Sanskrit Toolbar

Powered by Conduit

माघकृते शिशुपालवधमहाकाव्ये त्रयोदशः सर्गः Shishupalavadha of Magha 13th Sarga

माघकृते शिशुपालवधमहाकाव्ये त्रयोदशः सर्गः

यमुनामतीतमथ शुश्रुवानमुमुं तपसस्तनूज इति नाधुनोच्यते   ।
स यदाचलन्निजपुरादहर्निशं नृपतेस्तदादि समचारि वार्तया   । । १३.१  । ।

यदुभर्तुरागमनलब्धजन्मनः प्रमदादमानिव पुरे महीयसि   ।
सहसा ततः स सहितोऽनुजन्मभिर्वसुधाधिपोऽभिमुखमस्यनिर्ययौ   । । १३.२  । ।

रभसप्रवृत्तकुरुचक्रदुन्दुभिध्वनिभिर्जनस्य बधिरीकृतश्रुतेः   ।
समवादि वक्तृभिरभीष्टसङ्कथाप्रकृतार्थशेषमथ हस्तसंज्ञया   । । १३.३  । ।

अपदान्तरं च परितः क्षितिक्षितामपतन्द्रुतभ्रमितहेमनेमयः   ।
जविमारुताञ्चितपरस्परोपमक्षितिरेणुकेतुवसनाः पताकिनः   । । १३.४  । ।

द्रुतमध्वनन्नुपरि पाणिवृत्तयः पणवा इवाश्वचरणक्षता भुवः   ।
ननृतुश्च वारिधरधीरवारणध्वनिहृष्टकूजितकलाः कलापिनः   । । १३.५  । ।

व्रजतोरपि प्रणयपूर्वमेकतामसुरारिपाण्डुसुतसैन्ययोस्तदा   ।
ररुषे विषाणिभिरनुक्षणंमिथो मदमूढबुद्धिषु विवेकिता कुतः?   । । १३.६  । ।

अवलोक एव नृपतेः स्म दूरतो रभसाद्रथादवतरीतुमिच्छतः   ।
अवतीर्णवान्प्रथममात्मना हरिर्विनयं विशेषयति सम्भ्रमेण सः   । । १३.७  । ।

वपुषा पुराणपुरुषः पुरः क्षितौ परिपुञ्ज्यमानपृथुहारयष्टिना   ।
भुवनैर्नतोऽपि विहितात्त्मगौरवः प्रणनाम नाम तनयं पितृष्वसुः   । । १३.८  । ।

मुकुटांशुरञ्जितपरागमग्रतः स न यावदाप शिरसा महीतलं  ।
क्षितिपेन तावदनपेक्षितक्रमं भुजपञ्जरेण रभसादगृह्यत   । । १३.९  । ।

न ममौ कपाटतटविस्तृतं तनौ मुरवैरिमवक्ष उरसि क्षमाभुजः   ।
भुजयोस्तथापि युगलेन दीर्घयोर्विकटीकृतेन परितोऽभिषस्वजे   । । १३.१०  । ।

गतया निरन्तरनिवासमध्युरः परिनाभि नूनमवमुच्य वारिजं  ।
कुरराजनिर्दय निपीडनाभयान्मुखमध्यरोहि मुरविद्विषः श्रिया   । । १३.११  । ।

शिरसि स्म  जिघ्रति सुरारिबन्धने छलवामनं विनयवामनं तदा   ।
यशसेव वीर्यविजितामरद्रुमप्रसवेन वासितशिरोरुहे नृपः   । । १३.१२  । ।

सुखवेदनाहृषितर्ॐअकूपया शिथिलीकृतेऽपि वसुदेवजन्मनि   ।
कुरुभर्तुरङ्गलतया न तत्यजे विकसत्कदम्बनिकुरम्बचारुता   । । १३.१३  । ।

इतरानपि क्षितिभुजोऽनुजन्मनः प्रमनाः प्रमोदपरिफुल्लचक्षुषः   ।
स यथोचितं जनसभाजनोचितः प्रसभोद्धृतासुरसभोऽसभाजयथ् । । १३.१४  । ।

समपेत्य तुल्यमहसः शिलाघनान्घनपक्षदीर्घतरबाहुशालिनः   ।
परिशिश्लिषुः क्षितिपतीन्क्षितीश्वराः कुलिशात्परेण गिरयो गिरीनिव   । । १३.१५  । ।

इभकुम्भतुंङ्गकठिनेतरेतरस्तनभारदूरविनिवारितोदराः   ।
परिफुल्लगण्डफलकाः परस्परं परिरेभिरे कुकुरकौरवस्त्रियः   । । १३.१६  । ।

रथवाजिपत्तिकरिणीसमाकुलं तदनीकयोः समगत द्वयं मिथः   ।
दधिरे पृथक्करिण एव दूरतो महतां हि सर्वमथवा जनातिगं  । । १३.१७  । ।

अधिरुह्यतामिति महीभृतोदितः कपिकेतुनार्पितकरो रथं हरिः   ।
अवलम्बितैलविलपाणिपल्लवः श्रयति स्म मेघमिव मेघवाहनः   । । १३.१८  । ।

रथमास्थितस्य च पुराभिवर्तिनस्तिसृणां पुरामिव रिपोर्मुरद्विषः   ।
अथ धर्ममूर्तिरनुरागभावितः स्वयमादित प्रवयणं प्रजापतिः   । । १३.१९  । ।

शनकैरथास्य तनुजालकान्तरस्फुरितक्षपाकरकरोत्कराकृति   ।
पृथुफेनकूटमिव निम्नगापतेर्मरुतश्च सूनुरघुवत्प्रकीर्णकं  । । १३.२०  । ।

विकसत्कलायकुसुमासितद्युतेरलघूडुपाण्डु जगतामधीशितुः   ।
यमुनाह्रदोपरिगहंसमण्डलद्युतिजिष्णु जिष्णुरभृतोष्णवारणं  । । १३.२१  । ।

पवनात्मजेन्द्रसुतमध्यवर्तिना नितरामरोचि रुचिरेण चक्रिणा   ।
दधतेव योगमुभयग्रहान्तरस्थितिकारितं दुरुधराख्यमिन्दुना   । । १३.२२  । ।

वशिनं क्षितेरयनयाविवेश्वरं नियमो यमश्च नियतं यतिं यथा   ।
विजयश्रिया वृतमिवार्कमारुतावनुसस्रतुस्तमथ दस्रयोः सुतौ   । । १३.२३  । ।

मुदितैस्तदेति दितिजन्मनांरिपावविनीयसम्भ्रमविकासिभक्तिभिः   ।
उपसेदिवद्भिरुपदेष्टरीव तैर्ववृते विनीतमविनीतशासिभिः   । । १३.२४  । ।

गतयोरभेदमिति सैन्ययोस्तयोरथ भानुतजह्नुतनयाम्भसोरिव   ।
प्रतिनादितामरविमानमानकैर्नितरां मुदा परमयेव दध्वने   । । १३.२५  । ।

मखमाक्षितुं क्षितिपतेरुपेयुषां परितः प्रकल्पितनिकेतनं बहिः   ।
उपरुध्यमानमिव भूभृतां बलैः पुटभेदनं दनुसुतारिरैक्षत   । । १३.२६  । ।

प्रतिनादपूरितदिगन्तरः पतन्पुरगोपुरं प्रति स सैन्यसागरः   ।
रुरुचे हिमाचलगुहामुखोन्मुखः पयसां प्रवाह इव सौरसैन्धवः   । । १३.२७  । ।

असकृद्गृहीतबहुदेहसम्भवस्तदसौ विभक्तनवगोपुरान्तरं  ।
पुरुषः पुरं प्रविशति स्म पञ्चभिः सममिन्द्रियैरिव नरेन्द्रसूनुभिः   । । १३.२८  । ।

तनुभिस्त्रिनेत्रनयनानवेक्षितस्मरविग्रहद्युतिभिरद्युतन्नराः   ।
प्रमदाश्च यत्र खलु राजयक्ष्मणः परतो निशाकरमनोरमैर्मुखैः   । । १३.२९  । ।

अवलोकनाय सुरविद्विषां द्विषः पटहप्रणादविहितोपहूतयः   ।
अवधीरितान्यकरणीयसत्वराः प्रतिरथ्यमीयुरथ पौरयोषितः   । । १३.३०  । ।

अभिवीक्ष्य सामिकृतमण्डनं यतीः कररुद्धनीविगलदंशुकाः स्त्रियः   ।
दधिरेऽधिभित्ति पटहप्रतिस्वनैः स्फुटमट्टहासमिव सौधपङ्क्त्यः   । । १३.३१  । ।

रभसेन हारपददन्तकाञ्चयः प्रतिमूर्धजं निहितकर्णपूरकाः   ।
परिवर्तिताम्बरयुगाः समापतन्वलयीकृतश्रवणपूरकाः स्त्रियः   । । १३.३२  । ।

व्यतनोदपास्य चरणं प्रसाधिकाकरपल्लवाद्रसवशेन काचन   ।
द्रुतयावकैकपदचित्रितावनिं पदवीं गतेव गिरिजा हरार्धतां  । । १३.३३  । ।

व्यचलन्विशङ्कटकटीरकस्थलीशिखरस्खलन्मुखरमेखलाकुलाः   ।
भवनानि तुङ्गतपनीयसंक्रमक्रमणक्वणत्कनकनूपुराः स्त्रियः   । । १३.३४  । ।

अधिरुक्ममन्दिरगवाक्षमुल्लसत्सदृशो रराज मुरजिद्दिदृक्षया   ।
वदनारविन्दमुदयाद्रिकन्दराविवरोदरस्थतमिवेन्दुमण्डलं  । । १३.३५  । ।

अधिरूढया निजनिकेतमुच्चकैः पवनावधूतवसनान्तयैकया   ।
विहितोपशोभमुपयाति माधवे नगरं व्यरोचत पताकयेव तथ् । । १३.३६  । ।

करयुग्मपद्ममुकुलापवर्जितैः प्रतिवेश्म लाजकुसमैरवाकिरन्  ।
अवदीर्णशुक्तिपुटमुक्तमौक्तिकप्रकरैरिव प्रियरथाङ्गमङ्गनाः   । । १३.३७  । ।

हिममुक्तचन्द्ररुचिरः सपद्मको मदयन्द्विजाञ्जनितमीनकेतनः   ।
अभवत्प्रसादितसुरो महोत्सवः प्रमदाजनस्य स चिराय माधवः   । । १३.३८  । ।

धरणीधरेन्द्रहितुर्भयादसौविषमेक्षणः स्फुटममूर्न पश्यति    ।
मदनेनवीतभयमित्यधिष्ठिताः क्षणमीक्षते स्म स पुरोविलासिनीः   । । १३.३९  । ।

विपुलेन सागरशयस्यकुक्षिणा भुवनानि यस्य पपिरे युगक्षये   ।
मदविभ्रमासकलया पपे पुनः स पुरस्त्रियैकतमयैकया दृशा   । । १३.४०  । ।

अधिकोन्नमद्घनपयोधरं मुहुः प्रचलत्कलापिकलशङ्खकस्वना   ।
अभिकृष्णमङ्गुलिमुखेन काचन द्रुतमेककर्णविवरं व्यघट्टयथ् । । १३.४१  । ।

परिपाटलाब्जदलचारुणासकृच्चलिताङ्गुलीकिसलयेन पाणिना   ।
सशिरःप्रकम्पमपरा रिपुं मधोरनुदीर्णवर्णनिभृतार्थमाह्वयथ् । । १३.४२  । ।

नलिनान्तिकोपहितपल्लवश्रिया व्यवधाय चारु मुखमेकपाणिना   ।
स्फुरिताङ्गुलीविवरनिःसृतोल्लसद्दशनप्रभाङ्गुरमजृम्भतापरा   । । १३.४३  । ।

वलयार्पितासितमहोपलप्रभाबहुलीकृतप्रतनुर्ॐअराजिना   ।
हरिवीक्षणाक्षणिकचक्षुषान्यया करपल्लवेन गलदम्बरं दधे   । । १३.४४  । ।

निजसौरभभ्रमितभृङ्गपक्षतिव्यजनानिलक्षयितघर्मवारिणः   ।
अभिशौरि काचिदनिमेषदृष्टिना पुरदेवतेव वपुषा व्यभाव्यत   । । १३.४५  । ।

अभियाति नः सतृष एव चक्षुषो हरिरित्यखिद्यत नितम्बिनीजनः   ।
न विवेद यः सततमेनमीक्षते न वितृष्णतां व्रजति खल्वसावपि   । । १३.४६  । ।

अकृतस्वसद्मगमनादरः क्षणं लिपिकर्मनिर्मित इव व्यतिष्ठत   ।
गतमच्युतेन सह शून्यतां गतः प्रतिपालयन्मन इवाङ्गनाजनः   । । १३.४७  । ।

अलसैर्मदेन सुदृशः शरीरकैः स्वगृहान्प्रति प्रतिययुः शनैः शनैः   ।
अलघुप्रसारित विलोचनाञ्जलिद्रुतपीतमाधवरसौघनिर्भरैः   । । १३.४८  । ।

नवगन्धवारिविरजीकृताः पुरो घनधूपधूम कृतरेणुविभ्रमाः   ।
प्रचुरोद्धतध्वजविलम्बिवाससः पुरवीथयोऽथ हरिणातिपेतिरे   । । १३.४९  । ।

उपनीय बिन्दुसरसो मयेन या मणिदारु चारु किल वार्षपर्वणं  ।
विदधेऽवधूतसुरसद्मसम्पदं समुपासदत्सपदि संसदं स तां  । । १३.५०  । ।

अधिरात्रि यत्र निपतन्नभोलिहां कलधौतधौतशिलावेश्मनां रुचौ   ।
पुनरप्यवापदिव दुग्धवारिधिक्षणगर्भवासमनिदाघदीधितिः   । । १३.५१  । ।

लयनेषु लोहितकनिर्मिता भुवः शितिरत्नरश्मिहरितीकृतान्तराः   ।
जमदग्निसूनुपितृतर्पणीरपोवहति स्म या विरलशैवला इव   । । १३.५२  । ।

विशदाश्मकूटघटिताः क्षपाकृतः क्षणदासु यत्र च रुचेकतां गताः   ।
गृहपङ्क्तयश्चिरमतीयिरे जनैस्तमसीव हस्तपरिमर्शसूचिताः   । । १३.५३  । ।

निलयेषुनक्तमसिताश्मनां चयैर्बिसिनीवधूपरिभवस्पुटागसः   ।
मुहरत्रसद्भिरपि यत्र गौरवाच्छशलाञ्छनांशव उपांशु जध्निरे   । । १३.५४  । ।

सुखिनः पुरोऽभिमुखतामुपागतैः प्रतिमासु यत्र गृहरत्नभित्तिषु   ।
नवसङ्गमैरबिभरुः प्रियाजनैः प्रमदं त्रपाभरपराङ्मुखैरपि   । । १३.५५  । ।

तृणवाञ्छया मुहुरवाञ्चिताननान्निचयेषु यत्र हरिताश्मवेश्मनां  ।
रसनाग्रलग्नकिरणाङ्कुराञ्जनो हरिणान्गृहीतकवलानिवैक्षत   । । १३.५६  । ।

विपुलालवालभृतवारिदर्पणप्रतिमागतैरभिविरेजुरात्मभिः   ।
यदुपान्तिकेषु दधतो महीरुहः सपलाशराशिमिव मूलसंहतिं  । । १३.५७  । ।

उरगेन्द्रमूर्धरुहरत्नसन्निधेर्मुहुरुन्नतस्य रसितैः पय्ॐउचः   ।
अभवन्यदङ्गणभुवः समुच्छ्वसन्नववालवायजमणिस्थलाङ्कुराः   । । १३.५८  । ।

नलिनी निगूढसलिला च यत्र सा स्थलमित्यधः पतति या सुयोधने   ।
अनिलात्मजप्रहसनाकुलाखिलक्षितिपक्षयागमनिमित्ततां ययौ   । । १३.५९  । ।

हसितुं परेण परितः परिस्फुरत्करवालक्ॐअलरुचावुपेक्षितैः   ।
उदकर्षि यत्र जलशङ्कया जनैर्मुहुरिन्द्रनीलभुवि दूरमम्बरं  । । १३.६०  । ।

अभितः सदोऽथ हरिपाण्डवौ रथादमलांशुमण्डलसमुल्लसत्तनू   ।
अवतेरतुर्नयननन्दनौ नभः शशिभार्गवावुदयपर्वतादिव   । । १३.६१  । ।

तदलक्ष्यरत्नमयकुड्यमादरादभिधातरीत इत इत्यथो नृपे   ।
धवलाश्मरश्मिपटलाविभावितप्रतिहारमाविशदसौ सदः शनैः   । । १३.६२  । ।

नवहाटकेष्टकचितं ददर्श स क्षितिपस्य पस्त्यमथ तत्र संसदि   ।
गगनस्पृशां मणिरुचां चयेन यत्सदनान्युदयस्मयत नाकिनामपि   । । १३.६३  । ।

उदयाद्रिमूर्ध्नि युगपच्चकासतोर्दिननाथपूर्णशशिनोरसम्भवां  ।
रुचिमासने रुचिरधाम्नि बिभ्रतावलघुन्यथ न्यषदतां नृपाच्युतौ   । । १३.६४  । ।

सुतरां सुखेन सकलक्लमच्छिदा सनिदाधमङ्गमिव मातरिश्वना   ।
यदुनन्दनेन तदुदन्वतः पयः शसिनेव राजकुलमाप नन्दथुं  । । १३.६५  । ।

अनवद्यवाद्यलयगामि क्ॐअलं नवगीतमप्यनवगीततां दधथ् ।
स्फुटसात्विकाङ्गिकमनृत्यदुज्ज्वलं सविलासलासिकविलासनीजनः   । । १३.६६  । ।

सकले च तत्र गृहमागते हरौ नगरेऽप्यकालमहमादिदेश सः   ।
सततोत्सवं तदिति नूनन्मुन्मुदो रभसेन विस्मृतमभून्महीभृतः   । । १३.६७  । ।

हरिराकुमारमखिलाभिधानवित्स्वजनस्य वार्तमयमयमन्वयुङ्क्त च   ।
महतीमपि श्रियमवाप्य विस्मयः सुजनो न विस्मरति जातु किञ्चन   । । १३.६८  । ।

मर्त्यलोकदुरवापमवाप्तरसोदयं नूतनत्वमतिरिक्ततयानुपदं दधथ् ।
श्रीपतिः पतिरसाववनेश्च परस्परं सङ्कथामृतमनेकमसिस्वदताममुभौ   । । १३.६९  । ।
यमुनामतीतमथ शुश्रुवानमुमुं तपसस्तनूज इति नाधुनोच्यते   ।
स यदाचलन्निजपुरादहर्निशं नृपतेस्तदादि समचारि वार्तया   । । १३.१  । ।

यदुभर्तुरागमनलब्धजन्मनः प्रमदादमानिव पुरे महीयसि   ।
सहसा ततः स सहितोऽनुजन्मभिर्वसुधाधिपोऽभिमुखमस्यनिर्ययौ   । । १३.२  । ।

रभसप्रवृत्तकुरुचक्रदुन्दुभिध्वनिभिर्जनस्य बधिरीकृतश्रुतेः   ।
समवादि वक्तृभिरभीष्टसङ्कथाप्रकृतार्थशेषमथ हस्तसंज्ञया   । । १३.३  । ।

अपदान्तरं च परितः क्षितिक्षितामपतन्द्रुतभ्रमितहेमनेमयः   ।
जविमारुताञ्चितपरस्परोपमक्षितिरेणुकेतुवसनाः पताकिनः   । । १३.४  । ।

द्रुतमध्वनन्नुपरि पाणिवृत्तयः पणवा इवाश्वचरणक्षता भुवः   ।
ननृतुश्च वारिधरधीरवारणध्वनिहृष्टकूजितकलाः कलापिनः   । । १३.५  । ।

व्रजतोरपि प्रणयपूर्वमेकतामसुरारिपाण्डुसुतसैन्ययोस्तदा   ।
ररुषे विषाणिभिरनुक्षणंमिथो मदमूढबुद्धिषु विवेकिता कुतः?   । । १३.६  । ।

अवलोक एव नृपतेः स्म दूरतो रभसाद्रथादवतरीतुमिच्छतः   ।
अवतीर्णवान्प्रथममात्मना हरिर्विनयं विशेषयति सम्भ्रमेण सः   । । १३.७  । ।

वपुषा पुराणपुरुषः पुरः क्षितौ परिपुञ्ज्यमानपृथुहारयष्टिना   ।
भुवनैर्नतोऽपि विहितात्त्मगौरवः प्रणनाम नाम तनयं पितृष्वसुः   । । १३.८  । ।

मुकुटांशुरञ्जितपरागमग्रतः स न यावदाप शिरसा महीतलं  ।
क्षितिपेन तावदनपेक्षितक्रमं भुजपञ्जरेण रभसादगृह्यत   । । १३.९  । ।

न ममौ कपाटतटविस्तृतं तनौ मुरवैरिमवक्ष उरसि क्षमाभुजः   ।
भुजयोस्तथापि युगलेन दीर्घयोर्विकटीकृतेन परितोऽभिषस्वजे   । । १३.१०  । ।

गतया निरन्तरनिवासमध्युरः परिनाभि नूनमवमुच्य वारिजं  ।
कुरराजनिर्दय निपीडनाभयान्मुखमध्यरोहि मुरविद्विषः श्रिया   । । १३.११  । ।

शिरसि स्म  जिघ्रति सुरारिबन्धने छलवामनं विनयवामनं तदा   ।
यशसेव वीर्यविजितामरद्रुमप्रसवेन वासितशिरोरुहे नृपः   । । १३.१२  । ।

सुखवेदनाहृषितर्ॐअकूपया शिथिलीकृतेऽपि वसुदेवजन्मनि   ।
कुरुभर्तुरङ्गलतया न तत्यजे विकसत्कदम्बनिकुरम्बचारुता   । । १३.१३  । ।

इतरानपि क्षितिभुजोऽनुजन्मनः प्रमनाः प्रमोदपरिफुल्लचक्षुषः   ।
स यथोचितं जनसभाजनोचितः प्रसभोद्धृतासुरसभोऽसभाजयथ् । । १३.१४  । ।

समपेत्य तुल्यमहसः शिलाघनान्घनपक्षदीर्घतरबाहुशालिनः   ।
परिशिश्लिषुः क्षितिपतीन्क्षितीश्वराः कुलिशात्परेण गिरयो गिरीनिव   । । १३.१५  । ।

इभकुम्भतुंङ्गकठिनेतरेतरस्तनभारदूरविनिवारितोदराः   ।
परिफुल्लगण्डफलकाः परस्परं परिरेभिरे कुकुरकौरवस्त्रियः   । । १३.१६  । ।

रथवाजिपत्तिकरिणीसमाकुलं तदनीकयोः समगत द्वयं मिथः   ।
दधिरे पृथक्करिण एव दूरतो महतां हि सर्वमथवा जनातिगं  । । १३.१७  । ।

अधिरुह्यतामिति महीभृतोदितः कपिकेतुनार्पितकरो रथं हरिः   ।
अवलम्बितैलविलपाणिपल्लवः श्रयति स्म मेघमिव मेघवाहनः   । । १३.१८  । ।

रथमास्थितस्य च पुराभिवर्तिनस्तिसृणां पुरामिव रिपोर्मुरद्विषः   ।
अथ धर्ममूर्तिरनुरागभावितः स्वयमादित प्रवयणं प्रजापतिः   । । १३.१९  । ।

शनकैरथास्य तनुजालकान्तरस्फुरितक्षपाकरकरोत्कराकृति   ।
पृथुफेनकूटमिव निम्नगापतेर्मरुतश्च सूनुरघुवत्प्रकीर्णकं  । । १३.२०  । ।

विकसत्कलायकुसुमासितद्युतेरलघूडुपाण्डु जगतामधीशितुः   ।
यमुनाह्रदोपरिगहंसमण्डलद्युतिजिष्णु जिष्णुरभृतोष्णवारणं  । । १३.२१  । ।

पवनात्मजेन्द्रसुतमध्यवर्तिना नितरामरोचि रुचिरेण चक्रिणा   ।
दधतेव योगमुभयग्रहान्तरस्थितिकारितं दुरुधराख्यमिन्दुना   । । १३.२२  । ।

वशिनं क्षितेरयनयाविवेश्वरं नियमो यमश्च नियतं यतिं यथा   ।
विजयश्रिया वृतमिवार्कमारुतावनुसस्रतुस्तमथ दस्रयोः सुतौ   । । १३.२३  । ।

मुदितैस्तदेति दितिजन्मनांरिपावविनीयसम्भ्रमविकासिभक्तिभिः   ।
उपसेदिवद्भिरुपदेष्टरीव तैर्ववृते विनीतमविनीतशासिभिः   । । १३.२४  । ।

गतयोरभेदमिति सैन्ययोस्तयोरथ भानुतजह्नुतनयाम्भसोरिव   ।
प्रतिनादितामरविमानमानकैर्नितरां मुदा परमयेव दध्वने   । । १३.२५  । ।

मखमाक्षितुं क्षितिपतेरुपेयुषां परितः प्रकल्पितनिकेतनं बहिः   ।
उपरुध्यमानमिव भूभृतां बलैः पुटभेदनं दनुसुतारिरैक्षत   । । १३.२६  । ।

प्रतिनादपूरितदिगन्तरः पतन्पुरगोपुरं प्रति स सैन्यसागरः   ।
रुरुचे हिमाचलगुहामुखोन्मुखः पयसां प्रवाह इव सौरसैन्धवः   । । १३.२७  । ।

असकृद्गृहीतबहुदेहसम्भवस्तदसौ विभक्तनवगोपुरान्तरं  ।
पुरुषः पुरं प्रविशति स्म पञ्चभिः सममिन्द्रियैरिव नरेन्द्रसूनुभिः   । । १३.२८  । ।

तनुभिस्त्रिनेत्रनयनानवेक्षितस्मरविग्रहद्युतिभिरद्युतन्नराः   ।
प्रमदाश्च यत्र खलु राजयक्ष्मणः परतो निशाकरमनोरमैर्मुखैः   । । १३.२९  । ।

अवलोकनाय सुरविद्विषां द्विषः पटहप्रणादविहितोपहूतयः   ।
अवधीरितान्यकरणीयसत्वराः प्रतिरथ्यमीयुरथ पौरयोषितः   । । १३.३०  । ।

अभिवीक्ष्य सामिकृतमण्डनं यतीः कररुद्धनीविगलदंशुकाः स्त्रियः   ।
दधिरेऽधिभित्ति पटहप्रतिस्वनैः स्फुटमट्टहासमिव सौधपङ्क्त्यः   । । १३.३१  । ।

रभसेन हारपददन्तकाञ्चयः प्रतिमूर्धजं निहितकर्णपूरकाः   ।
परिवर्तिताम्बरयुगाः समापतन्वलयीकृतश्रवणपूरकाः स्त्रियः   । । १३.३२  । ।

व्यतनोदपास्य चरणं प्रसाधिकाकरपल्लवाद्रसवशेन काचन   ।
द्रुतयावकैकपदचित्रितावनिं पदवीं गतेव गिरिजा हरार्धतां  । । १३.३३  । ।

व्यचलन्विशङ्कटकटीरकस्थलीशिखरस्खलन्मुखरमेखलाकुलाः   ।
भवनानि तुङ्गतपनीयसंक्रमक्रमणक्वणत्कनकनूपुराः स्त्रियः   । । १३.३४  । ।

अधिरुक्ममन्दिरगवाक्षमुल्लसत्सदृशो रराज मुरजिद्दिदृक्षया   ।
वदनारविन्दमुदयाद्रिकन्दराविवरोदरस्थतमिवेन्दुमण्डलं  । । १३.३५  । ।

अधिरूढया निजनिकेतमुच्चकैः पवनावधूतवसनान्तयैकया   ।
विहितोपशोभमुपयाति माधवे नगरं व्यरोचत पताकयेव तथ् । । १३.३६  । ।

करयुग्मपद्ममुकुलापवर्जितैः प्रतिवेश्म लाजकुसमैरवाकिरन्  ।
अवदीर्णशुक्तिपुटमुक्तमौक्तिकप्रकरैरिव प्रियरथाङ्गमङ्गनाः   । । १३.३७  । ।

हिममुक्तचन्द्ररुचिरः सपद्मको मदयन्द्विजाञ्जनितमीनकेतनः   ।
अभवत्प्रसादितसुरो महोत्सवः प्रमदाजनस्य स चिराय माधवः   । । १३.३८  । ।

धरणीधरेन्द्रहितुर्भयादसौविषमेक्षणः स्फुटममूर्न पश्यति    ।
मदनेनवीतभयमित्यधिष्ठिताः क्षणमीक्षते स्म स पुरोविलासिनीः   । । १३.३९  । ।

विपुलेन सागरशयस्यकुक्षिणा भुवनानि यस्य पपिरे युगक्षये   ।
मदविभ्रमासकलया पपे पुनः स पुरस्त्रियैकतमयैकया दृशा   । । १३.४०  । ।

अधिकोन्नमद्घनपयोधरं मुहुः प्रचलत्कलापिकलशङ्खकस्वना   ।
अभिकृष्णमङ्गुलिमुखेन काचन द्रुतमेककर्णविवरं व्यघट्टयथ् । । १३.४१  । ।

परिपाटलाब्जदलचारुणासकृच्चलिताङ्गुलीकिसलयेन पाणिना   ।
सशिरःप्रकम्पमपरा रिपुं मधोरनुदीर्णवर्णनिभृतार्थमाह्वयथ् । । १३.४२  । ।

नलिनान्तिकोपहितपल्लवश्रिया व्यवधाय चारु मुखमेकपाणिना   ।
स्फुरिताङ्गुलीविवरनिःसृतोल्लसद्दशनप्रभाङ्गुरमजृम्भतापरा   । । १३.४३  । ।

वलयार्पितासितमहोपलप्रभाबहुलीकृतप्रतनुर्ॐअराजिना   ।
हरिवीक्षणाक्षणिकचक्षुषान्यया करपल्लवेन गलदम्बरं दधे   । । १३.४४  । ।

निजसौरभभ्रमितभृङ्गपक्षतिव्यजनानिलक्षयितघर्मवारिणः   ।
अभिशौरि काचिदनिमेषदृष्टिना पुरदेवतेव वपुषा व्यभाव्यत   । । १३.४५  । ।

अभियाति नः सतृष एव चक्षुषो हरिरित्यखिद्यत नितम्बिनीजनः   ।
न विवेद यः सततमेनमीक्षते न वितृष्णतां व्रजति खल्वसावपि   । । १३.४६  । ।

अकृतस्वसद्मगमनादरः क्षणं लिपिकर्मनिर्मित इव व्यतिष्ठत   ।
गतमच्युतेन सह शून्यतां गतः प्रतिपालयन्मन इवाङ्गनाजनः   । । १३.४७  । ।

अलसैर्मदेन सुदृशः शरीरकैः स्वगृहान्प्रति प्रतिययुः शनैः शनैः   ।
अलघुप्रसारित विलोचनाञ्जलिद्रुतपीतमाधवरसौघनिर्भरैः   । । १३.४८  । ।

नवगन्धवारिविरजीकृताः पुरो घनधूपधूम कृतरेणुविभ्रमाः   ।
प्रचुरोद्धतध्वजविलम्बिवाससः पुरवीथयोऽथ हरिणातिपेतिरे   । । १३.४९  । ।

उपनीय बिन्दुसरसो मयेन या मणिदारु चारु किल वार्षपर्वणं  ।
विदधेऽवधूतसुरसद्मसम्पदं समुपासदत्सपदि संसदं स तां  । । १३.५०  । ।

अधिरात्रि यत्र निपतन्नभोलिहां कलधौतधौतशिलावेश्मनां रुचौ   ।
पुनरप्यवापदिव दुग्धवारिधिक्षणगर्भवासमनिदाघदीधितिः   । । १३.५१  । ।

लयनेषु लोहितकनिर्मिता भुवः शितिरत्नरश्मिहरितीकृतान्तराः   ।
जमदग्निसूनुपितृतर्पणीरपोवहति स्म या विरलशैवला इव   । । १३.५२  । ।

विशदाश्मकूटघटिताः क्षपाकृतः क्षणदासु यत्र च रुचेकतां गताः   ।
गृहपङ्क्तयश्चिरमतीयिरे जनैस्तमसीव हस्तपरिमर्शसूचिताः   । । १३.५३  । ।

निलयेषुनक्तमसिताश्मनां चयैर्बिसिनीवधूपरिभवस्पुटागसः   ।
मुहरत्रसद्भिरपि यत्र गौरवाच्छशलाञ्छनांशव उपांशु जध्निरे   । । १३.५४  । ।

सुखिनः पुरोऽभिमुखतामुपागतैः प्रतिमासु यत्र गृहरत्नभित्तिषु   ।
नवसङ्गमैरबिभरुः प्रियाजनैः प्रमदं त्रपाभरपराङ्मुखैरपि   । । १३.५५  । ।

तृणवाञ्छया मुहुरवाञ्चिताननान्निचयेषु यत्र हरिताश्मवेश्मनां  ।
रसनाग्रलग्नकिरणाङ्कुराञ्जनो हरिणान्गृहीतकवलानिवैक्षत   । । १३.५६  । ।

विपुलालवालभृतवारिदर्पणप्रतिमागतैरभिविरेजुरात्मभिः   ।
यदुपान्तिकेषु दधतो महीरुहः सपलाशराशिमिव मूलसंहतिं  । । १३.५७  । ।

उरगेन्द्रमूर्धरुहरत्नसन्निधेर्मुहुरुन्नतस्य रसितैः पय्ॐउचः   ।
अभवन्यदङ्गणभुवः समुच्छ्वसन्नववालवायजमणिस्थलाङ्कुराः   । । १३.५८  । ।

नलिनी निगूढसलिला च यत्र सा स्थलमित्यधः पतति या सुयोधने   ।
अनिलात्मजप्रहसनाकुलाखिलक्षितिपक्षयागमनिमित्ततां ययौ   । । १३.५९  । ।

हसितुं परेण परितः परिस्फुरत्करवालक्ॐअलरुचावुपेक्षितैः   ।
उदकर्षि यत्र जलशङ्कया जनैर्मुहुरिन्द्रनीलभुवि दूरमम्बरं  । । १३.६०  । ।

अभितः सदोऽथ हरिपाण्डवौ रथादमलांशुमण्डलसमुल्लसत्तनू   ।
अवतेरतुर्नयननन्दनौ नभः शशिभार्गवावुदयपर्वतादिव   । । १३.६१  । ।

तदलक्ष्यरत्नमयकुड्यमादरादभिधातरीत इत इत्यथो नृपे   ।
धवलाश्मरश्मिपटलाविभावितप्रतिहारमाविशदसौ सदः शनैः   । । १३.६२  । ।

नवहाटकेष्टकचितं ददर्श स क्षितिपस्य पस्त्यमथ तत्र संसदि   ।
गगनस्पृशां मणिरुचां चयेन यत्सदनान्युदयस्मयत नाकिनामपि   । । १३.६३  । ।

उदयाद्रिमूर्ध्नि युगपच्चकासतोर्दिननाथपूर्णशशिनोरसम्भवां  ।
रुचिमासने रुचिरधाम्नि बिभ्रतावलघुन्यथ न्यषदतां नृपाच्युतौ   । । १३.६४  । ।

सुतरां सुखेन सकलक्लमच्छिदा सनिदाधमङ्गमिव मातरिश्वना   ।
यदुनन्दनेन तदुदन्वतः पयः शसिनेव राजकुलमाप नन्दथुं  । । १३.६५  । ।

अनवद्यवाद्यलयगामि क्ॐअलं नवगीतमप्यनवगीततां दधथ् ।
स्फुटसात्विकाङ्गिकमनृत्यदुज्ज्वलं सविलासलासिकविलासनीजनः   । । १३.६६  । ।

सकले च तत्र गृहमागते हरौ नगरेऽप्यकालमहमादिदेश सः   ।
सततोत्सवं तदिति नूनन्मुन्मुदो रभसेन विस्मृतमभून्महीभृतः   । । १३.६७  । ।

हरिराकुमारमखिलाभिधानवित्स्वजनस्य वार्तमयमयमन्वयुङ्क्त च   ।
महतीमपि श्रियमवाप्य विस्मयः सुजनो न विस्मरति जातु किञ्चन   । । १३.६८  । ।

मर्त्यलोकदुरवापमवाप्तरसोदयं नूतनत्वमतिरिक्ततयानुपदं दधथ् ।
श्रीपतिः पतिरसाववनेश्च परस्परं सङ्कथामृतमनेकमसिस्वदताममुभौ   । । १३.६९  । ।

इति माघकृते शिशुपालवधमहाकाव्ये त्रयोदशः सर्गः

No comments:

Post a Comment