Sanskrit Toolbar

Powered by Conduit

कालिदासविरचिते रघुवंशे एकादश सर्गः Raghuvasha of Kalidas XI Cantoo

कालिदासविरचिते रघुवंशे एकादश सर्गः

कौशिकेन स किल क्षितीश्वरो रामं अध्वरविघातशान्तये   ।
काकपक्षधरं एत्य याचितस्तेजसां हि न वयः समीक्ष्यते   । । ११.१  । ।

कृच्छ्रलब्धं अपि लब्धवर्णभाक्तं दिदेश मुनये सलक्ष्मणं  ।
अप्यसुप्रणयिनां रघोः कुले न व्यहन्यत कदाचिदर्थिता   । । ११.२  । ।

यावदादिशति पार्थिवस्तयोर्निर्गमाय पुरमार्गसत्क्रियां  ।
तावदाशु विदधे मरुत्सखैः सा सपुष्पजलवर्षिभिर्घनैः   । । ११.३  । ।

तौ निदेशकरणोद्यतौ पितुर्धन्विनौ चरणयोर्निपेततुः   ।
भूपतेरपि तयोः प्रवत्स्यतोर्नम्रयोरुपरि बाष्पबिन्दवः   । । ११.४  । ।

तौ पितुर्नयनजेन वारिणा किंचिदुक्षितशिखण्डकावुभौ   ।
धन्विनौ तं ऋषिं अन्वगच्छतां पौरदृष्टिकृतमार्गतोरणौ   । । ११.५  । ।

लक्ष्मणानुचरं एव राघवं नेतुं ऐच्छदृषिरित्यसौ नृपः   ।
आशिषं प्रयुयुजे न वाहिनीं सा हि रक्षणविधौ तयोः क्षमा   । । ११.६  । ।

रेजतुश्च सुतरां महौजसः कौशिकस्य पदवीं अनुद्रुतौ   ।
उत्तरां प्रति दिशं विवस्वतः प्रस्थितस्य मधुमाधवाविव   । । ११.६*  । ।

मातृवर्गचरणस्पृषौ मुनेस्तौ प्रपद्य पदवीं महौजसः   ।
रेजतुर्गतिवशात्प्रवर्तिनौ भास्करस्य मधुमाधवाविव   । । ११.७  । ।

वीचिलोलभुजयोस्तयोर्गतं शैशवाच्चपलं अप्यशोभत   ।
तोयदागम इवोद्ध्यभिद्ययोर्नामधेयसदृशं विचेष्टितं  । । ११.८  । ।

तौ बलातिबलयोः प्रभावतो विद्ययोः पथि मुनिप्रदिष्टयोः   ।
मम्लतुर्न मणिकुट्टिमोचितौ मातृपार्श्वपरिवर्तिनाविव   । । ११.९  । ।

पूर्ववृत्तकथितैः पुराविदः सानुजः पितृसखस्य राघवः   ।
उह्यमान इव वाहनोचितः पादचारं अपि न व्यभावयथ् । । ११.१०  । ।

तौ सरांसि रसवद्भिरम्बुभिः कूजितैः श्रुतिसुखैः पतत्रिणः   ।
वायवः सुरभिपुष्परेणुभिश्छायया च जलदाः सिषेविरे   । । ११.११  । ।

नाम्भसां कमलशोभिनां तथा शाखिनां न च परिश्रमच्छिदां  ।
दर्शनेन लघुना यथा तयोः प्रीतिं आपुरुभयोस्तपस्विनः   । । ११.१२  । ।

स्थाणुदग्धवपुषस्तपोवनं प्राप्य दाशरथिरात्तकार्मुकः   ।
विग्रहेण मदनस्य चारुणा सोऽभवत्प्रतिनिधिर्न कर्मणा   । । ११.१३  । ।

तौ सुकेतुसुतया खिलीकृते कौशिकाद्विदितशापया पथि   ।
निन्यतुः स्थलनिवेशितातटनी लीलयैव धनुषी अधिज्यतां  । । ११.१४  । ।

ज्यानिनिआदं अथ गृह्णती तयोः प्रादुरास बहूलक्षपा छविः   ।
ताडका चलकपालकुण्डला कालिकेव निबिडा बलाकिनी   । । ११.१५  । ।

तीव्रवेगधुतमार्गवृक्षया प्रेतचीवरवसा स्वनोग्रया   ।
अभ्यभावि भरताग्रजस्तया वात्ययेव पितृकाननोत्थया   । । ११.१६  । ।

उद्यतैकभुजयष्टिं आयतीं श्रोणिलम्बिपुरुषान्त्रमेखलां  ।
तां विलोक्य वनितावधे घृणां पत्त्रिणा सह मुमोच राघवः   । । ११.१७  । ।

यच्चकार विवरं शिलाघने ताडकोरसि स रामसायकः   ।
अप्रविष्टविषयस्य रक्षसां द्वारतां अगमदन्तकस्य तथ् । । ११.१८  । ।

बाणभिन्नहृदया निपेतुषी सा स्वकानभुवं न केवलां  ।
विष्टपत्रयपराजयस्थिरां रावणश्रियं अपि व्यकम्पयथ् । । ११.१९  । ।

राममन्मथशरेण ताडिता दुःसहेन दृदये निशाचरी   ।
गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा   । । ११.२०  । ।

नैरृतघ्नं अथ मन्त्रवन्मुनेः प्रापदस्त्रं अवदानतोषिताथ् ।
ज्योतिरिन्धनैपाति भास्करात्सूर्यकान्त इव ताडकान्तकः   । । ११.२१  । ।

वामनाश्रमपदं ततः परं पावनं श्रुअं ऋषेरुपेयिवान्  ।
उन्मनाः प्रथमजन्मचेष्टितान्यस्मरन्नपि बभूव राघवः   । । ११.२२  । ।

आससाद मुनिरात्मनस्ततः शिष्यवर्गपरिकल्पितार्हणं  ।
बद्धपल्लवपुटाञ्जलिद्रुमं दर्शनोन्मुख मृगं तपोवनं  । । ११.२३  । ।

तत्र दीक्षितं ऋषिं रकषतुर्विघ्नतो दशरथात्मजौ शरैः   ।
लोकं अन्धतमसात्क्रमोदितौ रशामिभिः शशिदिवाकराविव   । । ११.२४  । ।

वीक्ष्य वेदिं अथ रक्तबिन्दुभिर्बन्धुजीवपृथुभिः प्रदूषितां  ।
संभ्रमोऽभवदपोढकर्मणां ऋत्विजां च्युतविकङ्कतस्रुचां  । । ११.२५  । ।

उन्मुखः सपदि लक्ष्मणाग्रजो बाणं आश्रयमुखात्समुद्धरन्  ।
रक्षसां बलं अपश्यदम्बरे गृध्रपक्षपवनेरितध्वजं  । । ११.२६  । ।

तत्र यावधिपती मखद्विषां तौ शरव्यं अकरोत्स नेतरान्  ।
किं महोरगविसर्पिविक्रमो राजिलेषु गरुडः प्रवर्तते   । । ११.२७  । ।

सोऽस्त्रं उग्रजवं अस्त्रकोविदः संदधे धनुषि वायुदैवतं  ।
तेन शैलगुरुं अप्यपातयत्पाण्डुपत्त्रं इव ताडकासुतं  । । ११.२८  । ।

यः सुबाहुरिति राक्षसोऽपरस्तत्र तत्र विससर्प मायया   ।
तं क्षुरप्रशकलीकृतां कृती पत्त्रिणां व्यभजदाश्रमाद्बहिः   । । ११.२९  । ।

इत्यपास्तमखविघ्नयोस्तयोः सांयुगीनं अभिनन्द्य विक्रमं  ।
ऋत्विजः कुलपतेर्यथाक्रमं वाग्यतस्य निरवर्तयन्क्रियाः   । । ११.३०  । ।

तौ प्रणामचलकाकपक्षकौ भ्रातरावभृथाप्लुतो मुनिः   ।
आशिषां अनुपदं समस्पृशद्दर्भपाटिततलेन पाणिना   । । ११.३१  । ।

तं न्यमन्त्रयत संभृतक्रतुर्मैथिलः स मिघिलां व्रजन्वशी   ।
राघवावपि निनाय बिभ्रतौ तद्धनुःश्रवणजं कुतूहलं  । । ११.३२  । ।

तैः शिवेषु वसतिर्गताध्वभिः सायं आश्रमतरुष्वगृह्यत   ।
येषु दीर्घतपसः परिग्रहो वासवक्षणकलत्रतां ययौ   । । ११.३३  । ।

प्रत्यपद्यत चिराय यत्पुनश्चारु गौतमवधूः शिलामयी   ।
स्वं वपुः स किल किलिबिषच्छिदां रामपादरजसां अनुग्रहः   । । ११.३४  । ।

राघवान्वितं उपस्थितं मुनिं तं निशम्य जनको जनेश्वरः   ।
अर्थकामसहितं सपर्यया देहबद्धं इव धर्मं अभ्यगाथ् । । ११.३५  । ।

तौ विदेहनगरीनिवासिनां गां गताविव दिवः पुनर्वसू   ।
मन्यते स्म पिबतां विलोचनैः पक्ष्मपातं अपि वञ्चनां मनः   । । ११.३६  । ।

यूपवत्यवसिते किर्याविधौ कालवित्कुशिकवंशवर्धनः   ।
रामं इष्वसनदर्शनोत्सुकं मैथिलाय कथयां ब्वभूव सः   । । ११.३७  । ।

तस्य वीक्ष्य ललितं वपुः शिशोः पार्थिवः प्रथितवंशजन्मनः   ।
स्वं विचिन्त्य च धनुर्दुरानमं पीडितो दुहिट्शुल्कसंस्थया   । । ११.३८  । ।

अब्रवीच्च भगवन्मतङ्गजैर्यद्बृहद्भिरपि कर्म दुष्करं  ।
तत्र नाहं अनुमन्तुं उत्सहे मोघवृत्ति कलभस्य चेष्टितं  । । ११.३९  । ।

ह्रेपिता हि बहवो नरेश्वरास्तेन तात धनुषा धनुर्भृतः   ।
ज्यानिघातकठिनत्वचो भुजान्स्वान्विधूय धिगिति प्रतस्थिरे   । । ११.४०  । ।

प्रत्युवाच तं ऋषिर्निशम्यतां सारतोऽयं अथ वा कृतं गिरा   ।
चाप एव भवतो भविष्यति व्यक्तशक्तिरशनिर्गिराविव   । । ११.४१  । ।

एवं आप्तवचनात्स पौरुषं काकपक्षकधरेऽपि राघवे   ।
श्रद्दधे त्रिदशगोपमात्रके दाहशक्तिं इव कृष्णवर्त्मनि   । । ११.४२  । ।

व्यादिदेश गणः सपार्श्वगान्कर्मुकाभरणाय मैथिलः   ।
तैजसय धनुषः प्रवृत्तये तोयदानिव सहस्रलोचनः   । । ११.४३  । ।

तत्प्रसुप्तभुजगेन्द्रभीषणं वीक्ष्य दाशरथिराददे धनुः   ।
विद्रुतक्रतुमृगानौसारिणं येन बाणं असृजद्वृषध्वजः   । । ११.४४  । ।

आततज्यं अकरोत्स संसदा विस्मयस्तिमितनेत्रं ईक्षितः   ।
शैलसारं अपि नातियत्नतः पुष्पचापं इव पेशलं स्मरः   । । ११.४५  । ।

भज्यमानं अतिमात्रकर्षणात्तेन वज्रपरुषस्वनं धनुः   ।
भार्गवाय दृढमन्यवे पुनः क्षत्रं उद्यतं इति न्यवेदयथ् । । ११.४६  । ।

दृष्टसारं अथ रुद्रकार्मुके वीर्यशुल्कं अभिनन्द्य मैथिलः   ।
राघवाय तनयां अयोनिजां रूपिणीं श्रियं इव न्यवेदयथ् । । ११.४७  । ।

मैथिलः सपदि सत्यसंगरो राघवाय तनयां अयोनिजां  ।
संनिधौ द्युतिमतस्तपोनिधेरग्निसाक्षिक इवातिसृष्टवान्  । । ११.४८  । ।

प्राहिणोच्च महितं महाद्युतिः कोसलाधिपतये पुरोधसं  ।
भृत्यभावि दुहितुः परिग्रहाद्दिश्यतां कुलं इदं निमेरिति   । । ११.४९  । ।

उत्सुकश्च सुतदारकर्मणा सोऽभवद्गुरुरुपागतश्च तं  ।
गौतमस्य तनयोऽनुकूलवाक्प्रार्थितं हि सुकृतां अकालहृथ् । । ११.४९*  । ।

अन्वियेष सदृशीं स च स्नुषां प्राप चैनं अनुकूलवाग्द्विजः   ।
सद्य एव सुकृतां हि पच्यते कल्पवृक्षफल धर्मि काङ्क्षितं  । । ११.५०  । ।

तस्य कल्पितपुरस्क्रियाविधेः शुश्रुवान्वचनं अग्रजन्मनः   ।
उच्चचाल वलभितसखो वशी सैन्यरेणुमुषितार्कदीधितिः   । । ११.५१  । ।

आससाद मिथिलां स वेष्टयन्पिडितोपवनपादपां बलैः   ।
प्रीतिरोधं असहिष्ट सा पुरी स्त्रीव कान्तपरिभोगं आयतं  । । ११.५२  । ।

तौ समेत्य समयस्थितावुभौ भूपती वरुणवासवोपमौ   ।
कन्यकातनयकौतुकक्रियां स्वप्रभावसदृशीं वितेनतुः   । । ११.५३  । ।

पार्थिवीं उदवहद्रघूद्वहो लक्ष्मणस्तदनुजां अथोर्मिलां  ।
यौ तयोरवरजौ वरौजसौ तौ कुशध्वजसुते सुमध्यमे   । । ११.५४  । ।

ते चतुर्थसहितास्त्रयो बभुः सूनवो नववधूपरिग्रहाः   ।
सामदानविधिभेदविग्रहाः सिद्धिमन्त इव तस्य भूपतेः   । । ११.५५  । ।

ता नराधिपसुता नृपात्मजैस्ते च ताभिरगमन्कृतार्थतां  ।
सोऽभवद्वरवधूसमागमः प्रत्ययप्रकृतियोग्संनिभः   । । ११.५६  । ।

एवं आत्तरतिरात्मसंभवांस्तान्निवेश्य चतुरोऽपि तत्र सः   ।
अध्वसु त्रिषु विसृष्टमैथिलः स्वां पुरीं दशरथो न्यवर्तत   । । ११.५७  । ।

तस्य जातु मरुतः प्रतीपगा वर्त्मसु धव्जतरुप्रमाथिनः   ।
चिक्लिशुर्भृशतया वरूथिनीं उत्तटा इव नदीरयाः स्थलीं  । । ११.५८  । ।

लक्ष्यते स्म तदनन्तरं रविर्बद्धभीमपैर्वेषमण्डलः   ।
वैनतेयशमितस्य भोगिनो भोगवेष्टित इव च्युतो मणिः   । । ११.५९  । ।

श्येनपक्षपरिधूसरालकाः सांध्यमेघरुधिरार्द्रवाससः   ।
अङ्गना इव रजस्वला दिशो नो बभूवुरवलोकनक्षमाः   । । ११.६०  । ।

भास्करश्च दिशं अध्युवास यां तां श्रिताः प्रतिभयं ववाशिरे   ।
क्षत्रशोणितपितृक्रियोचितं चोदयन्त्य इव भार्गवं शिवाः   । । ११.६१  । ।

तत्प्रतीपपवनादि वैकृतं प्रेक्ष्य शान्तिं अधिकृत्य कृत्यविथ् ।
अन्वयुङ्क्त गुरुं ईश्वरः क्षितेः स्वन्तं इत्यलघयत्स तद्व्यथां  । । ११.६२  । ।

तेजसः सपदि राशिरुत्थितः प्रादुरास किल वाहिनीमुखे   ।
यः प्रमृज्य नयनानि सैनिकैर्लक्षणीयपुरुषाकृतिश्चिराथ् । । ११.६३  । ।

पित्र्यं अंशं उपवीतलक्षणं मातृकं च धनुरूर्जितं दधथ् ।
यः सस्ॐअ इव घर्मदीधितिः सद्विजिह्व इव चन्दनद्रुमः   । । ११.६४  । ।

येन रोषपरुषात्मनः पितुः शासने स्थिभिदोऽपि तस्थुषा   ।
वेपमानजननीशिरश्छिदा प्रागजीयत घृणा ततो मही   । । ११.६५  । ।

अक्षभीजवलयेन निबभौ दक्षिणश्रवणसंस्थितेन यः   ।
क्षत्रियान्तकरणैकविंशतेर्व्याजपूर्वगणनां इवोद्वहन्  । । ११.६६  । ।

तं पितुर्वधभवेन मन्युना राजवंशनिधनाय दीक्षितं  ।
बालसूनुरवलोक्य भार्गवं स्वां दशां च विषसाद पार्थिवः   । । ११.६७  । ।

रामनाम इति तुल्यं आत्मजे वर्तमानं अहिते च दारुणे   ।
हृद्यं अस्य भयदायि चाभवद्रत्नजातं इव हारसर्पयोः   । । ११.६८  । ।

अर्घ्यं अर्घ्यं इति वादिनं नृपं सोऽनवेक्ष्य भरताग्रजो यतः   ।
क्षत्रकोपदहनार्चिषं ततः संदधे दृशं उदग्रतारकां  । । ११.६९  । ।

तेन कार्मुकनिषक्तमुष्टिना राघवो विगतभीः पुरोगतः   ।
अङ्गुलीविवरचारिणं शरं कुर्वता निजगदे युयुत्सुना   । । ११.७०  । ।

क्षत्रजातं अपकारि वैरि मे तन्निहत्य बहुशः शमं गतः   ।
सुप्तसर्प इव दण्डघट्टनाद्रोषितोऽस्मि तव विक्रमश्रवाथ् । । ११.७१  । ।

मैथिलस्य धनुरन्यपार्थिवैस्त्वं किलानमितपूर्वं अक्षणोः   ।
तन्निशम्य बहवता समर्थये वीर्यशृङ्गं इव भग्नं आत्मनः   । । ११.७२  । ।

अन्यदा जगति राम इत्ययं शब्द उच्चरित एव मां अगाथ् ।
व्रीडं आवहति मे स संप्रति व्यस्तवृत्तिरुदयोन्मुखे त्वयि   । । ११.७३  । ।

बिभ्रतोऽस्त्रं अचलेऽप्यकुण्ठितं द्वौ मतौ मम रिपू समागसौ   ।
ह्ॐअ-धेनु-हरणाच्च हैहयस्त्वं च इर्तिं अपहर्तुं उद्यतः   । । ११.७४  । ।

क्षत्रियान्तकरणोऽपि विक्रमस्तेन मां अवति नाजिते त्वयि   ।
पावकस्य महिमा स गण्यते कक्षवज्ज्वलति सागरेऽपि यः   । । ११.७५  । ।

विद्धि चात्तबलं ओजसा हरेरैश्वरं धनुरभाजि यत्त्वया   ।
खातमूलं अनिलो नदीरयैः पातयत्यपि मृदुस्तटद्रुमं  । । ११.७६  । ।

तन्मदीयं इदं आयुधं ज्यया संगमय्य सशरं विकृष्यतां  ।
तिष्ठतु प्रधनं एवं अप्यहं तुल्यबाहुतरसा जितस्त्वया   । । ११.७७  । ।

कातरोऽसि यदि वोद्गतार्चिषा तर्जितः परशुधारया मम   ।
ज्यानिघातकठिनाङ्गुलिर्वृथा बध्यतां अभययाचनाञ्जलिः   । । ११.७८  । ।

एवं उक्तवति भीमदर्शने भार्गवे स्मितविकम्पिताधरः   ।
तद्धनुर्ग्रहणं एव राघवः प्रत्यपद्यत समर्थं उत्तरं  । । ११.७९  । ।

पूर्वजन्मधनुषा समागतः सोऽतिमात्रलघुदर्शनोऽभवथ् ।
केवलोऽपि सुभगो नवाम्बुदः किं पुनस्त्रिदशचापलाञ्छितः   । । ११.८०  । ।

तेन भूमिनिहितैककोटि तत्कार्मुकं च बलिनाधिरोपितं  ।
निष्प्रभश्च रिपुरास भूभृतां धूमशेष इव धूमकेतनः   । । ११.८१  । ।

तावुभावपि परस्पर-स्थितौ वर्धमानपरिहीनतेजसौ   ।
पश्यति स्म जनता दिनात्यये पार्वणौ शशिदिवाकराविव   । । ११.८२  । ।

तं कृपामृदुरवेक्ष्य भार्गवं राघवः स्खलितवीर्यं आत्मनि   ।
स्वं च संहितं अमोघं आशुगं व्याजहार हरसूनसंनिभः   । । ११.८३  । ।

न प्रहर्तुं अलं अस्मि निदयं विप्र इत्यभिभवत्यपि त्वयि   ।
शंष किं गतिं अनेन पत्त्रिणा हन्मि लोकं उत ते मखार्जितं  । । ११.८४  । ।

प्रत्युवाच तं ऋषिर्न तत्त्वतस्त्वां न वेद्मि पुरुषं पुरातनं  ।
गां गतस्य तव धाम वैष्णवं कोपितो ह्यसि मया दिदृक्षुणा   । । ११.८५  । ।

भस्मसात्कृतवतः पितृद्विषः पात्रसाच्च वसुधां ससागरां  ।
आहितो जयविपर्ययोऽपि मे श्लाघ्य एव परमेष्ठिना त्वया   । । ११.८६  । ।

तद्गतिं मतिमतां वरेप्सितां पुण्यतीर्थगमनाय रक्ष मे   ।
पीडयिष्यति न मां खिलीकृता स्वर्गपद्धतिरभोगलोलुपं  । । ११.८७  । ।

प्रत्यपद्यत तथेति राघवः प्राङ्मुखश्च विससर्ज सायकं  ।
भार्गवस्य सुकृतोऽपि सोऽभवत्स्वर्गमार्गपरिघो दुरत्ययः   । । ११.८८  । ।

राघवोऽपि चरणौ तपोनिधेः क्षम्यतां इति वदन्समस्पृषथ् ।
निर्जितेषु तरसा तरस्विनां शत्रुषु प्रणतिरेव कीर्तये   । । ११.८९  । ।

राजसत्वं अवधूय मातृकं पित्र्यं अस्मि गमितः शमं यदा   ।
नन्वनिन्दितफलो मम त्वया निग्रहोऽप्ययं अनुग्रहीकृतः   । । ११.९०  । ।

साधु याम्यहं अविघ्नं अस्तु ते देवकार्यं उपपादयिष्यतः   ।
ऊचिवानिति वचः सलक्ष्मणं लक्ष्मणाग्रजं ऋषिस्तिरोदधे   । । ११.९१  । ।

स्वं निवेश्य किल धाम राघवे वैष्णवं विदितविष्णुतेजसि   ।
स्वस्तिदानं अधिकृत्य चाक्षयं भार्गवोऽथ निजं आश्रमं ययौ   । । ११.९१*  । ।

तस्मिन्गते विजयिनं परिरभ्य रामं स्नेहादमन्यत पिता पुनरेव जातं  ।
तस्याभवत्क्षणशुचः परितोषलाभः कक्षाग्निलङ्घिततरोरिव वृष्टिपातः   । । ११.९२  । ।

अथ पथि गमयित्वा क्ëपरम्योपकार्ये कतिचिदवनिपालः शर्वरीः शर्वकल्पह्  ।
पुरं अविशदयोध्यां मैथिलीदर्शनीनां कुवलयितगवाक्षां लोचनैरङ्गनानां  । । ११.९३  । ।

इति कालिदासविरचिते रघुवंशे एकादश सर्गः

No comments:

Post a Comment