूमिं  ।
नक्षत्रताराग्रहसंकुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः   । । ६.२२  । ।

क्रियाप्रबन्धादयं अध्वराणां अजस्रं आहूतसहस्रनेत्रः   ।
शच्याश्चिरं पाण्दुकपोललम्बान्मन्दारशून्यानलकांश्चकार   । । ६.२३  । ।

अनेन चेदिच्छसि गृह्यमाणं पाणिं वरेण्येन कुरु प्रवेशे   ।
प्रासादवातायनसंश्रितानां नेत्रोत्सत्वं पुष्पपुराङ्गनानां  । । ६.२४  । ।

एवं तयोक्ते तं अवेक्ष्य किंचिद्(?) विस्रंसिदूर्वाङ्कमधूकमाला   ।
ऋजुप्रणामक्रिययैव तन्वी प्रत्यादिदेशैनं अभाषमाणा   । । ६.२५  । ।

तां सैव वेत्रग्रहणे नियुक्ता राजान्तरं राजसुतां निनाय   ।
समीरणोत्थेव तरङ्गलेखा पद्मान्तरं मानसराजहंसीं  । । ६.२६  । ।

जगाद चैनां अयं अङ्गनाथः सुराङ्गनाप्रार्थितयौवनश्रीः   ।
विनीतनागः किल सूत्रकारैरैन्द्रं पदं भूमिगतोऽपि भुङ्क्ते   । । ६.२७  । ।

अनेन पर्यासयतास्रबिन्दून्मुक्ताफल्स्थूलतमान्स्तनेषु   ।
प्रत्यर्पिताः शत्रुविलासिनीनां उन्मुच्य सूत्रेण विनैव हाराः   । । ६.२८  । ।

निसर्गभिन्नास्पदं एकसंस्थं अस्मिन्द्वयं श्रीश्च सरस्वती च   ।
कान्त्या गिरा सूनृतया च योग्या त्वं एव कल्याणि तयोस्तृतीया   । । ६.२९  । ।

अथाङ्गराजादवतार्य चक्षुर्याह्जन्यां अवदत्कुमारी   ।
नासौ न काम्यो न च वेद सम्यग्द्रष्टुं न सा भिन्नरुचिर्हि लोकः   । । ६.३०  । ।

ततः परं दुष्प्रसहं द्विषद्भिर्नृपं नियुक्ता प्रतिहारभूमौ   ।
निदर्शयां आस विशेषदृश्यं इन्दुं नवोत्थानं इवेन्दुमत्यै   । । ६.३१  । ।

अवन्तिनाथोऽयं उदग्रबाहुर्विशालवक्षास्तनुवृत्तमध्यः   ।
आरोप्य चक्रभ्रह्मं उष्णतेजास्त्वष्ट्रेव यत्नोल्लिखितो विभाति   । । ६.३२  । ।

अस्य प्रयाणेषु समग्रशक्तेरग्रेसरैर्वाजिभिरुत्थितानि   ।
कुर्वन्ति सामन्तशिखामणीनां प्रभाप्ररोहास्तमयं रजांसि   । । ६.३३  । ।

असौ महाकालनिकेतनस्य वसन्नदूरे किल चन्द्रमौलेः   ।
तमिस्रपक्षेऽपि सह प्रियाभिर्ज्योत्स्नावतो निर्विशति प्रदोषान्  । । ६.३४  । ।

अनेन यूना सह पार्थिवेन रम्भोरु कच्चिन्मनसो रुचिस्ते   ।
सिप्रातरङ्गानिलकम्पितासु विहर्तुं उद्यानपरंपरासु   । । ६.३५  । ।

तस्मिन्नभिद्योतितबन्धुपद्मे प्रतापसंशोषितशत्रुपङ्के   ।
बबन्ध सा नोत्तमसौकुमार्या कुमुद्वती भानुमतीव भावं  । । ६.३६  । ।

तां अग्रतस्तामरसान्तराभां अनूपराजस्य गुणैरनूनां  ।
विधाय सृष्टिं ललितां विधातुर्जगाद भूयः सुदतीं सुनन्दा   । । ६.३७  । ।

संग्रामनिर्विष्टसहस्रबाहुरष्टदासद्वीपनिखातयूपः   ।
अनन्यसाधारणराजशब्दो बभूव योगी किल कार्तवीर्यः   । । ६.३८  । ।

अकार्यचिन्तासमकालं एव प्रादुर्भवंश्चापधरः पुरस्ताथ् ।
अन्तःशरीरेष्वपि यः प्रजानां प्रत्यादिदेशाविनयं विनेता   । । ६.३९  । ।

ज्याबन्धनिष्पन्दभुजेन यस्य विनिश्वसद्वक्त्रपरंपरेण   ।
कारागृहे निर्जितवासवेन लङ्केश्वरेणोषितं आ प्रसादाथ् । । ६.४०  । ।

तस्यान्वये भूपतिरेष जातः प्रतीप इत्यागमवृद्धसेवी   ।
येन श्रियः संश्रयदोषरूढं स्वभावलोलेत्ययशः प्रमृश्टं  । । ६.४१  । ।

आयोधने कृष्णगतिं सहायं अवाप्य यः क्षत्रियकालरात्रिं  ।
धारां शितां रामपरश्वधस्य संभावयत्युत्पलपत्त्रसारां  । । ६.४२  । ।

अस्याङ्कलक्ष्मीर्भव दीर्घबाहोर्माहिष्मतीवप्रनितम्बकाञ्चीं  ।
प्रासादजालैर्जल्वेणिरम्यां रेवां यदि प्रेक्षितुं अस्ति कामः   । । ६.४३  । ।

तस्याः प्रकामं प्रियदर्शनोऽपि न स क्षितीशो रुचये बभूव   ।
शरत्प्रमृष्टाम्बुधरोपरोधः शशीव पर्याप्तकलो नलिन्याः   । । ६.४४  । ।

सा शूरसेन्दाधिपतिं सुषेणं उद्दिश्य लोकान्तरगीतकीर्तिं  ।
आचारशुद्धोभयवंशदीपं शुद्धान्तरक्ष्या जगदे कुमारी   । । ६.४५  । ।

नीपान्वयः पार्थिव एष वज्वा गुणैर्यं आश्रित्य परस्परेण   ।
सिद्धाश्रमं शान्तं इवैत्य सत्त्वैर्नैसर्गिकोऽप्युत्ससृजे विरोधः   । । ६.४६  । ।

यस्य्ऽ आत्मगेहे नयनाभिरामा कान्तिर्हिमांशोरिव संनिविष्ट   ।
हर्म्याग्रसंरूढतृणाङ्कुरेषु तेजोऽविशह्यं रिपुमन्दिरेषु   । । ६.४७  । ।

यस्यावरोधस्तनचन्दनानां प्रक्षालनाद्वारिविहारकाले   ।
कलिन्दकन्या मथुरां गताऽपि गङ्गोर्मिसंसक्त जलेव भाति   । । ६.४८  । ।

त्रस्तेन ताक्र्ष्यात्किल कालियेन मणिं विसृष्टं यमुनौकसा यः   ।
वक्षःस्थलव्यापिरुचं दधानः सकौस्तुभं ह्रेपयतीव कृष्नं  । । ६.४९  । ।

संभाव्य भर्तारं अमुं युवानं मृदुप्रवालोत्तरपुष्पशय्ये   ।
वृन्दावने चैत्ररथादनूने निर्विश्यतां सुन्दरि युवनश्रीः   । । ६.५०  । ।

अध्यास्य चाम्भःपृषतोक्षितानि शैलेयगन्धीनि शिलातलानि   ।
कलापिनां प्रावृषि पश्य नृत्यं कान्तासु गोवर्धनकन्दरासु   । । ६.५१  । ।

नृपं तं आवर्तमनोज्ञनाभिः सा व्यत्यगादन्यवधूर्भवित्री   ।
महीधरं मार्गवशादुपेतं स्रोतोवहा सागरगामिनीव   । । ६.५२  । ।

अथाङ्गदाश्लिष्टभुजं भुजिष्या हेमाङ्गदं नाम कलिङ्गनाथं  ।
आसेदुषीं सादितशत्रुपक्षं बालां अबालेन्दुमुखीं बभाषे   । । ६.५३  । ।

असौ महेन्द्राद्रिसमानसारः पतिर्महेन्द्रस्य महोदधेश्च   ।
यस्य क्षरत्सैन्यगजच्छलेन यात्रासु यातीव पुरो महेन्द्रः   । । ६.५४  । ।

ज्याघातरेखे सुभुजो भुजाभ्यां बिभर्ति यश्चापभृतां पुरोगः   ।
रिपुश्रियां साञ्जनभाष्पसेके बन्दीकृटानां इव पद्धती द्वे   । । ६.५५  । ।

रणेऽमितत्रीणतया प्रकाशः शरासनज्यानिकषौ भुजाभ्यां  ।
विशिष्टरेखौ रिपुविक्रमाग्नेर्निर्वाणमार्गाविव यो बिभर्ति   । । ६.५५*  । ।

यं आत्मनः सद्मनि संनिकृष्टो मन्द्रध्वनित्याजितयामतूर्यः   ।
प्रासादवातायनदृष्यवीचिः प्रबोधयत्यर्णव एव सुप्तं  । । ६.५६  । ।

अनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु   ।
द्वीपानतरानीतलवङ्गपुष्पैरपाकृतस्वेदलवा मरुद्भिः   । । ६.५७  । ।

प्रलोभिताप्याकृतिलोभनीया पतिं पुरस्योरुगपूर्वनाम्नः   ।
तस्मादपावर्तत दूरकृष्टा नीत्येव लक्ष्मीः प्रतिकूलदैवाथ् । । ६.५८  । ।

अथाधिगम्याभुवराजकल्पं पतिं पुरस्योरुगपूर्वनाम्नः   ।
आचारपूतोभयवंशदीपं शुद्धान्तरक्ष्या जगदे कुमारी   । । ६.५८*  । ।

अथोराख्यस्य पुरस्य नाथं दौवारिकी देवसरूपं  ।
इतश्चकोराक्षि विलोकयेति पूर्वानुशिष्टां निजगाद भोज्यां  । । ६.५९  । ।

पाण्ड्योऽयं अंसार्पितलम्बहारः क्ëप्ताङ्गरागो हरिचन्दनेन   ।
आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः   । । ६.६०  । ।

विन्ध्यस्य संस्तम्भयिता महाद्रेर्निःशेषपीतोज्झितसिन्धुराजः   ।
प्रीत्याश्वमेधावभृथार्द्रमूर्तेः सौस्नातिको यस्य भवत्यगस्त्यः   । । ६.६१  । ।

अस्त्रं हरादाप्तवता दुरापं येनेन्द्रलोकाव जयाय दृप्तः   ।
पुरा जनस्थानविमर्दशङ्की संधाय लःकाधिपतिः प्रतस्थे   । । ६.६२  । ।

अनेन पाणौ विधिवद्(?) गृहीते महाकुलीनेन महीव गुर्वी   ।
रत्नानुविद्धार्णवमेखलाया दिशः सपत्नी भव दक्षिणस्याः   । । ६.६३  । ।

ताम्बूलवल्लीपरिणद्धपूगास्वेलालतालिङ्गितचन्दनासु   ।
तमालपत्त्रास्तरणासु रन्तुं प्रसीद शश्वन्मलयस्थलीषु   । । ६.६४  । ।

इन्दीवरश्यामतनौर्नृपोऽसौ त्वं रोचनागौरशरीरयष्टिः   ।
अन्योन्यशोभापरिवृद्धये वां योगस्तडित्तोयदयोरिवास्तु   । । ६.६५  । ।

स्वसुर्विदर्भाधिपतेस्तदीयो लेभेऽन्तरं चेतसि नोपदेशः   ।
दिवाकरादर्शनबद्धकोशे नक्शत्रनाथांशुरिवारविन्दे   । । ६.६६  । ।

संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा   ।
नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः   । । ६.६७  । ।

तस्यां रघोः सूनुरुपस्थितायां वृणीत मां नेति समाकुलोऽभूथ् ।
वामेतरः संशयं अस्य बाहुः केयूरबन्धोच्छवसितैर्नुनोद   । । ६.६८  । ।

तं प्राप्य सर्वावयवानवद्यं व्यावर्ततान्योपगमात्कुमारी   ।
न हि प्रफुल्लं सहकारं एत्य वृक्सान्तरं काङ्क्षति षट्पदाली   । । ६.६९  । ।

तस्मिन्समावेशितचित्तवृत्तिं इन्दुप्रभां इन्दुमतीं अवेक्ष्य   ।
प्रचक्रमे वक्तुं अनुक्रमज्ञा सविस्तरं वाक्यं इदं सुनन्दा   । । ६.७०  । ।

इक्ष्वाकुवंश्यः ककुदं नृपाणां ककुत्स्थ इत्याहितलक्षणोऽभूथ् ।
काकुत्स्थशब्दं यत उन्नतेच्छाः श्लाघ्यं दधत्युत्तरकोसलेन्द्राः   । । ६.७१  । ।

महेन्द्रं आस्थाय महोक्षरूपं यः संयति प्राप्तपिनाकि लीलः   ।
चकार बाणैरसुराङ्गनानां गण्डस्थलीः प्रोषितपत्त्रलेखाः   । । ६.७२  । ।

ऐरावतास्फालनविश्लथं यः संघट्टयन्नङ्गदं अङ्गदेन   ।
उपेयुशः स्वां अपि मूर्तिं अग्र्यां अर्धासनं गोत्रभिदोऽधितष्ठौ   । । ६.७३  । ।

जातः कुले तस्य किलोरुकीर्तिः कुलप्रदीपो नृपतिर्दिलीपः   ।
अतिष्ठदेकोनशतक्रतुत्वे शक्राभ्यसूयाविनिवृत्तये यः   । । ६.७४  । ।

यस्मिन्महीं शासति वाणिनीनां निद्रां विहारार्धपथे गतानां  ।
वातोऽपि नासरंसयदंशुकानि को लम्बयेदाहरणाय हस्तं  । । ६.७५  । ।

पुत्रो रघुस्तस्य पदं प्रशास्ति महाक्रतोर्विश्वजितः प्रयोक्ता   ।
चतुर्दिगावर्जितसंभृतां यो मृत्पात्रशेषां अकरोद्विभूतिं  । । ६.७६  । ।

आरूढं अद्रीनुदधीन्वितीर्णं भुजंगमानां वसतिं प्रविष्टं  ।
ऊर्ध्वं गतं यस्य न चानुबन्धि यशः परिच्छेत्तुं इयत्तयालं  । । ६.७७  । ।

असौ कुमारस्तं अजोऽनुजातस्त्रिविष्टपस्येव पतिं जयन्तः   ।
गुर्वीं धुरं यो भुवनस्य पित्रा धुर्येण दम्यः सदृशं बिभर्ति   । । ६.७८  । ।

कुलेन कान्त्या वयसा नवेन गुणैश्च तैस्तैर्विनयप्रधानैः   ।
त्वं आत्मनस्तुल्यं अमुं वृणीष्व रत्नं समागच्छतु काञ्चनेन   । । ६.७९  । ।

ततः सुनन्दावचनावसाने लज्जां तनू कृत्य नरेन्द्रकन्या   ।
दृष्ट्या प्रसादामलया कुमारं प्रत्यग्रहीत्संवरणस्रजेव   । । ६.८०  । ।

सा यूनि तस्मिन्नभिलाषबन्धं शशाक शालीनतया न वक्तुं  ।
र्ॐआञ्चलक्ष्येण स गात्रयष्टिं भित्त्वा निराक्रामदरालकेश्याः   । । ६.८१  । ।

तथागतायां परिहासपूर्वं सख्यां सखी वेत्रधरा बभाषे   ।
आर्ये व्रजामोऽन्यत इत्यथैनां वधूरसूयाकुटिलं ददर्श   । । ६.८२  । ।

सा चूर्णगौरं रघुनन्दनस्य धात्रीकराभ्यां करभोपमोरूः   ।
आसञ्जयां आस यथाप्रदेशं कण्ठे गुणं मूर्तं इवानुरागं  । । ६.८३  । ।

तया स्रजा मङ्गलपुष्पमय्या विशालवक्षःस्थललम्बया सः   ।
अमंस्त कण्ठार्पितबाहुपाशां विदर्भराजावरजां वरेण्यः   । । ६.८४  । ।

शशिनं उपगतेयं क्ॐउदी मेघमुक्तं जलनिधिं अनुरूपं  ।
इति समगुणयोगप्रीतयस्तत्र पौराः श्रवणकटु नृपाणां एकवाक्यं विवव्रुः   । । ६.८५  । ।

प्रमुदितवरपक्षं एकतस्तत्(?) क्षितिपतिमण्डलं अन्यतो वितानं  ।
उषसि सर इव प्रफुल्लपद्मं कुमुदवनप्रतिपन्ननिद्रं आसीथ् । । ६.८६  । ।


इति कालिदासविरचिते रघुवंशे षष्ठः सर्गः

No comments:

Post a Comment