Sanskrit Toolbar

Powered by Conduit

माघकृते शिशुपालवधमहाकाव्ये दशमः सर्गः Shishupalavadha of Magha 10th Sarga

माघकृते शिशुपालवधमहाकाव्ये दशमः सर्गः

सञ्जितानि सुरभीण्यथ यूनामुल्लसन्नयनवारिरुहाणि   ।
आयुषः शुघटितानि सुरायाः पात्रतां प्रियतमावदनानि   । । १०.१  । ।

सोपचारमुपशान्तविचारं सानुतर्षमनुतर्षपदेन   ।
ते मुहूर्तमथ मूर्तमपीप्यन्प्रम मानमवधूय वधूः स्वाः   । । १०.२  । ।

कान्ताकान्तवदनप्रतिबिम्बे भग्नबालसहकारसुगन्धौ   ।
स्वादुनि प्रणदितालिनि शीते निर्विवार मधुनीन्द्रियवर्गः   । । १०.३  । ।

कापिशायनसुगन्धि विघूर्णन्नुन्मदोऽधिशयितुं समशेत   ।
फुल्लदृष्टि वदनं प्रमदानामब्जचारु चषकं च षडङ्ध्रिः   । । १०.४  । ।

बिम्बितं बृतपरिस्रुति जानन्भाजने जलजमित्यबलायाः   ।
घ्रातुमक्षि पतति भ्रमरः स्म भ्रान्तिभाजि भवति क्व विवेकः   । । १०.५  । ।

दत्तमिष्टतमया मधु पत्युर्बाडमाप पिबतो रसवत्तां  ।
यत्सुवर्णमुकुटांशुभिरासाच्चेतनाविरहितैरपि पतिं  । । १०.६  । ।

स्वदनेन सुतनोरविचारादोष्ठतः समचरिष्ट रसोऽत्र   ।
अन्यमन्यदिव यन्मनधु यूनः स्वादमिष्टमतनिष्ट तदेव   । । १०.७  । ।

बिभ्रतौ मधुरतामतिमात्रं रागिभिर्युगपदेव पपाते   ।
आननैर्मधुरसो विकसदभिर्नासिकाभिरसितोत्पलगन्धः   । । १०.८  । ।

पतिवत्यभिमते मधुतुल्यस्वादमोष्ठकं विददङ्क्षौ   ।
लभ्यते स्म परिरक्ततयात्मा यावकेन वियतापि युवत्याः   । । १०.९  । ।

कस्यचित्समदनं मदनीयप्रयसीवदनपानपरस्य   ।
स्वादितः सकृदिवासव एव प्रत्युत क्षणविदंशपदेऽभूथ् । । १०.१०  । ।

पीतशीतधुमधुरैर्मिधुनानामाननैः परिहृतं चषकान्तः   ।
व्रीडया रुददिवालिविरावैर्नीलनीरजमगच्छदधस्ताथ् । । १०.११  । ।

प्रातिभत्रिसरकेण गतानां वक्रवाक्यरचनारमणीयः   ।
गूढसूचितरहस्यसहासः सुभ्रुवां प्रववृते परिहासः   । । १०.१२  । ।

हावकारि हसितं वचनानां खौशलं दृशि विकारविशेषाः   ।
चकिरे भृशमृजोरपि वध्वाः कामिनेव तरुणेन मदेन   । । १०.१३  । ।

अप्रसन्नमपराद्धरि पत्यौ कोपदीप्तमुररीकृतधैर्यं  ।
क्षालितं नु शमितं नु वधूनां द्रवितं नु हृदयं मधुवारैः   । । १०.१४  । ।

सन्तमेव चिरप्रकृतत्वादप्रकाशितमद्द्युतङ्गे   ।
विभ्रमं मधुमदः प्रमदानां धातुलीनमुपसर्ग इवार्थं  । । १०.१५  । ।

सावशेषपदमुक्तमुपेक्षा स्रस्तमाल्यवसनाभरणेषु   ।
गन्तुमुत्थिमकारणतः स्म द्योतयन्ति मदविभ्रममासां  । । १०.१६  । ।

मद्यमन्दविगलत्त्रपमीषच्चक्षुरुन्मिषितपक्ष्म दधत्या   ।
वीक्ष्यते स्म शनकैर्नववध्वा कामिन्ॐउखमध्ॐउखयैव   । । १०.१७  । ।

या कथञाचन सखीवचनेन प्रागभिप्रियतमं प्रजगल्भे   ।
व्रीडाजाड्यमभजन्मधुपा सा स्वां मदात्प्रकृतिमेति हि सर्वः   । । १०.१८  । ।

छादितः कथमपि त्रपययान्तर्यः प्रियं प्रति चिराय रमण्याः   ।
वारुणीमदविशङागमथाविश्चक्षुषोऽभवदसाविव रागाः   । । १०.१९  । ।

आगतानगणितप्रतियातान्वल्लभानभिसिसारयिषूणां  ।
प्रापि चेतसि सविप्रतिसारे सुभ्रुवामवसरः सरकेण   । । १०.२०  । ।

मा पुनस्तमभिसीसरमागस्कारिणं मदविमोहितचित्ता   ।
योषिदित्यभिलाष न हालां दुस्त्यजः खलु सुखादपि मानः   । । १०.२१  । ।

ह्रीविमोहमहरद्दयितानामन्तिकं रतिसुखाय निनाय   ।
सप्रसादमिव सेवितमासीत्सद्य एव फलदं मधु तासां  । । १०.२२  । ।

दत्तमात्तमदनं दयितेन व्याप्तमतिशाकेन रसेन   ।
सस्वदे मुखसुरं प्रमदाभ्यो नाम रूढमपि च व्युदपादि   । । १०.२३  । ।

लब्धसौरभगुणो मदिराणामङ्गनास्यचषकस्य च गन्धः   ।
मोदितालिरितरेतरयोगादन्यतामभजतातिशयं नु   । । १०.२४  । ।

मानभङ्गपचटुना सुरतेच्छां तन्वता प्रथयता दृशि रागं  ।
लेभिरे सपदि भावयतान्तर्योषितः प्रणयिनेव मदेन   । । १०.२५  । ।

पानधौतनवयावकरागं सुभ्रुवो निभृतचुम्बनदक्षाः   ।
प्रेयसामधररागरसेन स्वं किलाधरमुपालि ररञ्जुः   । । १०.२६  । ।

अर्पितं रसितवत्यपि नामग्राहमन्ययुवतेर्दयितेन   ।
उज्झति स्म मदमप्यपिबन्ती वीक्ष्य मद्यमितरा तु ममाद   । । १०.२७  । ।

अन्यान्यवनितागतचित्तं चित्तनाथमभिशङ्कितवत्या   ।
पीतभूरिसुरयापि नमेदे निर्वृतिर्हिमनसो मदहेतुः   । । १०.२८  । ।

कोपवत्यनुनयानगृहीत्वा प्रागथो मधुमदाहितमोहा   ।
कोपितं विरहखेदितचित्ता कान्तमेव कलयन्त्यनुनिन्ये   । । १०.२९  । ।

कुर्वता मुकुलिताक्षियुगानामङ्गसादमवसादितवगचां  ।
ईर्ष्ययेव हरता ह्रियमासां तद्गुणः स्वयमकारि मदेन   । । १०.३०  । ।

गण्डभित्तिषु पुरा सदृशीषु व्याञ्जि नाञ्जितदृशां प्रतिमेन्दुः   ।
पानपाटलितकान्तिषु पश्चाल्लोध्रचूर्णतिलकाकृतिरासीथ् । । १०.३१  । ।

उद्धतैरिव परस्परसङ्गादीरितान्युभयतः कुचकुम्भैः   ।
योषितामतिमदेन जुघूर्णुर्विभ्रमातिशयपुंसि वपूंषि   । । १०.३२  । ।

चारुता वपुरभूषयदासां तामनूननवयौवनयोगः   ।
तं पुनर्मकरकेतनलक्षक्ष्मीस्तां मदो दयितसंगमभूषः   । । १०.३३  । ।

क्षीबतामनुगतास्वनुवेलं तासु रोषपरितोषवतीषु   ।
अग्रहीन्न सशरं धनुरुज्झामास नूज्झितनिषङ्गमनङ्गः   । । १०.३४  । ।

शहङ्गयान्ययुवतौ वनिताभिः प्रत्यभेदि दयितः स्फुटमेव   ।
न क्षमं भवति तत्वविचारे मत्सरेण हतसंवृति चेतः   । । १०.३५  । ।

आननैर्विचकसे हृषिताभिर्वल्लभानभि तनूभिरभावि   ।
आर्द्रतां हृदयमाप च रोषो लोलति स्म वचनेषु वधूनां  । । १०.३६  । ।

रूपमप्रतिविधानमनोज्ञं प्रेम कार्यमनपेक्ष्य विकासि   ।
चाटु चाकृतकसंभ्रममासां कार्मणत्वमगमन्रमणेषु   । । १०.३७  । ।

लीलयैव सुतनोस्तुलयित्वा गौरवाढ्यमपि लावणिकेन   ।
मानवञ्जनविदा वदनेन क्रीतमेव हृदयं दयितस्य   । । १०.३८  । ।

स्पर्शभाजि विशदच्छविचारौ कल्पिते मृगदृशां सुरताय   ।
सन्नतिं दधति पेतुरजस्रं दृष्टयः प्रियतमे शयने च   । । १०.३९  । ।

यूनि रागतरलैरपि तिर्यक्पातिभिः श्रुतिगुणेन युतस्य   ।
दीर्घदर्शिभिरकारि वधूनां लङ्घनं न नयनैः श्रवणस्य   । । १०.४०  । ।

संकथेच्छुरभिधातुमनीशा संमुखी न च बभूव दिदृक्षुः   ।
स्पर्शनेन दयितस्य नतभ्रूरङ्गचपलापि चकम्पे   । । १०.४१  । ।

उत्तरीयविनयात्त्रपमाणा रुन्धती किल तदीक्षणमार्गं  ।
आचरिष्ट विकटेन विवोढुर्वक्षसैव कुचमणडलमन्या   । । १०.४२  । ।

अंशुकं हृतवता तनुबाहुस्वस्तिकापिहितमुग्धकुचाग्रा   ।
भिन्नशङ्खवलयं परिणेत्रा पर्यरम्भि रभसादचिरोढा    । । १०.४३  । ।

संजहार सहसा परिरब्धप्रेयसीषु विरहय्य विरोधं  ।
संहितं रतिपतिः स्मितभिन्नक्रोधमाशु तरुणेषु महेषुं  । । १०.४४  । ।

स्रंसमानमुपयन्तरि वध्वाः श्लिष्टवत्युपसपक्षि रसेन   ।
आत्मनैव रुरुधे कृतिनेव स्वसङ्गि वसनं जघनेन   । । १०.४५  । ।

पीडिते पुर उरः प्रतिषेधं भर्तरि स्तनयुगेन युवत्याः   ।
स्पष्टमेव दलतः प्रतिनार्यस्तन्मयत्वमभवद्धृदयस्य   । । १०.४६  । ।

दीपितस्मरमुरस्यपपीडं वल्लभे घनमभिष्वजमाने   ।
वक्रतां न ययतुः कुचकुम्भौ सुभ्रुवः कठिनतातिशयेन   । । १०.४७  । ।

संप्रवेष्टुमिव योषित ईषुः श्लिष्यतां हृदयमिष्टतमानां  ।
आत्मनः सततमेव तदन्तर्वर्तिनो न खलु नूनमजानन्  । । १०.४८  । ।

स्नहनिर्भरमदत्त वधूनामार्द्रतां वपुरसंशयमन्तः    ।
यूनि गाढपरिरम्भिणि वस्त्रक्नोपमम्बु ववृषे यदनेन   । । १०.४९  । ।

न स्म माति वपुषः प्रमदानामन्तरिष्टतमसङ्गमजन्मा   ।
तद्बहुर्बहिरवाप्य विकासं व्यानशे तनुरुहाण्यपि हर्षः   । । १०.५०  । ।

यत्प्रियव्यतिकराद्वनितानमङ्गजेन पुलकेन बभूवे   ।
प्रापि तेन भृशमुच्छ्वसिभिर्नीविभिः सपदि बन्धनमोक्षः   । । १०.५१  । ।

ह्रीभरादवनतं परिरम्भे रागवानवटुजेष्ववकृष्य   ।
अर्पितोष्ठदलमाननपद्मं योषितो मुकुलिताक्षमधासीथ् । । १०.५२  । ।

पल्वोपमितसाम्यसपक्षं दष्टत्यधरबिम्बमभीष्टे   ।
पर्यकूजि सरुजेव तरुण्यास्तारलोलवलयेन करेण   । । १०.५३  । ।

केनचितन्मधुरमुल्बणरागं बाष्पतप्तमधिकं विरहेषु   ।
ओष्ठपल्लवमवाप्य मुहूर्त सुभ्रुवः सरसमक्षि चुचुम्बे   । । १०.५४  । ।

रेचितं परिजनेन महीयः केवलाभिरतदम्पति धाम   ।
साम्यमाप कमलासखविष्वक्सेनसेवितयुगान्तपयोधेः   । । १०.५५  । ।

आवृतान्यपि निरन्तरमुच्चैर्योषितामुरसिजद्वतयेन   ।
रागिणामित इतो विमृशद्भिः पाणिभिर्जगृहिरे हृदयानि   । । १०.५६  । ।

कामिनामसकलानि विभुग्नैः स्वदवारिमृदुभिः करजाग्रैः   ।
आक्रियन्त कठिनेषु कथञ्चित्कामिनीकुचतटेषु पदानि   । । १०.५७  । ।

सोष्मणः स्तनशिलाशिखराग्रादात्तघर्मसलिलैस्तरुणानां  ।
उच्छ्वसत्कमलचारुषु हस्तैनिम्ननाभिसरसीषु निपेते   । । १०.५८  । ।

आमृशद्भिरभितो वलिवीचिर्लोलमानवितताङ्गुलिहस्तैः   ।
सुभ्रुवामनुभवात्प्रतिपेदे मुष्टिमेयमिति मघ्यमभीष्टैः   । । १०.५९  । ।

प्राप्य नाभिनदमज्जनमाशु प्रस्थितं निवसनग्रहणाय    ।
औपनीविकमरुन्ध किल स्त्री वल्लभस्य करमात्मकराभ्यां  । । १०.६०  । ।

कामिनः कृतरतोत्सवकालक्षेपमाकुलवधूकरसङ्गि   ।
मेखलागुणविलग्नमसूयां दीर्घसूत्रमकरोत्परिधानं  । । १०.६१  । ।

अम्बरं विनयतः प्रियपाणेर्योषितस्य करयोः कलहस्य   ।
वारणमिव विधातुमभीक्ष्णं कक्ष्यया च वलयैश्च शिशिञ्चे   । । १०.६२  । ।

ग्रन्थिमुद्ग्रथयितुं हृदयदेशे वाससः स्पृशति मानधनायाः   ।
भ्रूयुगेण सपदि प्रतिपेदे र्ॐअभिश्च सममेव विभेदः   । । १०.६३  । ।

आशु लङ्घितवतीष्टकराग्रे नीवीमर्धमुकुलीकृतदृष्ट्या   ।
रक्तवैणिक हताधरतन्त्रीमण्डलक्वणितचारु चुकूजे   । । १०.६४  । ।

आयताङ्गुलिरभूदतिरिक्तः सुभ्रुवां क्रशिमशालिनि मध्ये   ।
श्रोणिषु प्रियकरः पृथुलासु स्पर्शमाप सकलेन तलेन   । । १०.६५  । ।

चक्रुरेव ललनोरुषु राजीः स्पर्शलोभवशलोलकराणां  ।
कामिनामनिभृतान्यपि रम्भास्त म्भक्ॐअलतलेषु नखानि   । । १०.६६  । ।

ऊरुमूलचपलेक्षणमघ्नन्यैर्वतंसकुसुमैः प्रियमेताः   ।
चक्रिरे सपदि तानि यथार्थ मन्मथस्य कुसुमायुधनाम   । । १०.६७  । ।

धैर्यमुल्बणमनोभवभवा वामतां च वपुरर्पितवत्यः   ।
व्रीडितं ललित सौरतधार्ष्ट्यास्तेनिरेऽभिरुचितेषु तरुण्यः   । । १०.६८  । ।

पाणिरोधमविरोधवाञ्छं भर्त्सनाश्च मधुरस्मितगर्भाः   ।
कामिनः स्म कुरुते करभोरुर्हारि शुष्करुदितं च सुखऽपि   । । १०.६९  । ।

वारणार्थपदगद्गदवाचामीर्ष्यया मुहुरपत्रपया च   ।
कुर्वते स्म सुदृशामनुकूलं प्रतिकूलिकतयैव युवानः   । । १०.७०  । ।

अन्यकालपरिहार्यमजस्रं तद्द्वयेन विदधे द्वयमेव   ।
धृष्टता रहसि भर्तृषु ताभिर्निर्दयत्वमितरैरबलासु   । । १०.७१  । ।

बाहुपीडनकचग३हणाभ्यामाहतेन नखदन्तनिपातैः   ।
बोधितस्तनुशयतरुणीनामुन्मिमील विशदं विषमेषु   । । १०.७२  । ।

कान्तया सपदि कोऽप्युपगूढः प्रौढपाणिरपनेतुमियेष   ।
संहतस्तनतिरस्कृतदृष्टिर्भ्रष्टमेव न दुकूलमपश्यथ् । । १०.७३  । ।

आहतं कुचतटेन तरुण्याः साधु सोढममुनेति पपात   ।
त्रुट्यतः प्रियतमोरसि हारात्पुष्पवृष्चटरिव मौक्तिकवृष्टिः   । । १०.७४  । ।

सीत्कृतानि मणितं करुणोक्तिः स्निग्धमुक्तमलमर्थवचांसि   ।
हासभूषणरवाश्च रमण्याः कामसूत्रपदतामुपजग्मुः   । । १०.७५  । ।

उद्धतैर्निभृतमेकमनेकैश्छदवन्मृगदृशामविरामैः   ।
श्रूयते स्म मणितं कलकाञ्चीनूपुरध्वनिभिरक्षतमेव   । । १०.७६  । ।

ईदृशस्य भवतः खतमेतल्लाघवं मुहुरतीव रतेषु   ।
क्षिप्तमायतमदर्शयदुर्व्या काञ्चिदाम जघनस्य महत्वं  । । १०.७७  । ।

प्रप्यते स्म गतचित्रकचित्रैश्चत्रमार्द्रनखलक्ष्मकपोलैः   ।
दध्रिरेऽथ रभसच्युतपुष्पाः स्वबिन्दुकुसुमान्यलकान्ताः   । । १०.७८  । ।

यद्यदेव रुरुचे रुचिरेभ्यः सुभ्रुवो रहसि त्तदकुर्वन्  ।
आनुकूलिकतया हि नराणामाक्षिपन्ति हृदयानि तरुण्यः   । । १०.७९  । ।

प्राप्य मन्मथरसादतिभूमिं दुर्वहस्तनभराः सुरतस्य   ।
शश्रमुः श्रमजलार्द्रललाटश्लिष्टकेशमसितायतकेश्यः   । । १०.८०  । ।

संगताभिरुचितैश्चलितापि प्रागमुच्यत चिरेण सखीव   ।
भूय एव समगंस्त रतान्ते ह्रीवधूभिरसहा विरहस्य   । । १०.८१  । ।

प्रेक्षणीयकमेव क्षणमासन्ह्रीविभङ्गुरविलोचनपाताः   ।
संभ्रमद्रुतगृहीतदुकूलच्छाद्यमानवपुषः सुरतान्ताः   । । १०.८२  । ।

अप्रभूतमतनीयसि तन्वी काञ्चिधाम्निपिहितैकतरोरु   ।
क्ष्ॐअमाकुलकरा विचकर्ष कान्तापल्लवमभीष्टतमेन   । । १०.८३  । ।

मृष्टचन्दनविशेषकभक्तिर्म्रषाटभूषणकदर्थितमाल्यः   ।
सापराध इव मण्डनमासीदात्मनैव सुदृशामुपभोगः   । । १०.८४  । ।

योषितः पतितकाञ्चनकाञ्चौ मोहनातिरभसेन नितम्बे   ।
मेखलेव परितः स्म विचित्रा राजते वननखक्षतलक्ष्मीः   । । १०.८५  । ।

भातु नाम सुदृशां दशनाङ्कः पाटलो धवलगणडतलेषु   ।
दन्तवाससि समानगुणश्रीः संमुखोऽपि परभागमवाप   । । १०.८६  । ।

सुभ्रुवामधिपयोधरपीठं पीडनैस्त्रुटितवत्यपि पत्युः   ।
णुक्तमौक्तिकलघुगुणशेषा हारयष्चिरभवत्गुरुरेव   । । १०.८७  । ।

विश्रमार्थमुपगूढमजस्रं यत्प्रियैः प्रथमरत्यवसाने   ।
योषितामुदितमन्मथमादौ तद्द्वितीयसुरतस्य बभूव   । । १०.८८  । ।

आस्तृतेऽभिनवपल्लवपुष्पैरप्यनारतरताभिरताभ्यः   ।
दीयते स्म शयितुं शयनीये न क्षणः क्षणदयापि वधूभ्यः   । । १०.८९  । ।

योषितामतितरां नखलूनं गात्रमुज्जवलतया न खलूनं  ।
क्षोभमाशु हृदयं नयदूनां रागवृद्धिमकरोन्न यदूनां  । । १०.९०  । ।

इति मदमदनाभ्यां रागिणः स्पष्टरागननवरतरतश्रीसङ्गिनस्तानवेक्ष्य   ।
अभजत परिवृत्तिं साथ पर्यस्तहस्ता रजनिरवनतेन्दुर्लज्जयाध्ॐउखीव   । । १०.९१  । ।


इति माघकृते शिशुपालवधमहाकाव्ये दशमः सर्गः

No comments:

Post a Comment