Sanskrit Toolbar

Powered by Conduit

शिशुपालवधमहाकाव्ये चतुर्दशः सर्गः Shishupalavadha of Magha 14th Sarga

माघकृते शिशुपालवधमहाकाव्ये चतुर्दशः सर्गः

तं जगाद गिरमुद्गिरन्निव स्नेहमाहितविकासया दृशा   ।
यज्ञकर्मणि मनः समादधद्वाग्विदां वरमकमद्वदो नृपः   । । १४.१  । ।

लज्जते न गदितः प्रियं परो वक्तुरेव भवति त्रपाधिका   ।
व्रीडमेतिन तव प्रियं वदन्ह्रीमतात्रभवतैव भूयते   । । १४.२  । ।

तोषमेति वितथैः स्तवैः परस्ते च तस्य सुलभाः शरीरिभिः   ।
अस्ति न स्तुतिवचोऽनृतं तव स्तोत्रयोग्यन च तेन तुष्यसि   । । १४.३  । ।

बह्वपि प्रियमयं तव ब्रुवन्न व्रजत्यनृतवादितां जनः   ।
सम्भवन्ति यददोषदूषिते सार्व सर्वगुणसम्पदस्त्वयि   । । १४.४  । ।

सा विभूतिरनुभाव सम्पदां भूयसी तव यदायतायति   ।
एतदूढगुरुभार भारतं वर्षमद्य मम वर्तते वशे   । । १४.५  । ।

सप्ततन्तुमधिगन्तुमिच्छतः कुर्वनुग्रहमनुज्ञया मम   ।
मूलतामुपगते प्रभो त्वयि प्रापि धर्ममयवृक्षता मया   । । १४.६  । ।

सम्भृतोपकरणेन निर्मलां कर्तुमिष्टिमभिवाञ्छता मया   ।
त्वं समीरण इव प्रतीक्षितः कर्षकेण वलजान्पुपूषता   । । १४.७  । ।

वीतविघ्नमनघेन भाविता सन्निधेस्तव मखेन मेऽधुना   ।
को विहन्तुमलमास्थितोदये वासरश्रियमशीतदीधितौ   । । १४.८  । ।

स्वापतेयमधिगम्य धर्मतः पर्यपालयमवीवृधं च यथ् ।
तीर्थगामी करवै विधानतस्तज्जुषस्व जुहवानि चानले   । । १४.९  । ।

पूर्वमङ्ग जुहुधि त्वमेव वा स्नातवत्यवभृथे ततस्त्वयि   ।
स्ॐअपायिनि भविष्यते मया वाञ्छितोत्तमवितानयाजिना   । । १४.१०  । ।

किं विधेयमनया विधीयतां त्वत्प्रसादजितयार्थसम्पदा   ।
शाधि शासक जगत्त्रयस्य मामाश्रवोऽस्मि भवतः सहानुजः   । । १४.११  । ।

तं वदन्तमिति विष्टरश्रवाः श्रावयन्नथ समस्तभूभृतः   ।
व्याजहार दशनांशुमण्डलव्याजहार शबलं दधद्वपुः   । । १४.१२  । ।

सादिताखिलनृपं महन्महः सम्प्रति स्वनयसंपदैव ते   ।
किं परस्य स गुणः समश्नुते पथ्यवृत्तिरपि यद्यरोगितां  । । १४.१३  । ।

तत्सुराज्ञि भवति स्थिते पुनः कः क्रतुं यजतु राजलक्षणं  ।
उद्धृतौ भवति कस्य वा भुवः श्रीवराहमपहाय योग्यता   । । १४.१४  । ।

शासनेऽपि गुरुणि व्यवस्थितं कृत्यवस्तुषु नियुङ्क्ष्व कामतः   ।
त्वत्प्रयोजनघनं धनञ्जयादन्य एव इति मां च मावगाः   । । १४.१५  । ।

यस्तवेह सवने न भूपतिः कर्म कर्मकरवत्करिष्यति   ।
तस्य नेष्यति वपुः कबन्धतां बन्धुरेव जगतां सुदर्शनः   । । १४.१६  । ।

इत्युदीरितगिरं नृपस्त्वयि श्रेयसि स्थितवति स्थिरा मम   ।
सर्वसम्पदिति शौरिमुक्तवानुद्वहन्मुदमुदस्थित क्रतौ   । । १४.१७  । ।

आननेन शशिनः कलां दधद्दर्शनक्षयितकामविग्रहः   ।
आप्लुतः स विमलैर्जलैरभूदष्टमूर्तिधरमूर्तिरष्टमी   । । १४.१८  । ।

तस्य सांख्यपुरुषेण तुल्यतां बिभ्रतः स्वयमकुर्वतः क्रियाः   ।
कर्तृता तदुपलम्भतोऽभवद्वृत्तिभाजि करणे यथर्त्विजि   । । १४.१९  । ।

शब्दितामनपशब्दमुच्चकैर्वाक्यलक्षणविदोऽनुवाक्यया   ।
याज्यया यजनकर्मिणोऽत्यजन्द्रव्यजातमपदिश्य देवतां  । । १४.२०  । ।

सप्तमभेदकरकल्पितस्वरं साम सामविदसङ्गमुज्जगौ   ।
तत्र सूनृतगिरश्च सूरयः पुण्यमृग्यजुषमध्यगीषत   । । १४.२१  । ।

बद्धदर्भमयकाञ्चिदामया वीक्षितानि यजमानजायया   ।
शुष्मणि प्रणयनादिसंस्कृते तैर्हवींषि जुहवांबभूविरे   । । १४.२२  । ।

नाञ्ञ्जसा निगदितुं विभक्तिभिर्व्यक्तिभिश्च निखिलाभिरागमे   ।
तत्र कर्मणि विपर्यणीनमन्मन्त्रमूहकुशलः प्रयोगिणः   । । १४.२३  । ।

संशयाय दधतोः सरूपता दूरभिन्नफलयोः क्रियां प्रति   ।
शब्दशासनविदः समासयोर्विग्रहं व्यवससुः स्वरेण ते   । । १४.२४  । ।

लोलहेतिरसनाशतप्रभामण्डलेन लसता हसन्निव   ।
प्राज्यमाज्यमसकृद्वषट्कृतं निर्मलीमसमलीढ पावकः   । । १४.२५  । ।

तत्र मन्त्रपवितं हविः क्रतावश्नतो न वपुरेव केवलं  ।
वर्णसम्पदमतिस्फुटां दधन्नाम चोज्ज्वलमभूद्धविर्भुजः   । । १४.२६  । ।

स्पर्शमुष्णमुचितं दधच्छिखी यद्ददाह हविरद्भुतं न तथ् ।
गन्धतोऽपि हुतहव्यसम्भवाद्देहिनामदहदोघमंहसां  । । १४.२७  । ।

उन्नमन्सपदि धूम्रयन्दिशः सान्द्रतां दधदधःकृताम्बुदः   ।
द्यामियाय दहनस्य केतनः कीर्तयन्निव दिवौकसां प्रियं  । । १४.२८  । ।

निर्जिताखिलमहार्णवौषधिस्यन्दसारममृतं ववल्गिरे   ।
नाकिनः कथमपि प्रतीक्षितुं हूयमानमनले विषेहिरे   । । १४.२९  । ।

तत्र नित्यविहितोपहूतिषु प्रोषितेषु पतिषु द्युयोषितां  ।
गुम्फिताः शिरसि वेणयोऽभवन्न प्रफुल्लसुरपादपस्रजः   । । १४.३०  । ।

प्राशुराशु हवनीयमत्र यत्तेन दीर्घममरत्वमध्यगुः   ।
उद्धतानधिक मेधितौजसो दानवांश्च विबुधाः विजिग्यिरे   । । १४.३१  । ।

नापचारमगमन्क्कच्चित्क्रियाः सर्वमत्र समपादि साधनं  ।
अत्यशेरत परस्परं धियः सत्त्रिणां नरपतेश्चसंपदः   । । १४.३२  । ।

दक्षिणीयमवगम्य पङ्क्तिशः पङ्क्तिपावनमथ द्विजव्रजं  ।
दक्षिणः क्षितिपतिर्व्यशिश्रणद्दक्षिणाः सदसि राजसूयकीः   । । १४.३३  । ।

वारिपूर्वमखिलासु सत्क्रियालब्धशुद्धिषु धनानि बीजवथ् ।
भावि बिभ्रति फलं महद्द्विजक्षेत्रभूमिषु नराधिपोऽवपथ् । । १४.३४  । ।

किं नु चित्रमधिवेदि भूपतिर्दक्षयन्द्विजगणानपूयत   ।
राजतः पुपुविरे निरेनसः प्राप्य तेऽपि विमलं प्रतिग्रहं  । । १४.३५  । ।

स स्वहस्तकृतचिह्नशासनः पाकशासनसमानशासनः   ।
आशशाङ्कतपनार्णवस्थितोर्विप्रसादकृत भूयसीर्भुवः   । । १४.३६  । ।

शुद्धमश्रुतिविरोधि बिभ्रतं शास्त्रमुज्ज्वलवर्णसङ्करैः   ।
पुस्तकैः सममसौ गणं मुहुर्वाच्यमानमशृणोद्द्विजन्मनां  । । १४.३७  । ।

तत्प्रणीतमनसामुपेयुषां द्रष्टुमाहवनमग्रजन्मनां  ।
आतिथेयमनिवारितातिथिः कर्तुमाश्रमगुरुः स नाश्रमथ् । । १४.३८  । ।

मृग्यमाणमपि यद्दुरासदं भूरिसारमुपनीय तत्स्वयं  ।
आसतावसरकाङ्क्षिणो बहिस्तस्य रत्नमुपदीकृतं नृपाः   । । १४.३९  । ।

एक एव वसु यद्ददौ नृपस्तत्समापकमतर्क्यत क्रतोः   ।
त्यागशालिनि तपःसुते ययुः सर्वपार्थिवधनान्यपि क्षयं  । । १४.४०  । ।

प्रीतिरस्य ददतोऽभवत्तथा येन तत्प्रियचिकीर्षवो नृपाः   ।
स्पर्शितैरधिकमागमन्मुदं नाधिवेश्म निहितैरुपायनैः   । । १४.४१  । ।

यं लघुन्यपि लघूकृताहितः शिष्यभूतमशिषत्स कर्मणि   ।
सस्पृहं नृपतिभिर्नृपोऽपरैर्गौरवेण ददृशेतरामसौ   । । १४.४२  । ।

आद्यकोलतुलितां प्रकम्पनैः कम्पितां मुहुरनीदृगात्मनि   ।
वाचिरोपितवतामुना महीं राजकाय विषया विभेजिरे   । । १४.४३  । ।

आगताद्व्यवसितेन चेतसा सत्त्वसम्पदविकारिमानसः   ।
तत्र नाभवदसौ महाहवे शात्रवादिव पराङ्मुखोऽर्थिनः   । । १४.४४  । ।

नैक्षतार्थिनमवज्ञया मुहुर्याचितस्तु न च कालमाक्षिपथ् ।
नादिताल्पमथ न व्यकत्थयद्दत्तमिष्टमपि नान्वशेत सः   । । १४.४५  । ।

निर्गुणोऽपि विमुखो न भूपतेर्दानशौण्डमनसः पुरोऽभवथ् ।
वर्षुकस्य किमपः कृतोन्नतेरम्बुदस्य परिहार्यमूषरं  । । १४.४६  । ।

प्रेम तस्य न गुणेषु नाधिकं न स्म वेद न गुणान्तरं च सः   ।
दित्सया तदपि पार्थिवोऽर्थिनं गुण्यगुण्य इति न व्यजीगणथ् । । १४.४७  । ।

दर्शनानुपदमेव कामतः स्वं वनीयकजनेऽधिगच्छति   ।
प्रार्थनार्थरहितं तदाभवद्दीयतामिति वचोऽतिसर्जने   । । १४.४८  । ।

नानवाप्तवसुनार्ऽथकाम्यता नाचिकित्सितगदेन रोगिणा    ।
इच्छताशितुमनाशुषा न च प्रत्यगामि तदुपेयुषा सदः   । । १४.४९  । ।

स्वादयन्रसमनेकसंस्कृतप्राकृतैरकृतपात्रसङ्करैः   ।
भावशुद्धिसहितैर्मुदं जनो नाटकैरिव बभार भोजनैः   । । १४.५०  । ।

रक्षितारमिति तत्र कर्मणि न्यस्य दुष्टदमनक्षमं हरिं  ।
अक्षतानि निरवर्तयत्तदा दानह्ॐअयजनानि भूपतिः   । । १४.५१  । ।

एक एव सुसखैष सुन्वतां शौरिरित्यभिनयादिवोच्चकैः   ।
यूपरूपकमनीनमद्भुजं भूश्चषालतुलिताङ्गुलीयकं  । । १४.५२  । ।

इत्थमत्र विततक्रमे क्रतौ वीक्ष्य धर्ममथ घर्मजन्मना   ।
अर्घदानमनुचोदितो वचः सभ्यमभ्यधित शन्तनोः सुतः   । । १४.५३  । ।

आत्मनैव गुणदोषकोविदः किं न वेत्सि करणीयवस्तुषु   ।
यत्तथापि न गुरून्नपृच्छसि त्वं क्रमोऽयमिति तत्र कारणं  । । १४.५४  । ।

स्नातकं गुरुमभीष्टमृत्विजं संयुजा च सह मेदिनीपतिं  ।
अर्घभाज इति कीर्तयन्ति षट्ते च ते युगपदागताः सदः   । । १४.५५  । ।

शोभयन्ति परितः प्रतापिनो मन्त्रशक्तिविनिवारितापदः   ।
त्वन्मखमुखभुवः स्वयम्भुवो भूभुजश्च परलोकजिष्णवः   । । १४.५६  । ।

आभजन्ति गुणिनः पृथक्पृथक्पार्थ सत्कृतिमकृत्रिमाममी   ।
एक एव गुणवत्तमोऽथवापूज्य इत्ययमपीष्यते विधिः   । । १४.५७  । ।

अत्र चैष सकलेऽपिभाति मां प्रत्यशेषगुणबन्धुरर्हति   ।
भूमिदेवनरदेवसङ्गमे पूर्वदेवरिपुरर्हणां हरिः   । । १४.५८  । ।

मर्त्यमात्रमवदीधरद्भवान्मैनमानमितदैत्यदानवं  ।
अंश एष जनतातिवर्तिनो वेधसः प्रतिजनं कृतस्थितेः   । । १४.५९  । ।

ध्येयमेकमपथे स्थितं धियः स्तुत्यमुत्तममतीतवाक्पथं  ।
आमनन्ति यमुपास्यमादराद्दूरवर्तिनमतीव योगिनः   । । १४.६०  । ।

पद्मभूरिति सृजञ्जगद्रजः सत्वमच्युत इति स्थितिं नयन्  ।
संहरन्हर इति श्रितस्तमस्रैधमेष भजति त्रिभिर्गुणैः   । । १४.६१  । ।

सर्ववेदिनमनादिमास्थितं देहिनामनुजिघृक्षया वपुः   ।
क्लेशकर्मफलभोगवर्जितं पुंविशेषममुमीश्वरंविदुः   । । १४.६२  । ।

भक्तिमन्त इह भक्तवत्सले सन्ततस्मरणरीणकल्मषाः   ।
यान्ति निर्वहणमस्य संसृतिक्लेशनाटकविडम्बनाविधेः   । । १४.६३  । ।

ग्राम्यभावमपहातुमिच्छवो योगमार्गपतितेन चेतसा   ।
दुर्गमेकमपुनर्निवृत्तये यं विशन्ति वशिनं मुमुक्षवः   । । १४.६४  । ।

आदितामजननाय देहिनामन्ततां च दधतेऽनपायिने   ।
बिभ्रते भुवमधः सदाथ च ब्रह्मणोऽप्युपरि तिष्ठते नमः   । । १४.६५  । ।

केवलं दधति कर्तृवाचिनः प्रत्ययानिह न जातु कर्मणि   ।
धातवः सृजतिसंहृशास्तयः स्तौतिरत्र विपरीतकारकः   । । १४.६६  । ।

पूर्वमेष किल सृष्टवानपस्तासु वीर्यमनिवार्यमादधौ   ।
तच्च कारणमभूद्धिरण्मयं ब्रह्मणोऽसृजदसाविदं जगथ् । । १४.६७  । ।

मत्कुणाविव पुरा परिप्लवौ सिन्धुनाथशयने निषेदुषः
गच्छतः स्म मधुकैटभौ विभोर्यस्य नैद्रसुखविघ्नतां क्षणं  । । १४.६८  । ।

श्रौतमार्गसुखगानकोविदब्रह्मषट्चरणगर्भमुज्ज्वलं  ।
श्रीमुखेन्दुसविधेऽपि शोभते यस्य नाभिसरसीसरोरुहं  । । १४.६९  । ।

सत्यवृत्तमपि मायिनं जगद्वृद्धमप्युचितनिद्रमर्भकं  ।
जन्म बिभ्रतमजं नवं बुधा यं पुराणपुरुषं प्रचक्षते   । । १४.७०  । ।

स्कन्धधूननविसारिकेसरक्षिप्तसागरमहाप्लवामयं  ।
उद्धृतामिव मुहूर्तमैक्षत स्थूलनासिकवपुर्वसुन्धरां  । । १४.७१  । ।

दिव्यकेसरिवपुः सुरद्विषो नैव लब्धशममायुधैरपि   ।
दुर्निवाररणकण्डु क्ॐअलैर्वक्ष एष निरदारयन्नखैः   । । १४.७२  । ।

वारिधेरिव कराग्रवीचिभिर्दिङ्मतङ्गजमुखान्यभिघ्नतः   ।
यस्य चारुनखशुक्तयः स्फुरन्मौक्तिकप्रकरगर्भतां दधुः   । । १४.७३  । ।

दीप्तिनिर्जितविरोचनादयं गां विरोचनसुतादभीप्सतः   ।
आत्मभूरवरजाखिलप्रजः स्वर्पतेरवरजत्वमाययौ   । । १४.७४  । ।

किं क्रमिष्यति किलैष वामनो यावदित्थमहसन्न दानवाः   ।
तावदस्य न ममौ नभस्तले लङ्घितार्कशशिमण्डलः क्रमः   । । १४.७५  । ।

गच्छतापि गगनाग्रमुच्चकैर्यस्य भूधरगरीयसाङ्घ्रिणा   ।
क्रान्तकन्धर इवाबलो बलिः स्वर्गभर्तुरगमत्सुबन्धतां  । । १४.७६  । ।

कामतोऽस्य ददृशुर्दिवौकसो दूरमूरुमलिनीलमायतं  ।
व्य्ॐनि दिव्यसरिदम्बुपद्धतिस्पर्धयेव यमुनौघमुत्थितं  । । १४.७७  । ।

यस्य किञ्चिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः   ।
कान्तवक्त्रसदृशाकृतिं कृती राहुरिन्दुमधुनापि बाधते   । । १४.७८  । ।

सम्प्रदायविगमादुपेयुषीरेव नाशमविनाशिविग्रहः   ।
स्मर्तुमप्रतिहतस्मृतिः श्रुतीर्दत्त इत्यभवदत्रिगोत्रजः   । । १४.७९  । ।

रेणुकातनयतामुपागतः शातितप्रचुरपत्रसंहति   ।
लूनभूरिभुजशाखमुज्झितच्छायमर्जुनवनं व्यधादयं  । । १४.८०  । ।

एष दाशरथिभूयमेत्य च ध्वंसितोद्धतदशाननामपि   ।
राक्षसीमकृत रक्षितप्रजस्तेजसाधिकविभीषणां पुरीं  । । १४.८१  । ।

निष्प्रहन्तुममरेशविद्विषामर्थितः स्वयमथ स्वयंभुवा   ।
सम्प्रति श्रयति सूनुतामयं कश्यपस्य वसुदेवरूपिणः   । । १४.८२  । ।

तात नोदधिविलोडनं प्रति त्वद्विनाथ वयमुत्सहामहे   ।
यः सुरैरिति सुरौघवल्लभो बल्लवैश्च जगदे जगत्पतिः   । । १४.८३  । ।

नात्तगन्धमवधूय शत्रुभिश्छायया च शमितामरश्रमं  ।
योऽभिमानमिव वृत्रविद्विषः पारिजातमुदमूलयद्दिवः   । । १४.८४  । ।

यं समेत्य च ललाटलेखया बिभ्रतः सपदि शंभुविभ्रमं  ।
चण्डमारुतमिव प्रदीपवच्चेदिपस्य निरवाद्विलोचनं  । । १४.८५  । ।

यः कोलतां बल्लवतां च बिभ्रद्दंष्ट्रामुदस्याशु भुजां च गुर्वीं  ।
मग्नस्य तोयापदि दुस्तरायां ग्ॐअण्डलस्योद्धरणं चकार   । । १४.८६  । ।

धन्योऽसि यस्य हरिरेष समक्ष एव दूरादपि क्रतुषु यज्वभिरिज्यते यः   ।
दत्वार्घमत्रभवते भुवनेषु यावत्संसारमण्डलमवाप्नुहि साधुवादं  । । १४.८७  । ।

भीष्मोक्तं तदिति वचो निशम्य सम्यक्साम्राज्यश्रियमधिगच्छता नृपेण   ।
दत्तेर्ऽधे महति महीभृतां पुरोऽपि त्रैलोक्ये मधुभिदभूदनर्घ एव   । । १४.८८  । ।


इति माघकृते शिशुपालवधमहाकाव्ये चतुर्दशः सर्गः

No comments:

Post a Comment