Sanskrit Toolbar

Powered by Conduit

माघकृते शिशुपालवधमहाकाव्ये द्वादशः सर्गः Shishupalavadha of Magha 12th Sarga

माघकृते शिशुपालवधमहाकाव्ये द्वादशः सर्गः

इत्थं रथाश्वेभनिषादिनां प्रगे गणो नृपाणामथ तोरणाद्बहिः   ।
प्रस्थानकालक्षमवेषकल्पनाकृतक्षणक्षेपमुदैक्षताच्युतं  । । १२.१  । ।

स्वक्षं सुपत्रं कनकोज्वलद्युतिं जवेन नागाञ्जितवन्तमुच्चकैः   ।
आरुह्य तार्क्ष्य नभसीव भूतले ययावनुद्घातमुखेन सोऽध्वना   । । १२.२  । ।

हस्तस्थिताखण्डितचक्रशालिनं द्वजेन्द्रकान्तं श्रितवक्षसं श्रिया   ।
सत्यानुरक्तं नरकस्य जिष्णवो गुणैर्नृपाः शाङ्गिणमन्ययासिषुः   । । १२.३  । ।

शुक्लैः सतारैर्मुकुलीकृतैः स्थूलैः कुमुद्वतीनां कुमुदाकरैरिव   ।
व्युष्टं प्रयाणं च वियोगवेदनाविदूननारीकमभूत्समं तदा   । । १२.४  । ।

उत्क्षिप्तगात्रः स्म विडम्बयन्नभः समुत्पतिष्यन्तमगेन्द्रमुच्चकैः   ।
आकुञ्चितप्रोहनिरूपितक्रमं करेणुरारोहयते निषादिनं  । । १२.५  । ।

स्वैरं कृतास्फालनललितान्पुरः स्फुरत्नून्दर्शितलाघवक्रियाः   ।
वङ्गावलग्नैकसवल्गपाणयस्तुरङ्गमानारुरुहुस्तुरङ्गिणः   । । १२.६  । ।

अह्नाय यावन्न चकार भूयसे निषेदिवानासनबन्धमध्वने   ।
तीव्रोत्थितास्तावदसह्यरंहसो विशृङ्खलं शृङ्खलकाः प्रतस्थिरे   । । १२.७  । ।

गण्डोज्वलामुज्ज्वनाभिचक्रया विराजमानां नवयोदरश्रिया   ।
कश्चित्सुखं प्राप्तुमनाः सुसारथी रथीं युयोजाधिधुरां वधूमिव   । । १२.८  । ।

उत्थातुमिच्छन्विधृतः पुरो बलान्निधीयमाने भरभाजि यन्त्रके   ।
अर्धोज्झितोद्गारविझर्झरस्वरः स्वनाम निन्ये रवणः स्फुटार्थतां  । । १२.९  । ।

नस्यागृहीतोऽपि धुवन्विषाणयोर्युगं ससूत्कारविवर्तितत्रिकः   ।
गोणीं जनन स्म निधातुमुद्धृतामनुक्षणं नोक्षतरः प्रतीच्छति   । । १२.१०  । ।

नानाविधाविष्कृसामजस्वरः सहस्रवर्त्मा चपलैर्दुरध्ययः   ।
गान्धर्वभूय्ष्ठतया समानतां स सामवेदस्य दधौ बलोदधिः   । । १२.११  । ।

प्रत्यन्यनागं चल्तस्तरावता निरस्य कुण्ठं दधतान्यमङ्कुशं  ।
मूर्धानमूर्ध्वायतदन्तमण्डलं धुवन्नरोधि द्विरदां निषादिना   । । १२.१२  । ।

समूर्च्छदुच्छृङ्खलशङ्खनिस्वनः स्वनः प्रयाते पटहस्य शार्ङ्गिणि   ।
स्वानिनिन्ये नितरां महान्त्यपि व्यथां द्वयेषामपि मेदिनीघृतां  । । १२.१३  । ।

कालीयकक्षोदविलेपनश्रियं दिशद्दिशमुल्लसदंशुमद्द्युति   ।
खातं खुरैमुद्गभुजां विपप्रते गिरेरधः काञ्चनभूमिजं रजः   । । १२.१४  । ।

मन्द्रैगजानां रथमण्डलस्वनैर्निजुह्नुवे तादृशमेव बृंहितं  ।
तारैर्बभूवे परभागलाभतः परिश्फुटैस्तेषु तुरङ्गहेषितैः   । । १२.१५  । ।

अन्वेतुकामोऽवमताङ्गुशग्रहस्तिरोगतं साङ्गुशमुद्वहञ्शिरः   ।
स्थूलोच्चयेनागमदन्तिकगतां गजोऽग्रयाताग्रकरः करेणुकां  । । १२.१६  । ।

यन्तोऽस्पृशन्तश्चरणैरिवावनिं जवात्प्रकीर्णैरभितः प्रकीर्णकैः    ।
अद्यापि सेनातुरगाः सविस्मयैरलूनपक्षा इव मेनिरे जनैः   । । १२.१७  । ।

ऋज्वीर्दधानैरवतत्य कन्धराश्चलावचूडाः कलाघर्घररारवैः   ।
भूमिर्महत्यप्यविलम्बितक्रमं क्रमेलकैस्तक्षणमेव चिच्छिदे   । । १२.१८  । ।

तूर्ण प्रणेत्रा कृतनादमुच्चकैः प्रणोदितं वेसरयुग्मध्वनि   ।
आत्मीयनेमिक्षतसान्द्रमेदिनीरजश्चयाक्रान्तभयादिवाद्रवथ् । । १२.१९  । ।

व्यावृत्तवक्त्रैरखिलैश्चमूचरैर्व्रजिद्भिरेव क्षणमीक्षिताननाः   ।
वल्गद्गरीयःस्तनकम्प्रकञ्चुकं ययुस्तुरङ्गाधिरुहोऽवरोधिकाः   । । १२.२०  । ।

पादैः पुरः कूबरिणां विदारिताः प्रकाममाक्रान्ततलास्ततो गजैः   ।
भग्नोन्नतानन्तरपूरितान्तरा बभुर्भुवः कृष्टसमीकृता इव   । । १२.२१  । ।

दुर्दुन्तमुपकृत्य निरस्तसादिनं सहासहाकारमलोकयज्जनः   ।
पर्याणतः स्रस्तमुरोविलम्बिनस्तुरङ्गमं प्रद्रुतमेकया दिशा   । । १२.२२  । ।

भूभृद्भिरप्यस्खलिताः खलून्नतैरप्यपह्नवाना सरितः पृथूरपि    ।
अन्वर्थसंज्ञयैव परं त्रिमार्गगा ययावसंख्यैः पथिभिश्चमूरसौ   । । १२.२३  । ।

त्रस्तौ समासन्नकरेणुसूत्कृतान्नियन्तरि व्याकुलमुक्तरज्जुके   ।
क्षिप्तावरोधाङ्गनमुत्पथेन गां विलङ्घ्य लघ्वीं करभौ बभञ्जतुः   । । १२.२४  । ।

स्रस्ताङ्गसन्धौ विगताशापाटवे रुजा निकामं विकलीकृते रथे    ।
आप्तेन तत्क्षणा भिषजेव तत्क्षणं प्रचक्रमे लङ्घनपूर्वकः क्रमः   । । १२.२५  । ।

धूर्भङ्गसंक्षोभविदारितोष्ट्रिका गलन्मधुप्लावितदूरवर्त्मनि    ।
स्थाणौ निषङ्गिण्यनसि क्षणं पुरः शुशोच लाभाय कृतक्रयो वणिक्  । । १२.२६  । ।

भेरिभिराक्रुष्टमहागुहामुखो ध्वजांशुकैस्तर्जितकन्दलीवनः   ।
उत्तङ्गमातङ्गजितालघूपलो बलैः स पश्चात्कियते स्म भूधरः   । । १२.२७  । ।

वन्येभदानानिलगन्धददुर्धुराः क्षणं तरुच्छेदविनोदितक्रुधः   ।
व्यालद्विपा यन्तृभिरुन्मतिष्णवः कथंचिदीरादपनयेन निन्यिरे   । । १२.२८  । ।

तैर्वजयन्तीवनराजिराजिभिर्गिरिप्रतिच्छन्दमहामतङ्गजैः   ।
बह्व्यः प्रसर्पज्जनतानानदीशतैर्भुवो बलैरन्तरायामबभूविरे   । । १२.२९  । ।

तस्थेमुहूर्त हरिणीविलोचनैः सदृशि दृष्ट्वा नयनानि योषितां  ।
त्वाथ सत्रासमनेकविभ्रमक्रियाविकाराणि मृगैः पलाय्यत   । । १२.३०  । ।

निम्नानि दुःखादवतार्य सादिभिः सयत्नमाकृष्टकशाः शनैः शनैः   ।
उत्तेरुरुत्तालखुरारवं द्रुताः श्लथीकृतप्रग्रहमर्वतां व्रजाः   । । १२.३१  । ।

अध्यध्वमारूढवतैव केनचित्प्रतीक्षमाणेन जनं मुहुर्धृतः   ।
दाक्ष्यं हि सद्यः फलदं यदग्रतश्चखाद दासेरयुवा वनावलीः   । । १२.३२  । ।

शौरेः प्रतापोपनतैरितस्ततः समागतैः प्रश्रयनम्रमूर्तिभिः   ।
एकातपत्रा पृथिवीभृतां गणैरभूदबहुच्छात्रतया पताकिनी   । । १२.३३  । ।

आगच्छतोऽनूचिगजस्य घण्डयोः स्वनं समापकर्ण्य समाकुलाङ्गनाः   ।
दूरापवर्तितभारवाहणाः पथोऽपस्रुस्त्वरितं चमूचराः   । । १२.३४  । ।

ओजस्विवर्णोज्वलवृत्तशालिनः प्रसादिनोऽनुज्झित गोत्रसंविदः   ।
श्लोकानुपेन्द्रस्य पुरः स्म भूयसो गुणान्समुद्दिश्य पठन्ति वन्दिनः   । । १२.३५  । ।

निःश्शेषमाक्रान्तमहीतलो जलैश्चलन्समुद्रोऽपि समुज्झति स्थितिं  ।
ग्रामेषु सैन्यैरकरोदवारितैः किमव्यवस्थां चलितोऽपि केशवः   । । १२.३६  । ।

कोशातकीपुष्पगुलुच्छकान्तिभिर्मुखैर्विनिद्रोल्बणबाणचक्षुषः   ।
ग्रामीणवध्वस्तमलक्षिता जनैश्चिरं मृतानामुपरि व्यलोकयन्  । । १२.३७  । ।

गोष्ठेषु गोष्ठीकृतमण्डलासनान्सनादमुत्थाय मुहुः स वल्गतः   ।
ग्राम्यानपश्यत्कपिशं पिपासतः स्वगोत्रसङ्कीर्तनभावितात्मनः   । । १२.३८  । ।

पश्यन्कृतार्थैरपि वल्लवीजनो जनाधिनाथं न ययौ वितृष्णतां  ।
एकान्तमौग्ध्यानवबुद्धविभ्रमैः प्रसिद्धविस्तारगुणैर्विलोचनैः   । । १२.३९  । ।

प्रीत्या नियुक्तांल्लिहती स्तनन्धयान्निगृह्य पारीमुभयेन जानुनोः   ।
वर्धिष्णुधाराध्वनि रोहिणीः पयश्चिरं निदधौ दुहतः स गोदुहः   । । १२.४०  । ।

अभ्याजतोऽभ्यागततूर्णतर्णकान्निर्याणहस्तस्य पुरोदुधुक्षतः    ।
वर्गाद्गवां हुंकृतिचारु निर्यतीमरिर्मधोरैक्षत ग्ॐअततल्लिकां  । । १२.४१  । ।

स व्रीहिणां यावदपासितुं गताः शुकान्मृगैस्तावदुपद्रुतश्रियां  ।
कैदारिकाणामभितः समाकुलाः सहासमालोकयति स्म गोपिकाः   । । १२.४२  । ।

व्येद्धुमस्मानवधानतः पुरा चलत्यसवित्युपकर्णयन्नसौ   ।
गीतानि गोप्याः कलमं मृगव्रजो न नूनमत्तीति हरिव्यलोकयथ् । । १२.४३  । ।

लीलाचलत्स्त्रीचरणारुणोत्पलस्खलत्तुलाकोटिनिनादक्ॐअलः   ।
शौरेरुपानूपमापाहरन्मनः स्वनान्तरादुन्मदसारसारवः   । । १२.४४  । ।

उच्चैर्गतामस्खलितां गरीयसीं तदातिदूरादपि तस्य गच्छतः   ।
एके समूहुर्बलरेणुसंहतिं शिरोभिराज्ञामपरे महीभृतः   । । १२.४५  । ।

प्रायेण नीचानपि मेदिनीभृतो जनः समेनैव पथाधिरोहति   ।
सेना मुरारेः पथ एव सा पुनर्महामहीध्रान्परितोऽध्यरोहयथ् । । १२.४६  । ।

दन्ताग्रनिर्भिन्नपयोदमुन्मुखाः शिलोच्चयानारुरुहुर्महीयसः   ।
तिर्यक्कटप्लाविमदाम्बुनिम्नगाविपूर्यमाणश्रवणोदरमं द्विपाः   । । १२.४७  । ।

श्च्योतमन्मदाम्भकणकेन केनचिज्जनस्य जीमूतकदम्बकद्युता   ।
नगेन गरीयसोच्चकैररोधि पन्थाः पृथुदन्तशालिना   । । १२.४८  । ।

भग्नद्रुमाश्चक्रुरितस्ततो दिशः समुल्लसत्केतननाकुलाः   ।
पिष्टाद्रिपृष्ठास्तरसा च दन्तिनश्चलन्निजाङ्गाचलदुर्गमा भुवः   । । १२.४९  । ।

आलोकयामास हरिर्महीधरानधिश्रयन्तीर्गजताः परःशताः   ।
उत्पातवातप्रतिकूलपातिनीरुपत्यकाभ्यो बृहतीः शिला इव   । । १२.५०  । ।

शैलाधिरोहाब्यसनाधिकोद्धुरैः पयोधरैरामलकीवनाश्रिताः   ।
तं पर्वतीयप्रमदाश्चचायिरे विकासविस्फारितविभ्रमेक्षणाः   । । १२.५१  । ।

सावज्ञमुन्मील्य विलोचने सकृत्क्षणं मृजेन्द्रेण सुषुप्सुना पुनः   ।
सैन्यान्न यातः समयापि विव्यथे कथं सुराजंभवमन्मथाथवा   । । १२.५२  । ।

उत्सेधनिर्धूतमहीरुहां ध्वजैर्जनावरुद्धोद्धतसिन्धुरंहसां  ।
नागैरधिक्षिप्तमहाशिलं मुहुर्बलं बभूवोपरि तन्महीभृतां  । । १२.५३  । ।

श्मश्रूयमाणे मघुजालके तरोर्गजेन गण्डं कषता विधूनिते   ।
क्षुद्राभिरक्षुद्रतराभिराकुलं विदश्यमानेन जनेन दुद्रुवे   । । १२.५४  । ।

नीते पलाशिन्युचिते शरीरवत्गजान्तकेनान्तमदान्तकर्मणा   ।
संचेरुरात्मान इवापरं क्षणात्क्षमारुहं देहमिव प्लवंगमाः   । । १२.५५  । ।

प्रह्वानतीव क्वचिदुद्धतिश्रितः क्वचित्प्रकाशानथ गह्वरनापि   ।
साम्यादपेतानिति वाहिनी हरेस्तदातिचक्राम गिरीन्गुरूनपि   । । १२.५६  । ।

स व्याप्तवत्या परितोऽपथान्यपि स्वसेनया सर्वपथीनया तया   ।
अम्भोभिरुल्लङ्घित तुङ्गरोधसः प्रतीपनाम्नीः कुरुते स्म निम्नगाः   । । १२.५७  । ।

यावद्व्यगाहन्त न दन्तिनां घटास्तुरङ्गमैस्तावदुदीरितं खुरैः   ।
क्षिप्तं समीरैः सरितां पुरः पतज्जलान्यनैषीद्रज एव पङ्कतां  । । १२.५८  । ।

रन्तुं क्षतोत्तुङ्गनितम्बभूमयो मुहुर्व्रजन्तः प्रमदं मदोद्धताः   ।
पङ्गं करापाकृतशैवलांशुकाः समुद्रगाणामुदपादयन्निभाः   । । १२.५९  । ।

रुग्णोरुरोधः परिपूरिताम्भसः समस्थलीकृत्य पुरातनीर्नदीः   ।
कूलंकषौघाः सरितस्थापराः प्रवर्तयामासुरिभा मदाम्बुभिः   । । १२.६०  । ।

पद्मैरनन्वीतवधूमुखद्युतो गताः न हंसैः श्रियमातपत्रजां  ।
दूरेऽभवन्भोजवलयस्य गच्छतः शैलोपमातीतगजस्य निम्नगाः   । । १२.६१  । ।

स्नग्धाञ्जनश्यामतनूभिरुन्नतैर्निरन्तराला करिणां कदम्बकैः   ।
सेना सुधाक्षालितसौधसंपदां पुरां बहूनां परभागमाप सा   । । १२.६२  । ।

प्रासदशोभातिशयालुभिः पथि प्रभोनिवासाः पटवेश्मभिर्बभुः   ।
नूनं सहानेन वियोगविक्लवा पुरः पुरश्रीरपि निर्ययौ तदा   । । १२.६३  । ।

वर्ष्म द्विपानां विरुवन्त उच्चकैर्वनेचरेभ्यश्चिरमाचचक्षिरे   ।
गण्डस्थलाघर्षगलन्मदोदकद्रवद्रमस्कन्धनिलायिनोऽलयः   । । १२.६४  । ।

आयामवद्भिः करिणां घटाशतैरधःकृताट्टालसपङ्क्तिरुच्चकैः   ।
दूष्यैर्जितोदग्रगृहाणि सा चमूरतीत्य भूयांसि पुराण्यवर्तत   । । १२.६५  । ।

उद्धूतमुच्चैर्ध्वजिनाभिरंशुभिः प्रतप्तमभ्यर्णतयाविवस्वतः   ।
आह्लादिकह्लारसमीरणाहते पुरः पपाताम्भसि यमुने रजः   । । १२.६६  । ।

या घर्मभानोस्तनयापि शीतलैः स्वसा यमस्यापि जनस्य जीवनैः   ।
कृष्णापि शुद्धेरधिकं विधातृभिर्विहन्तुमहांसि जलैः पटीयसी   । । १२.६७  । ।

यस्या महानीलतटीरिव द्रुताः प्रयान्ति पीत्वा हिमपिण्डपाण्डुराः   ।
कालीरपास्ताभिरिवानुरञ्जिताः क्षणेन भिन्नाञ्जनवर्ता घनाः   । । १२.६८  । ।

व्यक्तं बलीयान्यदि हेतुरागमादपूरयत्सा जलधिं न जाह्नवी   ।
गङ्गौघनिर्भस्मितशम्भुकन्धरासवर्णमर्णः कथमन्यथास्य तथ् । । १२.६९  । ।

अभ्युद्यतस्य क्रमितुं जवेन गां तमालनीला गिरां धृतायतिः   ।
सीमेव सा तस्य पुरः क्षणं बभौ बलाम्बुराशेर्महतो महापगा   । । १२.७०  । ।

लोलैररित्रैश्चरणैरिवाभितो जवात्व्रजन्तीभिरसौ सरिज्जनैः   ।
नौभिः प्रतेरे परितः प्लवोदितभ्रमीनिमीलल्ललनावलम्बितैः   । । १२.७१  । ।

तत्पूर्वमंसद्वयसं द्विपाधिपाः क्षणं सहेलाः परितो जगाहिरे   ।
सद्यस्ततस्तेरुरनारतस्रुतस्वदानवारिप्रचुरीकृतं पयः   । । १२.७२  । ।

प्रोथैः स्फुरद्भिः स्फुटशब्दमुन्मुखैस्तुरङ्गमैरायतकीर्णवालधि   ।
उत्कर्णमुद्वाहितधीरकन्धरैरतीर्यताग्रे तटदत्तदृष्टिभिः   । । १२.७३  । ।

तीर्त्वा जनेनैव नितान्तदुस्तरां नदीं प्रतिज्ञामिव तां गरीयसीं  ।
शृङ्गैरपस्कीर्णमहत्तटीभुवामशोभतोच्चैर्नदितं ककुद्मतां  । । १२.७४  । ।

सीमन्त्यमाना यदुभूभृतां बलैर्बभौ तरिद्भिर्गवलासितद्युतिः   ।
सिन्दूरितानेकपकङ्गणाङ्किता तरङ्गिणी वेणिरिवायता भुवः   । । १२.७५  । ।

अव्याहतक्षिप्रगतैः समुच्छ्रिताननुज्झितद्रामबिर्गरीयसः   ।
नाव्यं पयःकेचिदतारिषुर्भुजैः क्षिपद्भिरूर्मीनपरैरिवोर्मिभिः   । । १२.७६  । ।

विदलितमहाकूलामुक्ष्णां विषाणविघट्टनै-
रलघुचरणाकृष्टग्राहां विपणिभिरुन्मदैः   ।
सपदि सरितं सा श्रीभर्तुर्बृहद्रथमण्डल-
स्खलिलमुल्लङ्घ्यैनां जगाम वरूथिनी   । । १२.७७  । ।

इति माघकृते शिशुपालवधमहाकाव्ये द्वादशः सर्गः

No comments:

Post a Comment