Sanskrit Toolbar

Powered by Conduit

शिशुपालवधमहाकाव्ये चतुर्थः सर्गः - Shishupalavadha of Magha 4 Cantoo

माघकृते शिशुपालवधमहाकाव्ये चतुर्थः सर्गः

निशवासधूमं सहरत्नभार्भित्त्वोत्थितं भूमिमिवोरगाणां  ।
नीलोपलस्यूतविचित्रधातुमसौ गिरिं रैवतकं ददर्श   । । ४.१  । ।

गुर्वीरजस्रं दृषदः समन्तादुपर्युपर्यम्बुमुचांवितानैः   ।
विन्ध्यायमानं दिवसस्य भर्तुमार्गं पुना रोद्धुमिवोन्नमद्भिः   । । ४.२  । ।

क्रान्तं रुचा श्यामलिताभिरामंलताभिरामन्त्रितषट्पदाभिः   ।
श्रितं शिलाश्यामलताभिरामं लताभिरामनत्रितषट्पदाभिः   । । ४.३  । ।

सहस्रसंख्यैर्गगनं पादैर्भुवं व्याप्य वितिष्ठमानं  ।
विलोचनस्थानगतोष्णरश्मिनिशाकरं साधु हिरण्यगर्भं  । । ४.४  । ।

क्वचिज्जलापायविपाण्डुराणि धौतोत्तरीयप्रतिमच्छवीनि   ।
अभ्राणिबिभ्रामुमाङ्गसङ्गविभक्तभस्मानमिव स्मरारिं  । । ४.५  । ।

छायां निजस्त्रीचटुलालसानां मदेन किञ्चिच्चटुलालसानां  ।
कुर्वाणमुत्पिञ्जलजातपत्रैर्विहङ्गमानां जलजातपत्रै   । । ४.६  । ।

स्कन्धाधिरूढोज्ज्वलनीलकण्ठानुर्वीरुहः श्लिष्टतनूनहीन्द्रैः   ।
प्रनर्तितानेकलताभुजाग्रान्रुद्राननेकानिव धारयन्तं  । । ४.७  । ।

विलम्बिनीलोत्पलकर्णपूरा कपोलभित्तीरिव लोध्रगौरीः   ।
नवोलपालङ्कृतसैकताभाः शुचीरपःशैवलनीर्दधानं  । । ४.८  । ।

राजीवराजीवशलोलभृङ्गं मुष्णान्तमुष्णं ततिभिस्तरूणां  ।
कान्तालकान्ता ललनाः सुराणां रक्षोभिरक्षेभितमुद्वहन्तं  । । ४.९  । ।

मुदे मुरारेरमरैः सुमेरोरानीय यस्योपचितस्य शृङ्गैः   ।
भवन्ति नोद्दामगिरां कवीनामुच्छ्रायसौन्दर्यगुणा मृषोद्याः   । । ४.१०  । ।

यतः परार्घ्यानि भृतान्यनूनै प्रस्थैर्मुहुर्भूरिभिरुच्चिखानि   ।
आढ्यादिवप्रापणिकादजस्रं जग्राह रत्नान्यमितानि लोकः   । । ४.११  । ।

अखिध्यतासन्नमुदग्रतापं रविं दधानेऽप्यरविन्दधाने   ।
भृङ्गावलिर्यस्यतटे निपीतरसा नमत्तामरसा न मत्ता   । । ४.१२  । ।

यत्राधिरूढेनमहीरुहोच्चैरुन्निद्रपुष्पाक्षिसहस्रभाजा   ।
सुराधिपाधिष्ठितहस्तिमल्ललीलां दधौ राजतगण्डशैलः   । । ४.१३  । ।

विभिन्नवर्णागरुडाग्रजेन सूर्यस्यरथ्याः परितः स्फुरन्त्या   ।
रत्नैः पुनर्यत्र रुचं स्वामानिन्यिरे वंशकरीरनीलैः   । । ४.१४    । ।

यत्रोज्झिताभिर्मुहुरम्बुवाहैः समुन्नमद्भिर्न समुन्नमद्भि   ।
वनं बबाधे विषपावकोत्था विपन्नगानामविपन्नगानां  । । ४.१५  । ।

फलद्भिरुष्णांशुकराभिमर्शात्कर्शानवं धाम पतङ्गकान्तैः   ।
शशंस यः पात्रगुणाद्गुणानां संक्रान्तिमाक्रान्तगुणातिरेकां  । । ४.१६  । ।

दृषटोऽपि शैलः स मुहुर्मुरारेरपूर्ववद्विस्मयमाततान   ।
क्षणेक्षमे यन्नवतामुपैति तदेवरूपं रमणीयतायाः   । । ४.१७  । ।

उच्चारणज्ञेऽथगिरादधानमुच्चा रणत्पक्षिगणास्तटीस्तं  ।
उत्कं धरं द्रष्टुमवेक्ष्य शौरिणुत्कन्धरं दारुक इत्युवाच   । । ४.१८  । ।

आच्छादितायतददिगम्बरमुच्चकैर्गां आक्रम्यसंस्थितमुदग्रविशालशृङ्गं  ।
मूर्ध्निस्खलत्तुहिनदीधितिकोटिमेनं उद्वीक्ष्य को भुवि न विस्मयते नगेशं  । । ४.१९  । ।

उदयतिविततरःध्वरशमिरज्जावहिमरुचौ हिमधाम्नि याति चास्तं  ।
वहतिगिरिरयं विलम्बिधणटाद्वयपरिवारितवारणेन्द्रलीलां  । । ४.२०  । ।

वहति यः परितः कनकस्थलीः सहरिता लसमाननवांशुकः   ।
अचलेषभवानिव राजते स हरितालसमाननवांशुकः   । । ४.२१  । ।

पाश्चात्यभागमिह सानुषु सन्निषण्णाः पश्यन्ति शान्तमलसान्द्रतरांशुजालं  ।
संपूर्णलब्धललनालापनोपमानं उत्सङ्गसह्गिहरिणमस्य मृगाङ्गमूर्तेः   । । ४.२२  । ।

कृत्वापुंवत्पादमुच्चैर्भृगुभ्यो मूर्ध्नि ग्राव्णां जर्जरा निर्झरौघाः   ।
कुर्वन्ति द्यामुत्पतन्तः स्मरार्तस्वर्लोकस्त्रीगात्रनिर्णमत्र   । । ४.२३  । ।

स्थगयन्त्यमूः शामितचातकार्तस्वरा जलदास्तडित्तुलितकान्तकार्तस्वराः   ।
जगतीरिहस्फुरितचारुचामीकराः सवितुः कचित्कपिशयन्ति चामी कराः   । । ४.२४  । ।

उत्क्षिप्तमुच्छ्रितसितांशुकरावलम्बैरुत्तम्भितोडुभिरतिवतरां शिरोभिः   ।
श्रद्धेयनिर्झरजलव्यपदेशमस्य विष्वक्तटेषु पतति स्फुटमन्तरीक्षं  । । ४.२५  । ।

एकत्रस्फटिकतटांशुभिन्ननीरा नीलाश्मद्युतिभिदुराम्भसोऽपरत्र   ।
कालिन्दीजलजनितश्रियः श्रयन्ते वैदग्धीमिह सरितः सुरापगायाः   । । ४.२६  । ।

इतस्ततःऽस्मिन्विलसन्ति मेरोः समानवप्रेमणिसानुरागाः   ।
स्त्रियशच पत्यौ सुरसुन्दरीभिः समा नवप्रेमणिसानुरागाः   । । ४.२७  । ।

उच्चैमहारजतराजिविराजितासौ दुर्वर्णभित्तिरिह सान्द्रसुधासवर्णा   ।
अभ्येति भस्मपरिपाण्डुरितस्मरारेरुद्वह्निलोचनललामललाटलीलां  । । ४.२८  । ।

अयमतिजरठाः प्रकामगुर्वीरलघुविलम्बिपयोधरोपरुद्धाः   ।
सततमसुगतामगम्यरूपाः परिणतदिक्करिकास्तटीर्बिभर्ति   । । ४.२९  । ।

धूमाकारं दधति पुरः सौवर्णे वर्णेनाग्नेः सदृशि तटे पश्यामी   ।
श्यामीभूताः कुसुमसमूहोऽलीनां लीनामालीमिह तरवो बिभ्राणाः   । । ४.३०  । ।

व्य्ॐअस्पृशः प्रथयता कलधौतभित्तीरुन्निद्रपुष्पचणचम्पकपिङ्गभासः   ।
स्ॐएरवीमधिगतेन नितम्बशोभां एतेन भारतमिलावृतवद्विभाति   । । ४.३१  । ।

रुचिरचित्रतनूरुहशालिभिर्विचलितैः परितः प्रियकव्रजैः   ।
विवधरत्नमयैरभिबात्यसाववयवैरिव जङ्गमतां गतैः   । । ४.३२  । ।

कुशशयैरत्र जलाशयोषिता मुदारमन्ते कलभाविकस्वरैः   ।
प्रगीयते सिद्धगणैश्च योषितामुदारम कलभाविकस्वरैः   । । ४.३३  । ।

आसादितस्य तमसा नियतेर्नियोगादाकाङ्क्षतःपुनरपक्रमणेन कालं  ।
पत्युस्त्वषामिह महौषधयः कलत्रस्थानं परैननभिभूतममूर्वहन्ति   । । ४.३४  । ।

वनस्पतिस्कन्धनिषण्णबालप्रवालहस्ताः प्रमदा इवात्र   ।
पुष्पेक्षणैलम्भितलोचकैर्वा मधुव्रतव्रातवृतैर्व्रतत्यः   । । ४.३५  । ।

विहगाः कदम्बसुरभाविह गाः कलयन्तनुक्षणमनेकलयं  ।
भ्रमयन्नुपैति मुहुरभ्रमयं पवनश्च धूतनवनीपवनः   । । ४.३६  । ।

विद्वद्भिरागमपरैर्विवृतं कथञ्चिच्छ्रुत्वापि दुर्ग्रहमनिश्चितधीभिरन्यैः   ।
श्रेयान्द्विजातिरिव हन्तुमघानि दक्षं गूठार्थमेष निधिमन्त्रगणं बिभर्ति   । । ४.३७  । ।

बिम्बोष्ठं बहु मनुते तुरङ्गवक्त्रश्चुम्बन्तं मुखमिह किंनरं प्रियायाः   ।
श्लिष्यन्तंमुहुरितरोऽपि तं निजस्त्रीं उत्तुङ्गस्तनभरभङ्गभीरुमध्यां  । । ४.३८  । ।

यदेतदस्यानुतटं विभाति वनं ततानेकतमालतालं  ।
न पुष्पितात्र स्थगितार्करस्मावनान्तताने कतमा लतालं  । । ४.३९  । ।

दन्तोज्ज्वलासु विमलोपलमेखलान्ताः सद्रत्नचित्रकटकासु बृहन्नितम्बाः   ।
अस्मिन्भजन्ति घनक्ॐअलगण्डशैला नार्योऽनुरूपमधिवासमधित्यकासु   । । ४.४०  । ।

अनतिचिरोज्झितस्य जलदेन चिरस्थितबुद्ध्युदयस्य पयसोऽनुकृतिं  ।
विरलविकीर्णवज्रशकला सकलां इह विदधाति धौतकलधौतमही   । । ४.४१  । ।

वर्जयन्त्या जनैः संगमेकान्ततस्तर्कयन्त्या सुखं सङ्गमे कान्ततः   ।
योषयैष स्मरासन्नतापाङ्गया सेव्यतेऽनेकया संन्नतापङ्गया   । । ४.४२  । ।

संकीर्णकीचकवनस्खलितैकवालविच्छेदकातरधियश्चलितुं चमर्यः   ।
अस्मिन्मृदुश्वसनगर्भतदीयरन्ध्रर्यत्स्वनश्रुतिसुखादिव नोत्सहन्ते   । । ४.४३  । ।

मुक्तं मुक्तागौरमिह क्षीरमिवाभ्रैर्वापीष्वन्तर्लीनमहानीलदलासु   ।
शस्त्रीश्यामैरंशुभिराशु द्रुतमम्भश्छायामच्छामृच्छति नीलीसलिलस्य   । । ४.४४  । ।

या न ययौ प्रियमन्यवधूभ्यः सारतरागमना यतमानं  ।
तेन सहेत बिभर्ति रसः स्त्री सा रतरागमनायतानां  । । ४.४५  । ।

भिन्नेषुरत्नकिरणैः किरणेष्विहेन्दोरुच्चावचैरुपगतेषु सहस्रसंख्यां  ।
दोषापि नूनमहिमांशुरसौ किलेति व्याकोशकोकनदतां दधते नलिन्यः   । । ४.४६  । ।

अपशङ्कमङ्कपरिवर्तनोचिताश्चलिताः पुरः पतिमुपेतुमात्मजाः   ।
अनुरोदितीव करुणेन पत्त्रिणां विरुतेन वत्सलतययैष निम्नगाः   । । ४.४७  । ।

मधुकरविटपानमितास्तरुपङ्क्तीर्बिभ्रतःऽस्य विटपानमिताः   ।
परिपाकपिशङ्गलतारजसा रोधश्चकास्ति कपिशं गलता   । । ४.४८  । ।

प्राग्भागतः पतदिहेदमुपत्यकासु शृङ्गारितायतमहेभकराभमम्भः   ।
संलक्ष्यतेविविधरत्नकरानुविद्धं ऊर्ध्वप्रसारितसुराधिपचापचारु   । । ४.४९  । ।

दधाति च विकसद्विचित्रकल्पद्रुमकुसुमैरभिगुम्फितानिवैताः   ।
क्षणमलघुविलम्बिपिच्छदाम्नः शिखरशिखाः शिखिशेखरानमुष्य   । । ४.५०  । ।

सवधूकाः सुखिनोऽस्मन्ननवरतममन्दरामतामरसदृशः   ।
नासेवन्ते रसवन्नवरतममन्दरागतामरसदृशः   । । ४.५१  । ।

आच्छाद्य पुष्पपटमेव महान्तमन्तरावर्तिभिर्गृहकपोतशिरोधराभैः   ।
शस्वङ्गानि धूमरुचिमागुरवीं दधानैर्धूपायतीव पटलैर्नीरदानां  । । ४.५२  । ।

अन्योन्यव्यतिकरचारुभिर्विचित्रैरत्रस्यन्नवमणिर्जन्मभिर्मयूखैः   ।
विस्मेरान्गगनसदः करोत्यमुष्मिन्नाकाशेरचितमभित्ति चित्रकर्म   । । ४.५३  । ।

समीरशिशिरः शिरःसुवसता सता जवनिका निकानसुखिनां  ।
बिभर्तिजनयन्नयं मुदमपां अपायधवला वलाहकततीः   । । ४.५४  । ।

मैर्त्त्र्यादिचित्तपरिकर्मविदो विधाय क्लेशप्रहाणमिह लब्धसबीजयोगाः   ।
ख्यातिं चसत्त्वपुरुषान्यतयाधिगम्य वाञ्चन्ति तामपि समाधिभृतः निरोद्धुं  । । ४.५५  । ।

मरकतमयमेदिनीषु भानोस्तरुविटपान्तरपातिनो मयूखाः   ।
अवनतशितिकण्ठकण्ठलक्ष्मीं इह दधति श्फुरिताणुरेणुजालाः   । । ४.५६  । ।

या बिभर्ति कलवल्लकीगुणस्वानमानमतिकालिमालया   ।
नात्र कान्तमुपगीतया तया स्वानमानमति कालिमालया   । । ४.५७  । ।

सायं शशाङ्गकिरणाहतचन्द्रकान्तनिस्यन्दिनीरनिकरेण कृताभिषेकाः   ।
अर्कोपलोल्लसितवह्निभिरह्नि तप्तास्तीव्रं महाव्रतमिवात्र चरनति वप्राः   । । ४.५८  । ।

एतस्मिन्नधिकपयःश्रियं वहन्त्यः संक्षोभं पवनभुवा जवेन नीताः   ।
वाल्मीकेररहितरामलक्ष्मणानां साधर्म्यं दधति गिरां महासरस्यः   । । ४.५९  । ।

इह मुहुर्मुदितैः कलभै रवः प्रतिदिशं क्रियते कलभैरवः   ।
स्फुरति चानुवनं चमरीचयः कनकरत्नभुवां च मरीचयः   । । ४.६०  । ।

त्वक्साररन्ध्रपरिपूरणलब्धगीतिरस्मिन्नसौ मृदितपक्ष्मलरल्लकाङ्गः   ।
कस्तूरिकामृगविमर्दसुगन्धिरेति रागीव सक्तिमधिकां विषयेषु वायुः   । । ४.६१  । ।

प्रीत्यै यूनां व्यवहिततपनाः प्रौढद्वान्तं दिनमिह जलदाः   ।
दोषामन्यं विदधाति सुरतक्रीडायासश्रमपटवः   । । ४.६२  । ।

भग्ने निवासोऽयमिहास्य पुष्पैः सदानतः येन विषाणि नागः   ।
तीव्राणि तेनोज्झति कोपितोऽसौ ससानतोयेन विषाणि नागः   । । ४.६३  । ।

प्रालेयशीतलमचलेश्वरमीश्वरोऽपि सान्द्रभचर्मवसनावरणाधिशेते    ।
सर्वर्तुनिवृत्तिकरे निवसन्नुपैति न द्वन्द्वदुःखमिह किञ्चिदकिञ्चनोऽपि   । । ४.६४  । ।

नवनगवनलेखाश्यामध्याभिराभिः  स्फटिककटकभूमिनाटयत्येष शैलः   ।
अहिपरिकरभाजो भास्मनैरङ्गरागैरधिगतधवलिम्नः शूलपाणेरभिख्यां  । । ४.६५  । ।

दधद्भिरभितस्तटौ विकचवारिजाम्बूनदैर्विनोदितदिनक्लमाः कृतरुचश्चजाम्बूनदैः   ।
निषेव्य मधु माधवाः सरसमत्र कादम्बरं हरन्ति रतये रहः प्रियतमाङ्गकादम्बरं  । । ४.६६  । ।

दर्पणनिर्मलासु पतिते घनतिमिरमुषि ज्योतिषि रौप्यभित्तिषु पुरः प्रतिफलति मुहुः   ।
व्रीडमसंंमुखोऽपि रमणैरपहृतवसनाः खाञ्चनकन्दरासु तरुणीरिह नयति रविः    । । ४.६७  । ।

अनुकृतिशिखरौघश्रीभिरभ्यगतेऽसौ त्वयि सरभसमभ्युत्तिष्ठतीवाद्रिरुच्चैः   ।
द्रुतमरुदुपनुन्नैरुन्नमद्भिः सहेलं हलधरपरिधानश्यामलैरम्बुवाहैः   । । ४.६८  । ।


।। इति माघकृते शिशुपालवधमहाकाव्ये चतुर्थः सर्गः ॥

No comments:

Post a Comment