Sanskrit Toolbar

Powered by Conduit

शिशुपालवधमहाकाव्ये षोडषः सर्गः Shishupalavadha of Magha 16 th Sarga

माघकृते शिशुपालवधमहाकाव्ये षोडषः सर्गः
दमघोषसुतेन कश्चन प्रतिशिष्टः प्रतिभानवानथ   ।
उपगम्यहरिं सदस्यदः स्फुटभिन्नार्थमुदाहरद्वचः   । । १६.१  । ।

अभिधाय तदा तदप्रियं शिशुपालोऽनुशयं परं गतः   ।
भवतोऽभिमनाः समीहते सरुषः कर्तुमुपेत्य माननां  । । १६.२  । ।

विपुलेन निपीड्य निर्दयं मुदमायातु नितान्तमुन्मनाः   ।
प्रचुराधिगताङ्गनिर्वृतिं परितस्त्वां खलु विग्रहेण सः   । । १६.३  । ।

प्रणतः शिरसा करिष्यते सकलैरेत्य समं धराधिपैः   ।
तव शासनमाशु भूपतिः परवानद्य यतस्त्वयैव सः   । । १६.४  । ।

अधिवह्निपतङ्गतेजसो नियतस्वान्तसमर्थकर्मणः   ।
तव सर्वविधेयवर्तिनः प्रणतिं बिभ्रति केन भूभृतः   । । १६.५  । ।

जनतां भयशून्यधीः परैरभिभूतामवलम्बसे यतः   ।
तव कृष्ण गुणास्ततो नरैरसमानस्य दधत्यगण्यतां  । । १६.६  । ।

अहितादनपत्रपस्त्रसन्नतिमात्रोज्झितभीरनास्तिकः   ।
विनयोपहितस्त्वया कुतः सदृशोन्यो गुणवानविस्मयः   । । १६.७  । ।

कृतगोपवधूरतेर्घ्नतो वृषमुग्रे नरकेऽपि संप्रति   ।
प्रतिपत्तिरधःकृतैनसो जनताभिस्तव साधु वर्ण्यते   । । १६.८  । ।

विहितापचितिर्महीभृतां द्विषतामाहितसाध्वसो बलैः   ।
भव सानुचरस्त्वमुच्चकैर्महतामप्युपरि क्षमाभृतां  । । १६.९  । ।

घनजालनिभैर्दुरासदाः परितो नागकदम्बकैस्तव   ।
नगरेषु भवन्तु वीथयः परिकीर्णा वनजैर्मृगादिभिः   । । १६.१०  । ।

सकलापिहितस्वपौरुषो नियतव्यापदवर्धितोदयः   ।
रिपुरुन्नतधीरचेतसः सततव्याधिरनीतिरस्तु ते   । । १६.११  । ।

विकचोत्पलचारुलोचनस्तव चैद्येन घटामुपेयुषः   ।
यदुपुङ्गव बन्धुसौहृदात्त्वयि पाता ससुरो नवासवः   । । १६.१२  । ।

चलितानकदुन्दुभिः पुरः सबलस्त्वं सह सारणेन तं  ।
समितौ रभसादुपागतः सगदः संप्रतिपत्तुमर्हसि   । । १६.१३  । ।

समरेषु रिपून्विनिघ्नता शिशुपालेन समेत्य संप्रति   ।
सुचिरं सह सर्वसात्वतैर्भव विश्वस्तविलासिनीजनः   । । १६.१४  । ।

विजितक्रुधमीक्षतामसौ महतां त्वामहितं महीभृतां  ।
असकृज्जितसंयतं पुरो मुदितः सप्रमदं महीपतिः   । । १६.१५  । ।

इति जोषमवस्थितं द्विषः  प्रणिधिं गामभिधाय  सात्यकिः   ।
वदति स्म वचोऽथ चोदितश्चलितैकभ्रू रथाङ्गपाणिना   । । १६.१६  । ।

मधुरं बहिरन्तरप्रियं कृतिनावाचि वचस्तथा त्वया   ।
सकलार्थतया विभाव्यते प्रियमन्तर्बहिरप्रियं यथा   । । १६.१७  । ।

अतिक्ॐअलमेकतोन्यतः सरसाम्भोरुहवृन्तकर्कशं  ।
वहति स्फुटमेकमेव ते वचनं शाकपलाशदेश्यतां  । । १६.१८  । ।

प्रकटं मृदु नाम जल्पतः परुषं सूचयतोर्थमन्तरा   ।
शकुनादिव मार्गवर्तिभिः परुषादुद्विजितव्यमीदृशाथ् । । १६.१९  । ।

हरिमर्चितवान्महीपतिर्यदि राज्ञस्तव कोऽत्र मत्सरः   ।
न्यसनाय ससौरभस्य कस्तरुसूनस्य शिरस्यसूयति   । । १६.२०  । ।

सुकुमारमहो लघीयसां हृदयं तद्गतमप्रियं यतः   ।
सहसैव समुद्गिरन्त्यमी जरयन्त्येव हि तन्मनीषिणः   । । १६.२१  । ।

उपकारपरः स्वभावतः सततं सर्वजनस्य सज्जनः   ।
असतामनिशं तथाप्यहो गुरुहृद्रोगकरी तदुन्नतिः   । । १६.२२  । ।

परितप्यत एव नोत्तमः परितप्तोऽप्यपरः सुसंवृतिः   ।
परवृद्धिभिराहितव्यथः स्फुटनिर्भिन्नदुराशयोऽधमः   । । १६.२३  । ।

अनिराकृततापसंपदं फलहीनां सुमनोभिरुज्झितां  ।
खलतां खलतामिवासतीं प्रतिपद्येत कथं बुधो जनः   । । १६.२४  । ।

प्रतिवाचमदत्त केशवः शपमानाय न चेदिभूभुजे   ।
अनुहुङ्कुरुते घनध्वनिं न हि ग्ॐआयुरुतानि केसरी   । । १६.२५  । ।

जितरोषरया महाधियः सपदि क्रोधजितो लघुर्जनः   ।
विजितेन जितस्य दुर्मतेर्मतिमद्भिः सह का विरोधिता   । । १६.२६  । ।

वचनैरसतां महीयसो न खलु व्येति गुरुत्वमुद्धतैः   ।
किमपैति रजोभिरौर्वरैरवकीर्णस्य मणेर्महार्घता   । । १६.२७  । ।

परितोषयिता न कश्चन स्वगतो यस्य गुणोऽस्ति देहिनः   ।
परदोषकथाभिरल्पकः स्वजनं तोषयितुं किलेच्छति   । । १६.२८  । ।

सहजान्धदृशः स्वदुर्नये परदोषेक्षणदिव्यचक्षुषः   ।
स्वगुणोच्चगिरो मुनिव्रताः परवर्णग्रहणेष्वसाधवः   । । १६.२९  । ।

प्रकटान्यपि नैपुणं महत्परवाच्यानि चिराय गोपितुं  ।
विवरीतुमथात्मनो गुणान्भृशमाकौशलमार्यचेतसां  । । १६.३०  । ।

किमिवाखिललोककीर्तितं कथयत्यात्मगुणं महामनाः   ।
वदिता न लघीयसोऽपरः स्वगुणं तेन वदत्यसौ स्वयं  । । १६.३१  । ।

विसृजन्त्यविकत्थिनः परे विषमाशीविषवन्नराः क्रुधं  ।
दधतोऽन्तरसाररूपतां ध्वनिसाराः पटहा इवेतरे   । । १६.३२  । ।

नरकच्छिदमिच्छतीक्षितुं विधिना येन स चेदिभूपतिः   ।
द्रुतमेतु न हापयिष्यते सदृशं तस्य विधातुमुत्तरं  । । १६.३३  । ।

समनद्ध किमङ्ग भूपतिर्यदि संधित्सुरसौ सहामुना   ।
हरिराक्रमणेन संनति किल विभ्रति भियेत्यसंभवः   । । १६.३४  । ।

महतस्तरसा विलङ्घयन्निजदोषेण कुधीर्विनश्यति   ।
कुरुते न खलु स्वयेच्छया शलभानिन्धनमिद्धदीधितिः   । । १६.३५  । ।

यदपूरि पुरा महीपतिर्न मुखेन स्वयमगसा शतं  ।
अथ संप्रति पर्यपूपुरत्तदसौ दूतमुखेन शार्ङ्गिणः   । । १६.३६  । ।

यदनर्गलगोपुराननस्त्वमितो वक्ष्यसि किञ्चिदप्रियं  ।
विवरिष्यति तच्चिरस्य नः समयोद्वीक्षणरक्षितां क्रुधं  । । १६.३७  । ।

निशम्य तदूर्जितं शिनेर्वचनं नप्तुरनाप्तुरेनसां  ।
पुनरुज्झितसाध्वसो द्विषामभिधत्ते स्म वचो वचोहरः   । । १६.३८  । ।

विविनक्ति न बुद्धिदुर्विधः स्वयमेव स्वहितं पृथग्जनः   ।
यदुदीरितमप्यदः परैर्न विजानाति तदद्भुतं महथ् । । १६.३९  । ।

विदुरेष्यदपायमात्मना परतः श्रद्दधतेऽथवा बुधाः   ।
न परोपहितं न च स्वतः प्रमिमीतेऽनुभवादृतेऽल्पधीः   । । १६.४०  । ।

कुशलं खलु तुभ्यमेव तद्वचनं कृष्ण यदभ्यधामहं  ।
उपदेशपराः परेष्वपि स्वविनाशाभिमुखेषु साधवः   । । १६.४१  । ।

उभयं युगपन्मयोदितं त्वरया सान्त्वमथेतरच्च ते   ।
प्रविभज्य पृथङ्मनीषया स्वगुणं यत्किल तत्करिष्यसि   । । १६.४२  । ।

अथवाभिनिविष्टबुद्धिषु व्रजति व्यर्थकतां सुभाषितं  ।
रविरागिषु शीतरोचिषः करजालं कमलाकरेष्विव   । । १६.४३  । ।

अनपेक्ष्य गुणागुणौ जनः स्वरुचिं निश्चयतोनुधावति   ।
अपहाय महीशमर्चिचत्सदति त्वां ननु भीमपूर्वजः   । । १६.४४  । ।

त्वयि भक्तिमता न सत्कृतः कुरुराजा गुरुरेव चेदिपः   ।
प्रियमांसमृगाधिपोज्झितः किमवद्यः करिकुम्भजो मणिः   । । १६.४५  । ।

क्रियते धवलः खलूच्चकैर्धवलैरेव सितेतरैरधः   ।
शिरसौधमधत्त श्ङ्करः सुरसिन्धोर्मधुजित्तमङ्घ्रिणा   । । १६.४६  । ।

अबुधैः कृतमानसम्विदस्तव पार्थैः कुत एव योग्यता   ।
सहसि प्लवगैरुपासितं न हि गुञ्जाफलमेति सोष्मतां  । । १६.४७  । ।

अपराधशतक्षमं नृपः क्षमयात्येति भवन्तमेकया   ।
हृतवत्यपि भीष्मकात्मजां त्वयि चक्षाम समर्थ एव यथ् । । १६.४८  । ।

गुरुभिः प्रतिपादितां वधूमपहृत्य स्वजनस्य भूपतेः   ।
जनकोऽसि जनार्दन स्फुटं हतधर्मार्थतया मनोभुवः   । । १६.४९  । ।

अनिरूपिरूपसंपदस्तमसो वान्यभृतच्छदच्छवेः   ।
तव सर्वगतस्य संप्रति क्षितिपः क्षिप्नुरभीशुमानिव   । । १६.५०  । ।

क्षुभितस्य महीभृतस्त्वयि प्रशमोपन्यसनं वृथा मम   ।
प्रलयोल्लसितस्य वारिधेः परिवाहो जगतः करोति किं  । । १६.५१  । ।

प्रहितः प्रधनाय माधवानहमाकारयितुं महीभृता   ।
न परेषु महौजसश्छलादपकुर्वन्ति मलिम्लुचा इव   । । १६.५२  । ।

तदयं समुपैति भूपतिः पयसां पूर इवानिवारितः   ।
अविलम्बितमेधि वेतसस्तरुवन्माधव मा स्म भज्यथाः   । । १६.५३  । ।

परिपाति स केवलं शिशूनिति तन्नामनि मा स्म विश्वसीः   ।
तरुणानपि रक्षति क्षमी स शरण्यः शरणागतान्द्विषः   । । १६.५४  । ।

न विदध्युरशङ्कमप्रियं महतः स्वार्थपराः परे कथं  ।
भजते कुपितोऽप्युदारधीरनुनीतिं नतिमात्रकेण सः   । । १६.५५  । ।

हितमप्रियमिच्छसि श्रुतं यदि संधत्स्व पुरा न नश्यसि   ।
अनृतैरथ तुष्यसि प्रियैर्जयताज्जीव भवावनीश्वरः   । । १६.५६  । ।

प्रतिपक्षजिदप्यसंशयं युधि चैद्येन विजेष्यते भवान्  ।
ग्रसते हि तमोपहं मुहुर्ननु राह्वाह्वमहर्पतिं तमः   । । १६.५७  । ।

अचिराज्जितमीनकेतनो विलसन्वृष्णिगणैर्नमस्कृतः   ।
क्षितिपः क्षयितोद्धतान्तको हरलीलां स विडम्बयिष्यति   । । १६.५८  । ।

निहतोन्मददुष्टकुञ्जराद्दधतो भूरि यशः क्रमार्जितं  ।
न बिभेति रणे हरेरपि क्षितिपः का गणनास्य वृष्णिषु   । । १६.५९  । ।

न तदद्भुतमस्य यन्मुखं युधि पश्यन्ति भिया न शत्रवः   ।
द्रवतां ननु पृष्ठमीक्षते वदनं सोऽपि न जातु विद्विषां  । । १६.६०  । ।

प्रतनूल्लसिताचिरद्युतः शरदं प्राप्य विखण्डितायुधाः    ।
दधतेऽरिभिरस्य तुल्यतां यदि नासारभृतः पयोभृतः   । । १६.६१  । ।

मलिनं रणरेणुभिर्मुहुर्द्विषतां क्षालितमङ्गनाश्रुभिः   ।
नृपमौलिमरीचिवर्णकैरथ यस्याङ्घियुगं विलिप्यते   । । १६.६२  । ।

समराय निकामकर्कशं क्षणमाकृष्टमुपैति यस्य च   ।
धनुषा सममाशु विद्विषां कुलमाशङ्कितभङ्गमानतिं  । । १६.६३  । ।

तुहिनांशुममुं सुहृज्जनाः कलयन्त्युष्णकरं विरोधिनः   ।
कृतिभिः कृतदृष्टिविभ्रमाः स्रजमेके भुजगं यथापरे   । । १६.६४  । ।

दधतोऽसुलभक्षयागमास्तनुमेकान्तरताममानुषीं  ।
भुवि सम्प्रति न प्रतिष्ठिताः सदृशा यस्य सुरैररातयः   । । १६.६५  । ।

अतिविस्मयनीयकर्मणो नृपतेर्यस्य विरोधि किञ्चन   ।
यदुमुक्तनयो नयत्यसावहितानां कुलमक्षयं क्षयं  । । १६.६६  । ।

चलितोर्ध्वकबन्धसम्पदो मकरव्यूहनिरूद्धवर्त्मनः.
अतरत्स्वभुजौजसा मुहुर्महतः  सङ्गरसागरानसौ   । । १६.६७  । ।

न चिकीर्षति यः स्मयोद्धतो नृपतित्तच्चरणोपपगं शिरः   ।
चरणं कुरुते गतस्मयः स्मसावेव तदीयमूर्धनि   । । १६.६८  । ।

स्वभुजद्वयकेवलायुधश्चतुरङ्गामपहाय वाहिनीं  ।
बहुशः सह शक्रदन्तिना स चतुर्दन्तमगच्छदाहवं  । । १६.६९  । ।

अविचालितचारुचक्रयोरनुरागादुपगूढयोः श्रिया   ।
युवयोरिदमेव भिद्यते यदुपेन्द्रस्त्वमतीन्द्र एव सः   । । १६.७०  । ।

भूतभूतिरहीनभोगभाग्विजितानेकपुरोऽपि विद्विषां  ।
रुचिमिन्दुदले करोत्यजः परिपूर्णेन्दुरुचिर्महीपतिः   । । १६.७१  । ।

नयति द्रुतमुद्धतिश्रितः प्रसभं भङ्गमभङ्गुरोदयः   ।
गमयत्यवनीतलस्फुरद्भुजशाखं भृशमन्यमुन्नतिं  । । १६.७२  । ।

अधिगम्य च रन्ध्रमन्तरा जनयन्मण्डलभेदमन्यतः   ।
खनति क्षतसंहति क्षणादपि मूलानि महान्ति कस्यचिथ् । । १६.७३  । ।

घनपत्रभृतोऽनुगामिनस्तरसाकृष्य करोति कांश्चन    ।
दृढमप्यपरं प्रतिष्ठितं प्रतिकूलं नितरां निरस्यति   । । १६.७४  । ।

इति पूर इवोदकस्य यः सरितां प्रवृषिजस्तटद्रुमैः   ।
क्वचनापि महानखण्डितप्रसरः क्रीडति भूभृतां गणैः   । । १६.७५  । ।

अलघूपलपङ्क्तिशालिनीः परितो रुद्धनिरन्तराम्बराः   ।
अधिरूढनितम्बभूमयो न विमुञ्चन्ति चिराय मेखलाः   । । १६.७६  । ।

कटकानि भजन्ति चारुभिर्नवमुक्ताफलभूषणैर्भुजैः   ।
नियतं दधते च चित्रकैरवियोगं पृथुगण्डशैलतः   । । १६.७७  । ।

इतियस्य ससंपदः पुरा यदवापुर्भवनेष्वरिस्त्रियः   ।
स्फुटमेव समस्तमापदा तदिदानीमवनीध्रमूर्धसु   । । १६.७८  । ।

महतः कुकुरान्धकद्रुमानतिमात्रं दववद्दहन्नपि   ।
अतिचित्रमिदं महीपतिर्यदकृष्णामवनीं करिष्यति   । । १६.७९  । ।

परितः प्रमिताक्षरापि सर्वं विषयं व्याप्तवती गता प्रतिष्ठां  ।
न खलु प्रतिहन्यते कुतश्चित्परिभाषेव गरीयसी यदाज्ञा   । । १६.८०  । ।

यामूढवानूढवराहमूर्तिर्मुहूर्तमादौ पुरुषः पुराणः    ।
तेनोह्यते सांप्रतमक्षतैव क्षतारिणा सम्यगसौ पुनर्भूः   । । १६.८१  । ।

भूयांस क्वचिदपि काममस्खलन्तस्तुङ्गत्वं दधति च यद्यपि द्वयेऽपि   ।
कल्लोलाः सलिलनिधेरवाप्य पारं शीर्यन्ते न गुणमहोर्मयस्तदीयाः   । । १६.८२  । ।

लोकालोकव्याहतं घर्मरश्मेः शालीनं वा धाम नालं प्रसर्तुं  ।
लोकस्याग्रे पश्यतो धृष्टमाशु क्रामत्युच्चैर्भूभृतो यस्य तेजः   । । १६.८३  । ।
विच्छित्तिर्नवचन्दनेन वपुषो  भिन्नोऽधरोऽलक्तकैरच्छाच्छे पतिताञ्जने च नयने श्रोण्योऽलसन्मेखलाः   ।
प्राप्तो मौक्तिकहारमुन्नतकुचाभोगस्तदीयद्विषां इत्थं नित्यविभूषणा युवतयः संपत्सु चापत्स्वपि   । । १६.८४  । ।

विनिहत्य भवन्तमूर्जितश्रीयुधि सद्यः शिशुपालतां यथार्थां  ।
रुदतां भवदङ्गनागणानाङ्करुणान्तःकरणः करिष्यतेऽसौ   । । १६.८५  । ।


इति माघकृते शिशुपालवधमहाकाव्ये षोडषः सर्गः

No comments:

Post a Comment