Sanskrit Toolbar

Powered by Conduit

कालिदासविरचिते रघुवंशे त्रयोदशः सर्गः Raghuvamsha of Kalidasa VIII Cantoo

कालिदासविरचिते रघुवंशे त्रयोदशः सर्गः

अथामनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः   ।
रत्नाकरं वीक्ष्य मिथः स जायां रामाभिधानो हरिरित्युवाच   । । १३.१  । ।

वैदेहि पश्य्ऽ आ मलयाद्विभक्तं मत्सेतुना फेनिलं अम्बुराशिं  ।
छायापथेनेव शरत्प्रसन्नं आकाशं आविष्कृतचारुतारं  । । १३.२  । ।

गुरोर्यियक्षोः कपिलेन मेध्ये रसातलं संक्रमिते तुरंगे   ।
तदर्थं उर्वीं अवदारयद्भिः पूर्वैः किलायं परिवर्धितो नः   । । १३.३  । ।

गर्भं दधत्यर्कमरीचयोऽस्माद्विवृद्धिं अत्राश्नुवते वसूनि   ।
अबिन्धनं वह्निं असौ बिभर्ति प्रह्लादनं ज्योतिरजन्यनेन   । । १३.४  । ।

तां तां अवस्थां प्रतिपद्यमानं स्थितं दश व्याप्य दिशो महिम्ना   ।
विष्णोरिवास्यानवधारणीयं ईदृक्तया रूपं इयत्तया वा   । । १३.५  । ।

नाभिप्ररूढाम्बुरुहासनेन संस्तूयमानः प्रथमेन धात्रा   ।
अमुं युगान्तोचितयोगन्दिरः संहृत्य लोकान्पुरुषोऽधिशेते   । । १३.६  । ।

पक्षच्छिदा गोत्रभिदात्तगन्धाः शरण्यं एनं शतशो महीध्राः   ।
नृपा इवोपप्लविनः परेभ्यो धर्मोत्तरं मध्यमं आश्रयन्ते   । । १३.७  । ।

रसातलादादिभवेन पुंसा भुवः प्रयुक्तोद्वहनक्रियायाः   ।
अस्याच्छं अम्भः प्रलयप्रवृद्धं मुहूर्तवक्त्रावरणं बभूव   । । १३.८  । ।

मुखार्पणेषु प्रकृतिप्रगल्भाः स्वयं तरङ्गाधरदानदक्षः   ।
अनन्यसामान्यकलत्रवृत्तिः पिबत्यसौ पाययते च सिन्धूः   । । १३.९  । ।

ससत्त्वं आदाय नदीमुखाम्भः संमीलयन्तो विवृताननत्वाथ् ।
अमी शिरोभिस्तिमयः सरन्ध्रैरूर्ध्वं वितन्वन्ति जलप्रवाहान्  । । १३.१०  । ।

मातङ्गनक्रैः सहसोत्पतद्भिर्भिन्नान्द्विधा पश्य समुद्रफेनान्  ।
कपोलसंसर्पितया य एषां व्रजन्ति कर्ण क्षणचामरत्वं  । । १३.११  । ।

वेलानिलाय प्रसृता भुजंगा महोर्मिविस्फूर्जथुनिर्विशेषाः   ।
सूर्यांशुसंपर्कसमृद्धरागैर्व्यज्यन्त एते मणिभिः फणस्थैः   । । १३.१२  । ।

तवाधरस्परधिषु विद्रुमेषु पर्यस्तं एतत्सहसोर्मिवेगाथ् ।
ऊर्ध्वाङ्कुरप्रोतमुखं कथंचित्क्लेशदपक्रामति शङ्खयूथं  । । १३.१३  । ।

प्रवृत्तमात्रेण पयांसि पातुं आवर्तवेगाद्भ्रमता घनेन   ।
आभाति भूयिष्ठं अयं समुद्रः प्रमथ्यमानो गिरिणेव भूयः   । । १३.१४  । ।

दूरादयश्चक्रनिभस्य तन्वी तमालतालीवनराजिनीला   ।
आभाति वेला लवणाम्बुराशेर्धारानिबद्धेव कलङ्कलेखा   । । १३.१५  । ।

वेलानिलः केतकरेणुभिस्ते संभावयत्याननं आयताक्षि   ।
मां अक्षमं मण्डनकालहानेर्वेत्तीव बिम्बाधरबद्धतृष्णं  । । १३.१६  । ।

एते वयं सैकतभिन्नशुक्तिपर्यस्तमुक्तापटलं पयोधेः   ।
प्राप्ता मुहूर्तेन विमानवेगात्कूलं फलावर्जितपूगमालं  । । १३.१७  । ।

कुरुष्व तावत्करभोरु पश्चान्मार्गे मृगप्रेक्षिणि दृष्तिपातं  ।
एषा विदूरीभवतः समुद्रात्सकानना निष्पततीव भूमिः   । । १३.१८  । ।

क्वचित्पथा संचरते सुराणां क्वचिद्घनानां पततां क्वचिच्च   ।
यथाविधो मे मन्सोऽभिलाषः प्रवर्तते पश्य तथा विमानं  । । १३.१९  । ।

असौ महेन्द्रद्विपदानगन्धी त्रिमार्गगावीचिविमर्दशीतः   ।
आकाशवायुर्दिनयौवनोत्थानाचामति स्वेदलवान्मुखे ते   । । १३.२०  । ।

करेण वातायनलम्बितेन स्पृष्टस्त्वया चण्डि कुतूहलिन्या   ।
आमुञ्चतीवाभरणं द्वितीयं उद्भिन्नविद्युद्वलयो घनस्ते   । । १३.२१  । ।

अमी जनस्थानं अपोढविघ्नं मत्वा समारब्धनवोटजानि   ।
अध्यासते चीरभृतो यथास्वं चिरोज्झितान्याश्रममण्डलानि   । । १३.२२  । ।

सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरं एकं उर्व्यां  ।
अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनं  । । १३.२३  । ।

त्वं रक्षसा भीरु यतोऽपनीता तं मार्गं एताः कृपया लता मे   ।
अदर्शयन्वक्तुं अशक्नुवत्यः शाखाभिरावर्जितपल्लवाभिः   । । १३.२४  । ।

मृग्यश्च दर्भाङ्कुरनिर्व्यपेक्षास्तवागतिज्ञं समबोधयन्मां  ।
व्यापारयन्त्यो दिशि दक्षिणस्यां उत्पक्ष्मराजीनि विलोचनानि   । । १३.२५  । ।

एतद्गिरेर्मालयवतः पुरस्तादाविर्भवत्यम्बर्लेखि शृङ्गं  ।
नवं यत्र घनैर्मया च त्वद्विप्रयोगाश्रु समं विसृष्टं  । । १३.२६  । ।

गन्धश्च धाराहतपल्वलानां कादम्बं अर्धोद्गतकेसरं च   ।
स्निग्धाश्च केकाः शिखिनां बभूवुर्यस्मिनसह्यानि विना त्वया मे   । । १३.२७  । ।

पूर्वानुभूतं स्मरता च यत्र कम्पोत्तरं भीरु तवोपगूढं  ।
गुहाविसारीण्यतिवाहितानि मया कथंचिद्घनगर्जितानि   । । १३.२८  । ।

आसारसिक्तक्षितिबाष्पयोगान्मां अक्षिणोद्यत्र विभिन्नकोशैः   ।
विडम्ब्यमाना नवकन्दलैस्ते विवाहधूमारुणलोचनश्रीः   । । १३.२९  । ।

उपान्तवानीरवनोपगूधान्यालक्ष्यपारिप्लवसारसानि   ।
दूरावतीर्णा पिबतीव खेदादमूनि पम्पासलिलानि दृष्टिः   । । १३.३०  । ।

अत्रावियुक्तानि रथाङ्गनाम्नां अन्योन्यदत्तोत्पलकेसराणि   ।
द्वन्द्वानि दूरान्तरवर्तिना ते मया प्रिये सस्पृहं ईक्षितानि   । । १३.३१  । ।

इमां तताशोकलतां च तन्वीं स्तनाभिरामस्तबकाभिनम्रां  ।
त्वत्प्राप्तिबुद्ध्या परिरिप्समानः स्ॐइत्रिणा सास्रं अहं निषिद्धः   । । १३.३२  । ।

अमूर्विमानान्तरलम्बिनीनां श्रुत्वा स्वनं काञ्चनकिङ्किणीनां  ।
प्रत्युद्व्रजन्तीव खं उत्पतन्त्यो गोदावरीसारसपङ्क्तयस्त्वां  । । १३.३३  । ।

एषा त्वया पेशलमध्ययापि घटाम्बुसंवर्धितबालचूता   ।
आह्लादयत्युन्मुखकृष्णसारा दृष्ट चिरात्पञ्चवटी मनो मे   । । १३.३४  । ।

अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेम विनीतखेदः   ।
रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तः   । । १३.३५  । ।

भ्रूभेद मात्रेण पदान्मघोनः प्रभ्रंशयां यो नहुषं चकार   ।
तस्याविलाम्भःपरिशुद्धिहेतोर्भ्ॐओ मुनेः स्थानपरिग्रहोऽयं  । । १३.३६  । ।

त्रेताग्निधूमाग्रं अनिन्द्यकीर्तेस्तस्येदं आक्रान्तविमानमार्गं  ।
घ्रात्वा हविर्गन्धि रजोविमुक्तः समश्नुते मे लघिमानं आत्मा   । । १३.३७  । ।

एतन्मुनेर्मानिनि शातकर्णेः पञ्चाप्सरो नाम विहारवारि   ।
आभाति पर्यन्तवनं विदूरान्मेघान्तरालक्ष्यं इवेन्दुबिम्बं  । । १३.३८  । ।

पुरा स दर्भाङ्कुरमात्रवृत्तिश्चरन्मृगैः सार्धं ऋषिर्मघोना   ।
समाधिभीतेन किलोपनीतः पञ्चाप्सरोयौवनकूटभन्धं  । । १३.३९  । ।

तस्यायं अन्तर्हितसौधभाजः प्रसक्तसंगीतमृदङ्गघोषः   ।
वियद्गतः पुष्पकचन्द्रशालाः क्षणं प्रतिष्रुन्मुखराः करोति   । । १३.४०  । ।

हविर्भुजां एधवतां चतुर्णां मध्ये ललाटंतपसप्तसप्तिः   ।
असौ तपस्यत्यपरस्तपस्वी नाम्ना सुतीक्ष्णश्चरितेन दान्तः   । । १३.४१  । ।

अमुं सहासप्रहितेक्षणानि व्याजार्धसंदर्शितमेखलानि   ।
नालं विकर्तुं जनितेन्द्रशङ्कं सुराङ्गनाविभ्रमचेष्टितानि   । । १३.४२  । ।

एषोऽक्षमालावलयं मृगाणां कण्डूयितारं कुशसूचिलावं  ।
सभाजने मे भुजं ऊर्ध्वबाहुः सव्येतरं प्राध्वं इतः प्रयुङ्क्ते   । । १३.४३  । ।

वाचंयमत्वात्प्रणतिं ममैष कम्पेन किंचित्प्रतिगृह्य मूर्ध्नः   ।
दृष्टिं विमानव्यवधानमुक्तां पुनः सहस्राचिषि संनिधत्ते   । । १३.४४  । ।

अदः शरण्यं शरभङ्गनाम्नस्तपोवनं पावनं आहिताग्नेः   ।
चिराय संतर्प्य समिधिरग्निं यो मन्त्रपूतां तनुं अप्यहौषीथ् । । १३.४५  । ।

छायाविनीताध्वपरिश्रमेषु भूयिष्ठसंभाव्यफलेष्वमीषु   ।
तस्यातिथीनां अधुना सपर्या स्थिता सुपुत्रेष्विव पादपेषु   । । १३.४६  । ।

धारास्वनोद्गारिदरीमुखोऽसौ शृङ्गाग्रलग्नाम्बुदवप्रपङ्कः   ।
बध्नाति मे बन्धुरगात्रि चक्षुर्दृप्तः ककुद्मानिव चित्रकूटः   । । १३.४७  । ।

एषा प्रसन्नस्तिमितप्रवाहा सरिद्विदूरान्तरभावतन्वी   ।
मन्दाकिनी भाति नगोपकण्ठे मुक्तावली कण्ठगतेव भूमेः   । । १३.४८  । ।

अयं सुजातोऽनुगिरं तमालः प्रवालं आदाय सुगन्धि यस्य   ।
कर्णार्पितेन्ऽ ठाकरवं कपोलं अपार्थ्यकालागुरुपत्त्रलेखं Vथ् । । १३.४९  । ।

अनिग्रहत्रासविनीतसत्त्वं अपुष्पलिङ्गात्फलबन्धिवृक्षं  ।
वनं तपःसाधनं एतदत्रेराविष्कृतोदग्रतरप्रभावं  । । १३.५०  । ।

अत्राभिषेकाय तपोधनानां सप्तर्शिहस्तोद्धृतहेमपद्मां  ।
प्रवर्तयां आस किल्ऽ आनुसूया त्रिस्रोतसं त्र्यम्बकमौलिमालां  । । १३.५१  । ।

वीरासनैर्ध्यानजुषां ऋषीनां अमी समाध्यासितवेदिमध्याः   ।
निवातनिष्कम्पतया विभान्ति योगाधिरूढा इव शाखिनोऽपि   । । १३.५२  । ।

त्वया पुरस्तादुपयाचितो यः सोऽयं वटः श्याम इति प्रतीतः   ।
राशिर्मणीनां इव गारुडानां सपद्मरागः फलितो विभाति   । । १३.५३  । ।

क्वचित्प्रभा चान्द्रमसी तमोभिश्मुक्तामयी यष्टिरिवानुविद्धा   ।
अन्यत्र माला सितपङ्कजानां इन्दीवरैरुत्खचितान्तरेव   । । १३.५४  । ।

क्वचित्खगानां प्रियमानसानां कादम्बसंसर्गवतीव   ।
अन्यत्र शुभ्रा शरदभ्रलेखा भक्तिर्भुवश्चन्दनकल्पितेव   । । १३.५५  । ।

क्वचित्प्रभा चान्द्रमसी तमोभिश्छायाविलीनैः शबलीकृतेव   ।
अन्यत्र शुभ्रा शरदभ्रलेखा रन्ध्रेष्विवालक्ष्यनभःप्रदेशा   । । १३.५६  । ।

क्वचिच्च कृष्णोरगभूषणेव भस्माङ्गरागा तनुरीश्वरस्य   ।
पश्यानवद्याङ्गि विभाति गङ्गा भिन्नप्रवाहा यमुनातरङ्गैः   । । १३.५७  । ।

तमिस्रया शुभ्रनिशेव भिन्ना कुन्दस्रगिन्दीवरमालयेव   ।
कृत्तिर्हरेः कृष्णमृगत्वचेव भूतिः स्मरारेरिव कण्ठभासा   । । १३.५७आ  । ।

दृश्यार्धया शारदमेघलेखा निर्धूतनिस्त्रिंशरुचा विशेव   ।
गवाक्षकालागुरुधूमराज्या हर्म्यस्थलीलेपसुधा नवेव   । । १३.५७भ् । ।

तुषारसंघातशिला हिमाद्रेर्जात्याञ्जनप्रस्तरशोभयेव   ।
पतत्रिणां मनसगोचराणां ठ्श्रेणीव कादम्बविहंगपङ्क्त्या   । । १३.५७C  । ।

नितान्तशुद्धस्फुटिकाशयोगाद्वैडूर्यकान्त्या रशनावलीव   ।
गङ्गा रवेरात्मजया समेता पुष्प्यत्युदारं परभागलेखा   । । १३.५७ढ् । ।

समुद्रपत्न्योर्जलसंनिपाते पूतात्मनां अत्र किलाभिषेकाथ् ।
तत्त्वावबोधेन विनापि भूयस्तनुत्यजां नास्ति शरीरबन्धः   । । १३.५८  । ।

पुरं निषादाधिपतेरिदं तद्यस्मिन्मया मौलिमणिं विहाय   ।
जटासु बद्धास्वरुदत्सुमन्त्रः कैकेयि कामाः फलितास्तवेति   । । १३.५९  । ।

पयोधरैः पुण्यजनाङ्गनानां निर्विष्टहेमाम्बुजरेणु यस्याः   ।
ब्राह्मं सरः कारणं आप्तवाचो बुद्धेरिवाव्यक्तं उदाहरन्ति   । । १३.६०  । ।

जलानि या तीरनिखातयूपा वहत्ययोध्यां अनु राजधानीं  ।
तुरंगमेधावभृतवतीर्णैरिक्ष्वाकुभिः पुण्यतरीकृतानि   । । १३.६१  । ।

यां सैकतोत्सङ्गसुखोचितानां प्राज्यैः पयोभिः परिवर्धितानां  ।
सामान्यधात्रीं इव मानसं मे संभावयत्युत्तरकोसलानां  । । १३.६२  । ।

सेयं मदीया जननीव तेन मान्येन राज्ञा सरयूर्वियुक्ता   ।
दूरे वसन्तं शिशिरानिलैर्मां तरङ्गहस्तैरुपगूहतीव   । । १३.६३  । ।

विरक्तसंध्याकपिशं पुरस्ताद्यतो रजः पार्थिवं उज्जिहीते   ।
शङ्के हनूमत्कथितप्रवृत्तिः प्रत्युद्गतो मां भरतः ससैन्यः   । । १३.६४  । ।

अद्धा श्रियं पालितसंगराय प्रत्यर्पयिष्यत्यनघां स साधुः   ।
हत्वा निवृत्ताय मृधे खरादीन्संरक्षितां त्वां इव लक्ष्मणो मे   । । १३.६५  । ।

असौ पुरस्कृत्य गुरुं पदातिः पश्चादवस्थापितवाहिनीकः   ।
वृद्धैरमात्यैः सह चीरवासा मां अर्घ्यपाणिर्भरतोऽभ्युपैति   । । १३.६६  । ।

पित्रा निसृष्टां मदपेक्षया यः श्रियं युवाप्यङ्कगतां अभोक्ता   ।
इयन्ति वर्षाणि तया सहोग्रं अभ्यस्यतीव व्रतं आसिधारं  । । १३.६७  । ।

एतावदुक्तवति दाशरथौ तदीयां इच्छां विमानं अधिदेवतया विदित्वा   ।
द्योतिष्पथादवततार सविस्मयाभिरुद्वीक्षितं प्रकृतिभिर्भरतानुगाभिः   । । १३.६८  । ।

तस्मात्पुरःसरविभीषणदर्शितेन सेवाविचक्षणहरीश्वरदत्तहस्तः   ।
यानादवातरददूरमहीतलेन मार्गेण भङ्गिरचितस्फटिकेन रामः   । । १३.६९  । ।

इक्ष्वाकुवंशगुरवे प्रयतः प्रणम्य स भ्रातरं भरतं अर्घ्यपरिग्रहान्ते   ।
पर्यश्रुरस्वजत मूर्धनि चोपजघ्रौ तद्भक्त्यपोढपितृराह्यमहाभिषेके   । । १३.७०  । ।

श्मश्रुप्रवृद्धिजनिताननविक्रियांश्च प्लक्षान्प्ररोहजटिलानिव मन्त्रिवृद्धान्  ।
अन्वग्रहीत्प्रणमतः शुभदृष्टिपातैर्वार्त्तानुयोगमधुराक्षरया च वाचा   । । १३.७१  । ।

दुर्जातबन्धुरयं ऋक्षहरीश्वरो मे पौलस्त्य एष समरेषु पुरः प्रहर्ता   ।
इत्यादृतेन कथितौ रघुनन्दनेन व्युत्क्रम्य लक्ष्मणं उभौ भरतो ववन्दे   । । १३.७२  । ।

स्ॐइत्रिणा तदनु संससृजे स चैनं उत्थाप्य नम्रशिरसं भृशं आलिनिङ्ग   ।
रूढेन्द्रजित्प्रहरणव्रणकर्कशेन क्लिश्यन्निवास्य भुजमध्यं उरःस्थलेन   । । १३.७३  । ।

रामाज्ञया हरिचमूपतयस्तदानीं कृत्वा मनुष्यवपुरारुरुहुर्गजेन्द्रान्  ।
तेषु क्षरत्सु बहुधा मदवारिधाराः शैलाधिरोहणसुखान्युपलेभिरे ते   । । १३.७४  । ।

सानुप्लवः प्रभुरपि क्षणदाचराणां भेजे रथान्दशरथप्रभवानुशिष्टः   ।
मायाविकल्परचितैरपि ये तदीयैर्न स्यन्दनैस्तुलितकृत्रिमभक्तिशोभाः   । । १३.७५  । ।

भूयस्ततो रघुपतिर्विलसत्पताकं अध्यास्त कामगति सावरजो विमानं  ।
दोषातनं बुधबृहस्पतियोगदृश्यस्तारापतिस्तरलविद्युदिव्ऽआभ्रवृन्दं  । । १३.७६  । ।

तत्रेश्वरेण जगतां प्रलयादिवोर्वीं वर्षात्ययेन रुचं अभ्रघनादिवेन्दोः   ।
रामेण मैथिलसुतां दशकण्ठकृच्छ्रात्प्रत्युद्धृतां धृतिमतीं भरतो ववन्दे   । । १३.७७  । ।

लङ्केश्वरप्रणतिभङ्गदृढव्रतं तद्(?) वन्द्यं युगं चरणयोर्जनकात्मजायाः   ।
ज्येष्ठानुवृत्तिजटिलं च शिरोऽस्य साधोरन्योन्यपावनं अभूदुभयं समेत्य   । । १३.७८  । ।

क्रोशार्धं प्रकृतिपुरःसरेण गत्वा काकुत्स्थः स्तिमितजवेन पुष्पकेण   ।
शत्रुघ्नप्रतिविहितोपकार्यं आर्यः साकेतोपवनं उदारं अध्युवास   । । १३.७९  । ।


इति कालिदासविरचिते रघुवंशे त्रयोदशः सर्गः

No comments:

Post a Comment