Sanskrit Toolbar

Powered by Conduit

रघुवंशे चतुर्थः सर्गः - Raghuvamsha of Kalidasa VI Cantoo

रघुवंशे चतुर्थः सर्गः

स राज्यं गुरुणा दत्तं प्रतिपद्याधिकं बभौ   ।
दिनान्ते निहितं तेजः सवित्रेव हुताशनः   । । ४.१  । ।

न्यस्तशस्त्रं दिलीपं च तं च शुश्रुवुषां पतिं  ।
राज्ञां उद्धृतनाराचे हृदि शल्यं इवार्पितं  । । ४.१*  । ।

दिलीपानन्तरं राज्ये तं निशम्य प्रतिष्ठितं  ।
पूर्वं प्रदूमितो राज्ञां हृदयेऽग्निरिवोत्थितः   । । ४.२  । ।

पुरुहूतध्वजस्येव तस्योन्नयनपङ्क्तयः   ।
नवाभ्युत्थानदर्शिन्यो ननन्दुः स प्रजाः प्रजाः   । । ४.३  । ।

समं एव समाक्रान्तं तस्योन्नयनपङ्क्तयः   ।
तेन सिंहासनं पित्र्यं अखिलं चारिमण्डलं  । । ४.४  । ।

छायामण्डललक्ष्येन तं अदृश्या किल स्वयं  ।
पद्मा पद्मातपत्रेण भेजे साम्राज्यदीक्षितं  । । ४.५  । ।

परिकल्पितसांनिध्या काले काले च बन्दिषु   ।
स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती   । । ४.६  । ।

मनुप्रभृतिभिर्मान्यैर्भुक्ता यद्यपि राजभिः   ।
तथाप्यनन्यपूर्वेव तस्मिन्नासीद्वसुंधरा   । । ४.७  । ।

स हि सर्वस्य लोकस्य युक्तदण्डतया मनः   ।
आददे नातिशीतोष्णो नभस्वानिव दक्षिणः   । । ४.८  । ।

मन्दोत्कण्टः कृतास्तेन गुणाधिकतया गुरौ   ।
फलेन सहकारस्य फुष्पोद्गम इव प्रजाः   । । ४.९  । ।

नयविद्भिर्नवे राज्ञि सदसच्चोपदर्शितं  ।
पूर्व एवाभवत्पक्षस्तस्मिन्नाभवदुत्तरः   । । ४.१०  । ।

पञ्चानां अपि भूतानां उत्कर्षं पुपुषुर्गुणाः   ।
नवे तस्मिन्महीपाले सर्वं नवं इवाभवथ् । । ४.११  । ।

यथा प्रह्लादनाच्चन्द्रः प्रतापात्तपनो यथा   ।
तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्जनाथ् । । ४.१२  । ।

कामं कर्णान्तविष्रान्ते विशाले तस्य लोचने   ।
चक्षुष्मत्ता तु शास्त्रेण सूक्ष्मकार्यार्थदर्शिना   । । ४.१३  । ।

लब्धप्रशमनस्वस्थं अथैनं समुपस्थिता   ।
पार्थिवश्रीर्द्वितीयेव शरत्पङ्कजलक्षणा   । । ४.१४  । ।

निर्वृष्टलघुभिर्मेघैर्मुक्तवर्त्मा सुदुःसहः   ।
स्वं धनुः शङ्कितेनेव युगपद्व्यानशे दिशः   । । ४.१५  । ।

अधिज्यं आयुधं कर्तुं मुक्तवर्त्मा सुदुःसहः   ।
स्वं धनुः शङ्कितेनेव संजह्रे शतमन्युना   । । ४.१५*  । ।

वार्षिकं संजहारेन्द्रो धनुर्जैत्रं रघुर्दधौ   ।
प्रजार्थसाधने तौ हि पर्यायोद्यतकार्मुकौ   । । ४.१६  । ।

पुण्डरीकातपत्रस्तं विकसत्काशचामरः   ।
ऋतुर्विडम्बयां आस आसीत्समरसा द्वयोः   । । ४.१७  । ।

प्रसादरीकातपत्रस्तं चन्द्रे च विशदप्रभे   ।
तदा चक्षुष्मतां प्रीतिरासीत्समरसा द्वयोः   । । ४.१८  । ।

हंसश्रेणीषु तारासु कुमुद्वत्सु च वारिषु   ।
विभूतयय्स्तदीयानां पर्यस्ता यशसां इव   । । ४.१९  । ।

इक्षुच्छायनिषादिन्यस्तस्य गोप्तुर्गुणोदयं  ।
आकुमारकथोद्घातं शालिगोप्यो जगुर्यशः   । । ४.२०  । ।

प्रससादोदयादम्भः कुम्भयोनेर्महौजसः   ।
रघोरभिभवाशङ्कि चुक्षुभे द्विषतां मनः   । । ४.२१  । ।

मदोदग्राः ककुद्मन्तः सरितां कूलमुद्रुजाः   ।
लीलाखेलं अनुप्रापुर्मोहक्षास्तस्य विक्रमं  । । ४.२२  । ।

प्रसवैः सप्तपर्णानां मदगन्धिभिराहताः   ।
असूययेव तन्नागाः सप्तधैव प्रसुस्रुवुः   । । ४.२३  । ।

सरितः कुर्वती गाधाः पथश्चाश्यानकर्दमान्  ।
यात्रायै चोदयां आस तं शक्तेः प्रथमं शरथ् । । ४.२४  । ।

सम्यक्तस्मै घुतो वह्निर्वाजिनीराजनाविधौ   ।
प्रदक्षिणार्चिर्व्याजेन हस्तेनेव जयं ददौ   । । ४.२५  । ।

स गुप्तमूलप्रत्यन्तः शुद्धपार्ष्णिरयान्वितः   ।
षड्विधं बलं आदाय प्रतस्थे दिग्जिगीषया   । । ४.२६  । ।

अवाकिरन्वयोवृद्धास्तं लाजैः पौरयोषितः   ।
पृषतैर्मन्दरोद्धूतैः क्षीरोर्मय इवाच्युतं  । । ४.२७  । ।

स ययौ प्रथमं प्राचीं तुल्यः प्राचीनबर्हिषा   ।
अहिताननिलोद्धूतैस्तर्जयन्निव केतुभिः   । । ४.२८  । ।

रजोभिः स्यन्दनोद्धूतैर्गजैश्च घनसंनिभैः   ।
भुवस्तलं इव व्य्ॐअ कुर्वन्व्य्ॐएव भूतलं  । । ४.२९  । ।

प्रतापोऽग्रे ततः शब्दः परागस्तदन्तरं  ।
ययौ पश्चाद्रथादीति चतुःस्कन्धेव सा चमूः   । । ४.३०  । ।

मरुपृष्ठान्युदम्भांसि नाव्याः सुप्रतरा नदीः   ।
विपिनानि प्रकाशानि शक्तिमत्त्वाच्चकार सः   । । ४.३१  । ।

पुरोगैः कलुषास्तस्य सहप्रस्थायिभिः कृशाः   ।
पश्चात्प्रयायिभिः पङ्काश्चक्रिरे मार्गनिम्नगाः   । । ४.३१*  । ।

स सेनां महतीं कर्षन्पूर्वसागरगामिनीं  ।
बभौ हरजटाभ्रष्टां गङ्गां इव भगीरथः   । । ४.३२  । ।

त्याजितैः फलं उत्खातैर्भग्नैश्च बहुधा नृपैः   ।
तस्यासीदुल्बणो मार्गः पादपैरिव दन्तिनः   । । ४.३३  । ।

पौरस्त्यानेवं आक्रामंस्तांस्ताञ्जनपदाञ्जयी   ।
प्राप तालीवन्श्यामं उपकञ्ठं महोदधेः   । । ४.३४  । ।

अनम्राणां समुद्धर्तुस्तस्मात्सिन्धुरयादिव   ।
आत्मा संरक्षितः सुह्मैर्वृत्तिं आश्रित्य वैतसीं  । । ४.३५  । ।

वङ्गानुत्खाय तरसा नेता नौसाधनोद्धतान्  ।
निचखान जयस्तम्भान्गङ्गास्रोतोऽन्तरेषु सः   । । ४.३६  । ।

आपादपद्मप्रणताः कलमा इव ते रघुं  ।
फलैः संवर्धयां आसुरुत्खातप्रतिर्पिताः   । । ४.३७  । ।

स तीर्त्वा कपिषां सैन्यैर्बद्धद्विरदसेतुभिः   ।
उत्कलादर्शितपथः कलिङ्गाभिमुखो ययौ   । । ४.३८  । ।

स प्रतापं महेन्द्रस्य मूर्ध्नि तीक्ष्णं न्यवेशयथ् ।
अङ्कुशं द्विरदस्येव यन्ता गम्भीरवेदिनः   । । ४.३९  । ।

प्रतिजग्राह कालिङ्गस्तं अस्त्रैर्गजसाधनः   ।
पक्षच्छेदोद्यतं शक्रं शिलावर्षीव पर्वतः   । । ४.४०  । ।

द्विषां विषह्य काकुत्स्थस्तत्र नाराचदुर्दिनं  ।
सन्मङ्गलस्नात इव प्रतिपेदे जयश्रियं  । । ४.४१  । ।

वायव्यास्त्रविनिर्धूतात्पक्षाविद्धान्महोदधेः   ।
गजानीकात्स कालिङ्गं तार्क्ष्यः सर्पं इवाददे   । । ४.४१*  । ।

ताम्बूलीनां दलैस्तत्र रचितापानभूमयः   ।
नलिकेरासवं योधाः शात्रवं च पपुर्यशः   । । ४.४२  । ।

गृहीतप्रतिमुक्तस्य स धर्मविजयी नृपः   ।
श्रियं महेन्द्रनाथस्य जहार न तु मेदिनीं  । । ४.४३  । ।

ततो वेलातटेनैव फलवत्पूगमालिना   ।
अगस्त्याचरितां आशां अनाशास्यजयो ययौ   । । ४.४४  । ।

स सैन्यपरिभोगेण गजदानसुगन्धिना   ।
कावेरीं सरितां पत्युः शङ्कनीयां इवाकरोथ् । । ४.४५  । ।

बलैरधुषितास्तस्य विजिगीषोर्गताध्वनः   ।
मरिचोद्भ्रान्तहारीता मलयाद्रेरुपत्यकाः   । । ४.४६  । ।

ससञ्जुरश्वक्षुण्णानां एलानां उत्पतिष्णवः   ।
तुल्यगन्धिषु मत्तेभकटेषु फलरेणवः   । । ४.४७  । ।

आजानेयखुरक्षुण्णपक्वैलाक्षेत्रसंभवं  ।
व्यानशे सपदि व्य्ॐअ त्रिपदीछेदिनां अपि   । । ४.४७*  । ।

भोगिवेष्टनमार्गेषु चन्दनानां समर्पितं  ।
न्ऽआस्रसत्करिणां ग्रैवं त्रिपदीछेदिनां अपि   । । ४.४८  । ।

दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि   ।
तस्यां एव रघोः पाण्ड्याः प्रतापं न विषेहिरे   । । ४.४९  । ।

ताम्रपर्णीसमेतस्य मुक्तासारं महोदधेः   ।
ते निपत्य ददुस्तस्मै यशः स्वं इव संचितं  । । ४.५०  । ।

स निर्विश्य यथाकामं तटेष्वालीनचन्दनौ   ।
स्तनाविव दिशस्तस्याः शैलौ मलयदर्दुरौ   । । ४.५१  । ।

तस्यानीकैर्विसर्पद्भिरपरान्तजयोद्यतैः   ।
रामास्त्रोत्सारितोऽप्यासीत्सह्यलग्न इवार्णवः   । । ४.५३  । ।

भयोत्सृष्टविभूषाणां तेन केरलयोषितां  ।
अलकेषु चमूरेणुश्चूर्णप्रतिनिधीकृतः   । । ४.५४  । ।

मुरलामारुतोद्धूतं अगमत्कैतकं रजः   ।
तद्योधवारबाणानां अयत्नपटवासतां  । । ४.५५  । ।

अभ्यभूयत वाहानां चरतां गात्रशिञ्जितैः   ।
वर्मभिः पवनोद्धूतराजतालीवनद्व्ह्वनैः   । । ४.५६  । ।

खर्जूरीस्कन्धनद्धानां मदोद्गार्तसुगन्धिषु   ।
कटेषु करिणां पेतुः पुंनागेभ्यः शिलीमुखाः   । । ४.५७  । ।

अवकाशं किलोदन्वान्रामायाभ्यर्थितो ददौ   ।
अपरान्तमहीपालव्याजेन रघवे करं  । । ४.५८  । ।

मत्तेभरदनोत्कीर्णव्यक्तविक्रमलक्षणं  ।
त्रिकूटं एव तत्रोच्चैर्जयस्तम्भं चकार सः   । । ४.५९  । ।

पारसीकांस्ततो जेतुं प्रतस्थे स्थलवर्त्मना   ।
इन्द्रियाख्यानिव रिपूंस्तत्त्वज्ञानेन संयमी   । । ४.६०  । ।

यवनीमुखपद्मानां सेहे मधुमदं न सः   ।
बालातपं इवाब्जानां अकालजलदोदयः   । । ४.६१  । ।

संग्रामस्तुमुलस्तस्य पाश्चात्यैरश्वसाधनैः   ।
शार्ङ्गकूजितविज्ञेयप्रतियोधे रजस्यभूथ् । । ४.६२  । ।

भल्लापवर्जितैस्तेषां शिरोभिः श्मश्रुलैर्महीं  ।
तस्तार सरघाव्याप्तैः स क्षौद्रपटलैरिव   । । ४.६३  । ।

अपनीतशिरस्त्राणाः शेषास्तं शरणं ययुः   ।
प्रणिपातप्रतीकारः संरम्भो हि महात्मनां  । । ४.६४  । ।

विनयन्ते स्म तद्योधा मधुभिर्विजयश्रमं  ।
आस्तीर्णाजिनरत्नासु द्राक्षावलयभूमिषु   । । ४.६५  । ।

ततः प्रतस्थे कौबेरीं भास्वानिव रघुर्दिशं  ।
शरैरुस्रैरिवोदीच्यानुद्धरिष्यं रसानिव   । । ४.६६  । ।

जितानजय्यस्तानेव कृत्वा रथपुरःसरान्  ।
महार्णवं इवौराग्निः प्रविवेशोत्तरापथं  । । ४.६६*  । ।

विनीताध्वश्रमास्तस्य सिन्धुतीरवेचेष्टनैः   ।
दुधुवुर्वाजिनः स्कन्धांल्लग्नकुङ्कुमकेसरान्  । । ४.६७  । ।

तत्र हूणावरोधानां भर्तृशु व्यक्तविक्रमं  ।
कपोलपाटलादेशि बभूव रघुचेष्टितं  । । ४.६८  । ।

काम्बोजाः समरे सोढुं तस्य वीर्यं अनीश्वराः   ।
 गजालानपरिक्लिष्टैरक्षोटैः सार्धं आनताः   । । ४.६९  । ।

तेषां सदश्वभूयिष्ठास्तुङ्गा द्रविणराशयः   ।
उपदा विविशुः शश्वन्नोत्सेकाः कोसलेश्वरं  । । ४.७०  । ।

ततो गौरीगुरुं शैलं आरुरोहाश्वसाधनः   ।
वर्धयन्निव तत्कूटानुद्धूतैर्धातुरेणुभिः   । । ४.७१  । ।

शशंस तुल्यसत्त्वानां सैन्यघोषेऽप्यसंभ्रमं  ।
गुहाशयानां सिंहानां परिवृत्यावलोकितं  । । ४.७२  । ।

भूर्जेषु मर्मरीभूताः कीचकध्वनिहेतवः   ।
गङ्गाशीकरिणो मार्गे मरुतस्तं सिषेविरे   । । ४.७३  । ।

विशश्रमुर्नमेरूणां छायास्वध्यास्य सैनिकाः   ।
दृषदो वासितोत्सङ्गा निषण्णमृगनाभिभिः   । । ४.७४  । ।

सरलासक्तमातङ्गग्रैवेयस्फुरितत्विषः   ।
आसन्नोषधयो नेतुर्नक्तं अस्नेहदीपिकाः   । । ४.७५  । ।

तस्योत्सृष्टनिवासेषु कण्ठरज्जुक्षत त्वचः   ।
गजवर्ष्म किरातेभ्यः शशंसुर्देवदारवः   । । ४.७६  । ।

तत्र जन्यं रघोर्घोरं पार्वतीयैर्गणैरभूथ् ।
नाराचक्षेपणीयाश्मनिष्पेषोत्पतितानलं  । । ४.७७  । ।

शरैरुत्सवसंकेतान्स कृत्वा विरतोत्सवान्  ।
जयोदाहरणं बाह्वोर्गापयां आस किंनरान्  । । ४.७८  । ।

परस्परेण विज्ञातस्तेषूपायनपाणिषु   ।
राज्ञा हिमवतः सारो राज्ञः सारो हिमाद्रिणा   । । ४.७९  । ।

तत्राक्षोभ्यं यशोराशिं निवेश्यावरुरोभ सः   ।
पौलस्त्यतुलितस्याद्रेरादधान इव ह्रियं  । । ४.८०  । ।

चकम्पे तीर्णलौहित्ये तस्मिन्प्राग्ज्योतिषेश्वरः   ।
तद्गालानतां प्राप्तैः सह कालागुरुद्रुअमैः   । । ४.८१  । ।

न प्रसेहे स रुद्धार्कं अधारावर्षदुर्दिनं  ।
रथवर्त्म रजोऽप्यस्य कुत एव पताकिनीं  । । ४.८२  । ।

तं ईशः कामरूपाणां अत्याखण्डलविक्रमं  ।
भेजे भिन्नकटैर्नागैरन्यानुपरुरोध यैः   । । ४.८३  । ।

कामरूपेश्वरस्तस्य हेमपीठाधिदेवतां  ।
रत्नपुष्पोपहारेण च्छायां आनर्च पादयोः   । । ४.८४  । ।

इति जित्वा दिषो जिष्णुर्न्यवर्तत रथोद्धतं  ।
रजो विश्रामयन्राज्ञां छत्त्रशून्येषु मौलिषु   । । ४.८५  । ।

स विश्वजितं आजह्रे यज्ञं सर्वस्वदक्षिणं  ।
आदानं हि विसर्गाय सतं वारिमुचां इव   । । ४.८६  । ।

सत्त्रान्ते सचिवसखः पुरस्क्रियाभिर्गुर्वीभिः शमितपराजयव्यलीकान्  ।
काकुत्स्थश्चिरविरहोत्सुकावरोधान्राजन्यान्स्वपुरनिवृत्तयेऽनुमेने   । । ४.८७  । ।

यज्ञान्ते तं अवभृथाबिषेकपूतं सत्कारैः शमितपराजयव्यलीकान्  ।
आमन्त्र्योत्सुकवनितात्पतद्विसृष्टाः स्वानि स्वान्यवनिभुजः पुराणि जग्मुः   । । ४.८७*  । ।

ते रेकाध्वजकुलिशातपत्रैचिह्नं सम्राजश्चरणयुगं प्रसादलभ्यं  ।
प्रस्थानप्रणतिभिरङ्गुलीषु चक्रुर्मौलिस्रक्च्युतमकरन्दरेणुगौरं  । । ४.८८  । ।


इति कालिदासविरचिते रघुवंशे चतुर्थः सर्गः

No comments:

Post a Comment