Sanskrit Toolbar

Powered by Conduit

कालिदासविरचिते रघुवंशे पञ्चदशः सर्गः Raghuvamsha of Kalidas XV Cantoo

कालिदासविरचिते रघुवंशे पञ्चदशः सर्गः

कृतसीतापरित्यागः स रत्नाकरमेखलां  ।
बुभूजे पृथिवीपालः पृथिवीं एव केवलां  । । १५.१  । ।

लवणेन विलुप्तेज्यास्तामिस्रेण तं अभ्ययुः   ।
मुनयो यमुनाभाजः शरण्यं शरणार्थिनः   । । १५.२  । ।

अवेक्ष्य रामं ते तस्मिन्न प्रजह्रुः स्वतेजसा   ।
त्राणाभावे हि शापास्त्राः कुर्वन्ति तपसो व्ययं  । । १५.३  । ।

प्रतिशुश्राव काकुत्स्थस्तेभ्यो विघ्नप्रतिक्रियां  ।
धर्मसंरक्षणायैव प्रवृत्तिर्भुवि शार्ङ्गिणः   । । १५.४  । ।

ते रामाय वधोपायं आचख्युर्विबुधविषः   ।
दुर्जयो लवणः शूली विशूलः प्रार्थ्यतां इति   । । १५.५  । ।

आदिदेशाथ शत्रुघ्नं तेषां क्षेमाय राघवः   ।
करिष्यन्निव नामास्य यथार्थं अरिनिग्रहाथ् । । १५.६  । ।

यः कश्चन रघूणां हि परं एकः परंतपः   ।
अपवाद इवोत्सर्गं व्यावर्तयितुं ईश्वरः   । । १५.७  । ।

अग्रजेन प्रयुक्ताशीस्तदा दाशरथी रथी   ।
ययौ वन्स्तह्लिः पश्यन्पुष्पिताः सुरभीरभीः   । । १५.८  । ।

रामादेशादनुपदं सेनाङ्गं तस्य सिद्धये   ।
पश्चादध्ययनार्थस्य धातोरधिरिवाभवथ् । । १५.९  । ।

आदिष्टवर्त्मा मुनिभिः स गच्छंस्तपतां वरः   ।
विरराज रथपृष्ठैर्वालखिल्यैरिवांशुमान्  । । १५.१०  । ।

तस्य मार्गवशादेका बभूव वसतिर्यतः   ।
रथस्वनोत्कण्ठमृगे वाल्मीकीये तपोवने   । । १५.११  । ।

तं ऋषिः पूजयां आस कुमारं क्लान्तवाहनं  ।
तपःप्रभावसिद्धाभिर्विशेषप्रतिपत्तिभिः   । । १५.१२  । ।

तस्यां एवास्य यामिन्यां अन्तर्वत्नी प्रजावती   ।
सुतावसूत संपन्नौ कोशदण्डाविव क्षितिः   । । १५.१३  । ।

संतानश्रवणाद्भ्रातुः स्ॐइत्रिः स्ॐअनस्यवान्  ।
प्राञ्जलिर्मुनिं आमन्त्र्य प्रातर्युक्तरथो ययौ   । । १५.१४  । ।

स च प्राप मधूपघ्नं कुम्भीनस्याश्च कुक्षिजः   ।
वनात्करं इवादाय सत्त्वराशिं उपस्थितः   । । १५.१५  । ।

धूमधूम्रो वसाघन्धी ज्वालाबभ्रुशिरोरुहः   ।
क्रव्याद्गणपरीवारश्चिताग्निरिव जङ्गमः   । । १५.१६  । ।

अपशुलं तं आसाद्य लवणं लक्ष्मणानुजः   ।
रुरोध संमुखीनो हि जयो रन्ध्रप्रहारिणां  । । १५.१७  । ।

नातिपर्याप्तं आलक्ष्य मत्कुक्षेरद्य भोजनं  ।
दिष्ट्या त्वं असि मे धात्रा भीग्तेनेवोपपादितः   । । १५.१८  । ।

इति संतर्ज्य शत्रुघ्नं राक्षसस्तज्जिघांसया   ।
प्रांशुं उत्पाटयां आस मुस्तास्तम्बं इव द्रुमं  । । १५.१९  । ।

स्ॐइत्रेर्निशितैर्बाणैरन्तरा शकलीकृतः   ।
गात्रं पुष्परजः प्राप न शाखी नैरृतेरितः   । । १५.२०  । ।

विनाशात्तस्य वृक्षस्य रक्षस्तस्मै महोपलं  ।
प्रजिघाय कृतान्तस्य मुष्टिं पृथगिव स्थितं  । । १५.२१  । ।

ऐन्द्रं अस्त्रं उपादाय शत्रुघ्नेन स ताडितः   ।
सिकताभ्योऽपि हि परां प्रपेदे परमाणुतां  । । १५.२२  । ।

दक्षिणं दोषं उद्यम्य राक्षसस्तं उपाद्रवथ् ।
एकताल इवोपातपवनप्रेरितो गिरिः   । । १५.२३  । ।

कार्ष्नेन पत्त्रिना शत्रुः स भिन्नर्हृदयः पतन्  ।
आनिनाय भुवः कम्पं जहाराश्रमवासिनां  । । १५.२४  । ।

वयसां पङ्क्तयः पेतुर्हतस्योपरि रक्षसः   ।
तत्प्रतिद्वन्दिनो मूर्ध्नि दिव्याः कुसुमवृष्टयः   । । १५.२५  । ।

स हत्वा लवणं वीरस्तदा मेने महौजसः   ।
भ्रातुः सोदर्यं आत्मानं इन्द्रजिद्वधशोभिनः   । । १५.२६  । ।

तस्य संस्तूयमानस्य चरितार्थैस्तपस्विभिः   ।
शुशुभे विक्रमोदग्रं व्रीडयावनतं शिरः   । । १५.२७  । ।

उपकूलं स कालिन्द्याः पुरीं पौरुषभूषणः   ।
निर्ममे निर्ममोऽर्थेषु मथुरां मधुराकृतिः   । । १५.२८  । ।

या सौराज्यप्रकाशाभिर्बभौ पौरविभूतिभिः   ।
स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशिता   । । १५.२९  । ।

तत्र सौधगतः पश्यन्यमुनां चक्रवाकिनीं  ।
हेम भक्तिमतीं भूमेः प्रवेणीं इव प्रिपिये   । । १५.३०  । ।

सखा दशरथस्याथ जनकस्य च मन्त्रकृथ् ।
संचस्कारोभयप्रीत्या मैथिलेयौ यथाविधि   । । १५.३१  । ।

स तौ कुशलवोन्मृष्टगर्भक्लेदौ तदाख्यया   ।
कविः कुशलवावेव चकार किल नामतः   । । १५.३२  । ।

साङ्गं च वेदं अध्याप्य किंचिदुत्क्रान्तशैशवौ   ।
स्वकृतिं गापयां आस कविप्रथमपद्धतिं  । । १५.३३  । ।

रामस्य मधुरं वृत्तं गायन्तौ मातुरग्रतः   ।
तद्वियोगव्यथां किंचिच्छिथिलीचक्रतुः सुतौ   । । १५.३४  । ।

इतरेऽपि रघोर्वंश्यास्त्रयस्त्रेताग्नितेजसः   ।
तद्योगात्पतिवत्नीषु पत्नीष्वासन्द्विसूनवः   । । १५.३५  । ।

शत्रुघातिनि शत्रुघ्नः सुबाहौ च बहुश्रुते   ।
मथुराविदिशे सून्वोर्निदधे पूर्वजोत्सुकः   । । १५.३६  । ।

भूयस्तपोव्ययो मा भूद्वाल्मीकेरिति सोऽत्यगाथ् ।
मैथिलीतनयोद्गीतनिष्पन्दमृगं आश्रमं  । । १५.३७  । ।

वशी विवेश चायोध्यां रथ्यासंस्कारशोभिनीं  ।
लवणस्य वधात्पौरैरतिगौरवं ईक्षितः   । । १५.३८  । ।

स ददर्श सभामध्ये सभासद्भिरुपस्थितं  ।
रामं सीतापरित्यागादसामण्यपतिं भुवः   । । १५.३९  । ।

तं अभ्यनन्दत्प्रणतं लवणान्तकं अग्रजः   ।
कालनेमिवधात्प्रीतस्तुराषाडिव शार्ङ्गिणं  । । १५.४०  । ।

स पृष्टः सर्वतो वार्त्तां आख्याद्राज्ञे न संततिं  ।
प्रत्यर्पयिष्यतः काले कवेराद्यस्य शासनाथ् । । १५.४१  । ।

अथ जानपदो विप्रः शिशुं अप्राप्तयौवनं  ।
अवतार्य्ऽ आङ्कशय्यास्थं द्वारि चक्रन्द भूपतेः   । । १५.४२  । ।

शोचनीयासि वसुधे या त्वं दशरथाच्च्युता   ।
रामहस्तं अनुप्राप्य कष्टात्कष्टतरं गता   । । १५.४३  । ।

श्रुत्वा तस्य शुचो हेतुं गोप्ता जिह्राय राघवः   ।
न ह्यकालभवो मृत्युरिक्ष्वाकुपदं अस्पृशथ् । । १५.४४  । ।

स मुहूर्तं सहस्वेति द्विजं आश्वास्य दुःखितं  ।
यानं सस्मार कौबेरं वैवस्वतजिगीषया   । । १५.४५  । ।

आत्तशस्त्रस्तदध्यास्य प्रतिस्थः स रघूद्वहः   ।
उच्चचार पुरस्तस्य गूढरूपा सरस्वती   । । १५.४६  । ।

राजन्प्रजासु ते कश्चिदपचारः प्रवर्तते   ।
तं अन्विष्य प्रशमयेर्भवितासि ततः कृती   । । १५.४७  । ।

इत्याप्तवचनाद्रामो विनेष्यन्वर्णविक्रियां  ।
दिशः पपात पत्त्रेण वेगनिष्कम्पकेतुना   । । १५.४८  । ।

अथ धूमाभिताम्राक्षं वृक्षाखावलम्बिनं  ।
ददर्श कंचिदैक्श्वाकस्तपस्यन्तं अध्ॐउखं  । । १५.४९  । ।

पृष्टनामान्वयो राज्ञा स किलाचष्ट धूमपः   ।
आत्मानं शम्बुकं नाम शूद्रं सुरपदार्थिनं  । । १५.५०  । ।

तपस्यनधिकारित्वात्प्रजानां तं अघावहं  ।
शीर्षच्छेद्यं परिच्छिद्य नियन्ता शस्त्रं आददे   । । १५.५१  । ।

स तद्वक्त्रं हिमक्लिष्टकिञ्जल्कं इव पङ्कजं  ।
ज्योतिष्कणाहतश्मश्रु कण्ठनालादपाहरथ् । । १५.५२  । ।

कृतण्डः स्वयं राज्ञा लेभे शूद्रः सतां गतिं  ।
तपसा दुश्चरेणापि न स्वमार्गविलङ्घिना   । । १५.५३  । ।

रघुनाथोऽप्यगस्त्येन मार्गसंदर्शितात्मना   ।
महौजसा संयुयुजे शरत्काल इवेन्दुना   । । १५.५४  । ।

कुम्भयोनिरलंकारं तस्मै दिव्यपरिग्रहं  ।
ददौ दत्तं समुद्रेण पीतेनेवात्मनिष्क्रयं  । । १५.५५  । ।

तं दधन्मैथिलीकण्ठनिर्व्यापारेण बाहुना   ।
पश्चान्निववृते रामः प्राक्परासुर्द्विजात्मजः   । । १५.५६  । ।

तस्य पूर्वोदितां निन्दां द्विजः पुत्रसमागतः   ।
स्तुत्या निवर्तयां आस त्रातुर्वैवस्वतादपि   । । १५.५७  । ।

तं अध्वराय मुक्ताश्वं रक्षःकपिनरेश्वराः   ।
मेघाः सस्यं इवाम्भोभिरभ्यवर्षन्नुपायनैः   । । १५.५८  । ।

दिग्भ्यो निमन्त्रिताश्चैनं अभिजग्मुर्महर्षयः   ।
न भ्ॐआन्येव धिष्ण्यानि हित्वा ज्योतिर्मयान्यपि   । । १५.५९  । ।

उपशल्यनिविष्टैस्तैश्चतुर्द्वारमुखी बभौ   ।
अयोध्या सृष्टलोकेव सद्यः पैतामही तनुः   । । १५.६०  । ।

श्लाघ्यस्त्यागोऽपि वैदेह्याः पत्युः प्राग्वंशवासिनः   ।
अनन्यहानेः तस्यासीत्सैव जाया हिरण्मयी   । । १५.६१  । ।

विधेरधिकसंभारस्ततः प्रववृते मखः   ।
आसन्यत्र क्रियाविघ्ना राक्षसा एव रक्षिणः   । । १५.६२  । ।

अथ प्राचेतसोपज्ञं रामायणं इतस्ततः   ।
मैथिलेयौ कुशलवौ जगतुर्गुरुचोदितौ   । । १५.६३  । ।

वृत्तं रामस्य वाल्मीकेः कृतिस्तौ किंनरस्वनौ   ।
किं तद्येन मनो हर्तुं अलं स्यातां न शृण्वतां  । । १५.६४  । ।

रूपे गीते च माधुर्यं तयोस्तज्ज्ञैर्निवेदितं  ।
ददर्श सानुजो रामः शुश्राव च कुतूहली   । । १५.६५  । ।

तद्गीतश्रवणैकाग्रा संसदश्रुमुखी बभौ   ।
हिमनिस्यन्दिनी प्रातर्निवाग्तेव वनस्थली   । । १५.६६  । ।

वयोवेषविसंवादि रामस्य च तयोश्च सा   ।
जनता प्रेक्ष्य सादृश्यं नाक्शिकम्पं व्यतिष्ठत   । । १५.६७  । ।

उभयोर्न तथा लोकः प्रावीण्येन विसिष्मिये   ।
नृपतेः प्रीतिदानेषु वीतस्पृहतया यथा   । । १५.६८  । ।

गेये केन विनीतौ वां कस्य चेयं कवेः कृतिः   ।
इति राज्ञा स्वयं पृष्टौ तौ वाल्मीकिं अशंसतां  । । १५.६९  । ।

अथ सावरजो रामः प्राचेतसं उपेयिवान्  ।
उरिक्र्त्यात्मनो देहं राज्यं अस्मै न्यवेदयथ् । । १५.७०  । ।

स तावाख्याय रामाय मैथिलेयौ तदात्मजौ   ।
कविः कारुणिको वव्रे सीतायाः संपरिग्रहं  । । १५.७१  । ।

तात शुद्धा समक्षं नः स्नुषा ते जातवेदसि   ।
दौरात्म्याद्रक्षसस्तां तु नात्रत्याः श्रद्दधुः प्रजाः   । । १५.७२  । ।

ताः स्वचारित्रं उद्दिश्य प्रत्याययतु मैथिली   ।
ततः पुत्रवतीं एनां प्रतिपत्स्ये तदाज्ञया   । । १५.७३  । ।

इति प्रतिश्रुते राज्ञा जानकीं आस्रमान्मुनिः   ।
शिष्यैरानाययां आस स्वसिद्धिं नियमैरिव   । । १५.७४  । ।

अन्येद्युरथ काकुत्स्थः संनिपात्य पुरौकसः   ।
कविं आह्वाययां आस प्रस्तुतप्रतिपत्तये   । । १५.७५  । ।

स्वरसंस्कारवत्येव पुत्राभ्यां सह सीतया   ।
ऋचेवोदर्चिषं सूर्यं रामं मुनिरुपस्थितः   । । १५.७६  । ।

काषायपरिवीतेन स्वपदार्पितचक्षुषा   ।
कविं आह्वाययां आस शान्तेन वपुषैव सा   । । १५.७७  । ।

जनास्तदालोकपथात्प्रतिसंहृतचक्षुषः   ।
तस्थुस्तेऽवाङ्मुखाः सर्वे फलिता इव सालयः   । । १५.७८  । ।

तां दृष्टिविषये भर्तुर्मुनिरास्थितविष्टरः   ।
कुरु निःसंशयं वत्से स्ववृत्ते लोकं इत्यशाथ् । । १५.७९  । ।

अथ वाल्मीक्शिष्येण पुण्यं आवर्जितं पयः   ।
आचम्योदीरयां आस सीता सत्यां सरस्वतीं  । । १५.८०  । ।

वाङ्मनःकर्मभिः पत्यौ व्यभिचारो यथा न मे   ।
तथा विश्वंभरे देवि मां अन्तर्धातुं अर्हसि   । । १५.८१  । ।

एवं उक्ते तया साध्व्या रन्ध्रात्सद्योभवाद्भुवः   ।
शातह्रदं इव ज्योतिः प्रभामण्डलं उद्ययौ   । । १५.८२  । ।

तत्र नागफणोत्क्षिप्तसिंहासननिषेदुषी   ।
समुद्ररशना साक्षात्प्रादुरासीद्वसुंधरा   । । १५.८३  । ।

सा सीतां अङ्कं आरोप्य भर्तरि प्रहितेक्षणां  ।
मा मेति व्याहरत्येव तस्मिन्पातालं अभ्यगाथ् । । १५.८४  । ।

धरायां तस्य संरम्भं सीताप्रत्यर्पणैषिणैः   ।
गुरुर्विधिबलापेक्षी शमयां आस धन्विनः   । । १५.८५  । ।

ऋषीन्विसृज्य यज्ञान्ते सुहृदश्च पुरस्कृतान्  ।
रामः सीतागतं स्नेहं निदधे तदपत्ययोः   । । १५.८६  । ।

युधाजितस्तु संदेशात्स देश सिन्धुनामकं  ।
ददौ दत्तप्रभावाय भरताय धृतप्रजः   । । १५.८७  । ।

भरतस्तत्र गन्धर्वान्युधि निजित्य केवलं  ।
आतोद्यं ग्राहयां आस समत्याजयदायुधं  । । १५.८८  । ।

स तक्षपुष्कलौ पुत्रौ राजधान्योस्तदाख्ययोः   ।
अभिषिच्याभिषेकार्हौ रामान्तिकं अगात्पुनः   । । १५.८९  । ।

अङ्गदं चन्द्रकेतुं च लक्ष्मणोऽप्यात्मसंभवौ   ।
शासनाद्रघुनाथस्य चक्रे कारापथेशावरौ   । । १५.९०  । ।

इत्यारोपितपुत्रास्ते जननीनां जनेश्वराः   ।
भर्तृलोकप्रपन्नानां निवापान्विदधुः क्रमाथ् । । १५.९१  । ।

उपेत्य मुनिवेषोऽथ कालः प्रोवाच राघवं  ।
रहःसंवादिनौ पास्येदावां यस्तं त्यजेरिति   । । १५.९२  । ।

तथेति प्रतिपन्नाय विवृतात्मा नृपाय सः   ।
 आचख्यौ दिवं अध्यास्व शासनात्परमेष्ठिनः   । । १५.९३  । ।

विद्वानपि तयोर्द्वाःस्तहः समयं लक्ष्मणोऽभिनथ् ।
भीतो दुर्वाससः शापाद्रामसंदर्शनार्थिनः   । । १५.९४  । ।

स गत्वा सरयूतीरं देहत्यागेन योगविथ् ।
चकार वितथां भ्रातुः प्रतिज्ञां पूर्वजन्मनः   । । १५.९५  । ।

तस्मिन्नात्मचतुर्भागे प्राङ्नाकं अधितस्थुषि   ।
राघवः शिथिलं तस्थौ भुवि धर्मस्त्रिपादिव   । । १५.९६  । ।

स निवेश्य कुशावत्यां रिपुनागाङ्कुषं कुशं  ।
शरावत्यां सतां सूक्तैर्जनिताश्रुलवं लवं  । । १५.९७  । ।

उदक्प्रतस्थे स्थिरधीः सानुजोऽग्निपुरःसरः   ।
अन्वितः पतिवात्सल्याद्गृहवर्जं अयोध्यया   । । १५.९८  । ।

जगृहुस्तस्य चित्तज्ञाः पदवीं हरिराक्षसाः   ।
कदम्बमुकुलस्थूलैरभिवृष्टं प्रजाश्रुभिः   । । १५.९९  । ।

उपस्थितविमानेन तेन भक्तानुकम्पिना   ।
चक्रे त्रिदिवनिःष्रेणिः सरयूरनुयायिनां  । । १५.१००  । ।

यद्गोप्रतरकल्पोऽभुत्संमर्दस्तत्र मज्जतां  ।
अतस्तदाख्यया तीर्थं पावनं भुवि पप्रथे   । । १५.१०१  । ।

स विभुर्विबुधांशेषु प्रतिपन्नात्ममूर्तिषु   ।
त्रिदशीभूतपौराणां स्वर्गान्तरं अकल्पयथ् । । १५.१०२  । ।

निर्वर्त्यैवं दशमुखशिरश्छेदकार्यं सुराणां विष्वक्सेनः स्वतनुं अविशत्सर्वलोकप्रतिष्ठां  ।
लङ्कानाथं पवनतनयं चोभयं स्थापयित्वा कीर्तिस्तम्भद्वयं इव गिरौ दक्षिणे चोत्तरे च   । । १५.१०३  । ।

इति कालिदासविरचिते रघुवंशे पञ्चदशः सर्गः

No comments:

Post a Comment