Sanskrit Toolbar

Powered by Conduit

कालिदासविरचिते रघुवंशे षोडषः सर्गः -Raghuvamsha of Kalidas XVI Cantoo

 कालिदासविरचिते रघुवंशे षोडषः सर्गः

अथेतरे सप्त रघुप्रवीरा ज्येष्ठं पुरोजन्मतया जुणैश्च   ।
चक्रुः कुशं रत्नविशेषभाजं सौभ्रात्रं एषां हि कुलानुसारि   । । १६.१  । ।

ते सेतुवार्त्तागजबन्धमुख्यैरभ्युच्छ्रिताः कर्मभिरप्यवन्ध्यैः   ।
अन्योन्यदेशप्रविभागसीमां वेलां समुद्रा इव न व्यतीयुः   । । १६.२  । ।

चतुर्भुजांशप्रभवः स तेषां दानप्रवृत्तेरनुपारतानां  ।
सुरद्विपानां इव सामयोनिर्भिन्नोऽष्ठदा विप्रससार वंशः   । । १६.३  । ।

अथार्धरात्रे स्तिमितप्रदीपे शय्यागृहे सुप्तजने प्रबुद्धः   ।
कुशः प्रवासस्थकलत्रवेषां अदृष्टपूर्वां वनितां अपश्यथ् । । १६.४  । ।

सा साधुसाधारणपार्थिवर्द्धेः स्थित्वा पुरस्तात्पुरुहूतभासः   ।
जेतुः परेषां जयशब्दपूर्वं तस्याञ्जलिं बन्धुमतो बबन्ध   । । १६.५  । ।

अथानुपोढार्गलं अप्यगारं छायां इवादर्शतलं प्रविष्टां  ।
सविस्मयो दाशरथेस्तनूजः प्रोवाच पूर्वार्धविषृटतल्पः   । । १६.६  । ।

लभ्दान्तरा सावरणेऽपि गेहे योगप्रभावो न च लक्ष्यते ते   ।
बिभर्षि चाकारं अनिर्वृतानां मृणालिनी हैमं इवोपरागं  । । १६.७  । ।

का त्वं शुभे कस्य परिग्रहो वा किं वा मदभ्यागमकारणं ते   ।
आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्ति   । । १६.८  । ।

तं अब्रवीत्सा गुरुणा नवद्या या नीतपौरा स्वपदोन्मुखेन   ।
तस्याः पुरः संप्रति वीतनाथां जानीहि राजन्नधिदेवतां मां  । । १६.९  । ।

वसौकसारां अभिभूय साहं सौराज्यबद्धोत्सवया विभूत्या   ।
समग्रशक्तौ त्वयि सूर्यवंष्ये सति प्रपन्ना करुणां अवस्थां  । । १६.१०  । ।

विशीर्णतल्पाट्टशतो निवेशः पर्यस्तशालः प्रभुणा विना मे   ।
विडम्बयत्यस्तनिमग्नसूर्यं दिनान्तं उग्रानिलभिन्नमेघं  । । १६.११  । ।

निशासु भास्वत्कलनूपुराणां यः संचरोऽभूदभिसारिकाणां  ।
नदन्मुखोल्काविचितामिषाभिः स वाह्यते राजपथः शिवाभिः   । । १६.१२  । ।

आस्फालितं यत्प्रमदाकराग्रैर्मृदङ्गधीरध्वनिं अन्वगच्छथ् ।
वन्यैरिदानीं महिषैस्तदम्भः शृङ्गाहतं क्रोशति दीर्घिकाणां  । । १६.१३  । ।

चित्रद्विपाः पद्मवनावतीर्णाः करेणुभिर्दत्तमृणालभङ्गाः   ।
नखाङ्कुशाघातविभिन्नकुम्भाः संरब्धसिंहप्रहृतं वहन्ति   । । १६.१६  । ।

स्तम्भेषु योषित्प्रतियातनानां उत्क्रान्तवर्णक्रमधूसराणां  ।
स्तनोत्तरीयाणि भवन्ति सङ्गान्निर्मोकपट्टाः फणिभिर्विमुक्ताः   । । १६.१७  । ।

कालान्तरश्यामसुधेषु नक्तं इतस्ततो रूढतृणाङ्कुरेषु   ।
त एव मुक्तागुणशुद्धयोऽपि हर्म्येषु मूर्छन्ति न चन्द्रपादाः   । । १६.१८  । ।

आवर्ज्य शाखाः सदयं च यासां पुष्पाण्युपात्तानि विलासिनीभिः   ।
वन्यैः पुलिन्दैरिव वानरैस्ताः क्लिश्यन्त उद्यानलता मदीयाः   । । १६.१९  । ।

रात्रावनाविष्कृतदीपभासः कान्तामुखश्रीवियुता दिवापि   ।
तिरस्क्रियन्ते कृमितन्तुजालैर्विच्छिन्नधूमप्रसरा गवाक्षाः   । । १६.२०  । ।

बलिक्रियावर्जितसैकतानि स्नानीयसंसर्गं अनापनुवन्ति   ।
उपान्तवानीरगृहाणि दृष्ट्वा शून्यानि दूये सरयूजलानि   । । १६.२१  । ।

तदर्हसीमां वसतिं विसृज्य मां अभ्युपैतुं कुलराजधानीं  ।
हित्वा तनुं कारणमानुषीं तां यथा गुरुस्ते परमात्ममूर्तिं  । । १६.२२  । ।

तथेति तस्याः प्रणयं प्रतीतः प्रत्यग्रहीत्प्राग्रहरो रघूणां  ।
पूरप्यभिव्यक्तमुखप्रसादा शरीरबन्धेन तिरोबभूव   । । १६.२३  । ।

तदद्भुतं संसदि रार्त्रिवृत्तं प्रातर्द्विजेभ्यो नृपतिः शशंस   ।
श्रुत्वा त एनं कुलराजधान्या साक्षात्पतित्वे वृतं अभयनन्दन्  । । १६.२४  । ।

कुशावतीं श्रोत्रियसात्स कृत्वा यात्रानुकूलेऽहनि सावरोधः   ।
अनुद्रुतो वायुरिवाभ्रवृन्दैः सैन्यैरयोध्याभिमुखः प्रतस्थे   । । १६.२५  । ।

सा केतुमालोपवना बृहद्भिर्विहारशैलानुगतेव नागैः   ।
सेना रथोदारगृहा प्रयाणे तस्याभवज्जङ्गमराजधानी   । । १६.२६  । ।

तेनातपत्रामलमण्डलेन प्रस्थापितः पूर्वनिवासभूमिं  ।
बभौ बलौघः शशिनोदितेन वेलां उदन्वानिव नीयमानः   । । १६.२७  । ।

तस्य प्रयातस्य वरूथिनीनां पीडां अपर्याप्तवतीव सोढुं  ।
वसुंधरा विष्णुपदं द्वितीयं अध्यारुरोहेव रजश्छलेन   । । १६.२८  । ।

उद्यच्छमाना गमनाय पश्चात्पुरो निवेशे पथि च व्रजन्ती   ।
सा यत्र सेना ददृषे नृपस्य तत्रैव सामग्र्यमतिं चकार   । । १६.२९  । ।

तस्य द्विपानां मदवारिसेकात्खुराभिघाताच्च तुरंगमाणां  ।
रेणुः प्रपेदे पथि पङ्कभावं पङ्कोऽपि रेणुत्वं इयाय नेतुः   । । १६.३०  । ।

मार्गैषिणी सा कटकान्तरेषु वैन्ध्येषु सेना बहुधा विभिन्ना   ।
चकार रेवेव महाविरावा बद्धप्रतिश्रुन्ति गुहामुखानि   । । १६.३१  । ।

स धातुभेदारुणयाननेमिः प्रभुः प्रयाणध्वनिमिश्रतूर्यः   ।
व्यलङ्घयद्विन्ध्यं उपायनानि पश्यन्पुलिन्दैरुपपादितानि   । । १६.३२  । ।

तीर्थे तदीये गजसेतुबन्धात्प्रतीपगां उत्तरतोऽस्य गङ्गां  ।
अयत्नवालग्व्यजनीबभूवुर्हंसा नभोलङ्घनलोलक्पक्षाः   । । १६.३३  । ।

स पूर्वजानां कपिलेन रोषाद्भस्मावशेषीकृतविग्रहाणां  ।
सुरालयप्राप्तिनिमित्तं अम्भस्त्रैस्रोतसं नौलुलितं ववन्दे   । । १६.३४  । ।

इत्यध्वनः कैश्चिदहोभिरन्ते कूलं समासाद्य कुशः सरय्वाः   ।
वेदिप्रतिष्ठान्वितताध्वराणां यूपानपश्यच्छतशो रघूणां  । । १६.३५  । ।

आधूय शाखाः कुसुमद्रुमाणां स्पृष्ट्वा च शीतान्सरयूतरङ्गान्  ।
तं क्लान्तसैन्यं कुलराजधान्याः प्रत्युज्जगामोपवनान्तवायुः   । । १६.३६  । ।

अथोपशल्ये रिपुमग्नशल्यस्तस्याः पुरः पौर्सखः स राजा   ।
कुलध्वजस्तानि चलध्वजानि निवेशयां आस बली बलानि   । । १६.३७  । ।

तां शिल्पिसंघाः प्रभुणा नियुक्तास्तथागतां संभृतसाधनत्वाथ् ।
पुरं नवीचक्रुरपां विसर्गान्मेघा निदाघग्लपितां इवोर्वीं  । । १६.३८  । ।

ततः सपर्यां सपशूपहारां पुरः परार्ध्यप्रतिमागृहायाः   ।
उपोषितैर्वास्तुविधानविद्भिर्निर्वर्तयां आस रघुपवीरः   । । १६.३९  । ।

तस्याः स राजोपपदं निशान्तं कामीव कान्ताहृदयं प्रविश्य   ।
यथार्हं अन्यैरनुजीविलोकं संभावयां आस गृहैस्तदीयैः   । । १६.४०  । ।

सा मन्दुरासंश्रयिभिस्तुरंगैः शालाविधिस्तम्भगतैश्च नागैः   ।
पूराबभासे विपणिस्थपण्या सर्वाङ्गनद्धाभरणेव नारी   । । १६.४१  । ।

वसन्स तस्यां वसतौ रघूणां पुराणशोभां अधिरोपितायां  ।
न मैथिलेयः स्पृहयां बभूव भर्त्रे दिवो नाप्यलकेश्वराय   । । १६.४२  । ।

अथास्य रत्नग्रथितोत्तरीयं एकान्तपाण्डुस्तनलम्बिहारं  ।
निःश्वासहार्यांशुकं आजगाम घर्मः प्रिया वेषं इवोपदेष्टुं  । । १६.४३  । ।

अगस्त्यचिह्नादयनात्समीपं दिगुत्तरा भास्वति संनिवृत्ते   ।
आनन्दशीतं इव भाष्पवृष्टिं हिमस्रुतिं हैमवतीं ससर्ज   । । १६.४४  । ।

प्रवृद्धतापो दिवसोऽतिमात्रं अत्यर्थं एव क्षणदा च तन्वी   ।
उभौ विरोधक्रियया विभिन्नौ जायापती सानुशयाविवास्तां  । । १६.४५  । ।

दिने दिने शैवलवन्त्यधस्तात्सोपानपर्वाणि विमुञ्चदम्भः   ।
उद्दण्डपद्मं गृहदीर्घिकाणां नारीनितम्बद्वयसं बभूव   । । १६.४६  । ।

वनेषु सायनतनमल्लिकानां विजृम्भणोद्गन्धिषु कुड्मलेषु   ।
प्रत्येकनिक्षिप्तपदः सशब्दं संख्यां इवैषां भ्रमरश्चकार   । । १६.४७  । ।

स्वेदानुविद्धार्द्रनखक्षताङ्के संदष्टभूयिष्ठशिखं कपोले   ।
च्युतं न कर्णादपि कामिनीनां शिरीषपुष्पं सहसा पपात   । । १६.४८  । ।

यन्त्रप्रवाहैः शिशिरैः परीतान्रसेन धौतान्मलयोद्भवस्य   ।
शिलाविशेषानधिशय्य निन्युर्धारागृहेष्वातपं ऋद्धिमन्तः   । । १६.४९  । ।

स्नानार्द्रमुक्तेष्वनुधूपवासं विन्यस्तसायन्तनमल्लिकेषु   ।
कामो वसन्तात्ययमन्दवीर्यः केशेषु लेभे बलं अङ्गनानां  । । १६.५०  । ।

आपिञ्जरा बद्धरजःकणत्वान्मञ्जर्युदाराशुशुभेऽर्जुनस्य   ।
दग्ध्वापि देहं गिरिशेन रोषात्खण्डीकृता ज्येव मनोभ्वस्य   । । १६.५१  । ।

मनोज्ञगन्धं सहकारभङ्गं पुराणसीधुं नवपाटलं च   ।
संबध्नता काइजनेषु दोषाः सर्वे निदाघावधिना प्रमृष्टाः   । । १६.५२  । ।

जनस्य तस्मिन्समये विगाढे बभूवतुर्द्वौ सविशेषकान्तौ   ।
तापापनोदक्षमपाद स चोदयस्थो नृपतिः शशी च   । । १६.५३  । ।

अथोर्मिलोलोन्मदराजहंसे रोधोलतापुष्पवहे सरय्वाः   ।
विहर्तुं इच्छा वनितासखस्य तस्याम्भसि ग्रीष्मसुखे बभूव   । । १६.५४  । ।

स तीरभूमौ विहितोपकार्यां आनायिभिस्तां अपकृष्टनक्रां  ।
विगाहितुं श्रीमहिमानुरूपं प्रचक्रमे चक्रधरप्रभावः   । । १६.५५  । ।

सा तीरसोपानपथावतारादन्योन्यकेयूरविघट्टिनीभिः   ।
सनूपुरक्षोभपदाभिरासीदुद्विग्नहंसा सरिदङ्गनाभिः   । । १६.५६  । ।

परस्पराभ्युक्षणतत्पराणां तासां नृपो मज्जनरागदर्शी   ।
नौसंश्रयः पार्श्वगतां किरातीं उपात्तवालव्यजनां बभाषे   । । १६.५७  । ।

पश्यावरोधैः शतशो मदीयैर्विगाह्यमानो गलिताङ्गरागैः   ।
संध्योदयः साभ्र इवैष वर्णं पुष्यत्यनेकं सरयूप्रवाहः   । । १६.५८  । ।

विलुप्तं अन्तःपुरसुन्दरीणां यदञ्जनं नौलुलिताभिरद्भिः   ।
तद्बध्नतीभिर्मदरागशोभां विलोचनेषु प्रतिमुक्तं आसां  । । १६.५९  । ।

एता गुरुश्रोणिपयोधरत्वादात्मानं उद्वोहुढुं अशक्नुवन्त्यः   ।
गाढाङ्गदैर्बाहुभिरस्पु बालाः क्लेशोत्तरं रागवशात्प्लवन्ते   । । १६.६०  । ।

अमी शिरीषप्रसवावतंसाः प्रभ्रंशिनो वारिविहारिणीनां  ।
पारिप्लवाः स्रोतसि निम्नगायाः शैवाललोलांश्छलयन्ति मीनान्  । । १६.६१  । ।

आसां जलास्फालनतत्पराणां मुक्ताफलस्पर्धिषु शीकरेषु   ।
पयोधरोत्सर्पिषु शीर्यमाणाः संलक्ष्यते न च्छिदुरोऽपि हारः   । । १६.६२  । ।

आवर्तशोभा नतनाभिकान्तेर्भङ्ग्यो भ्रुवां द्वन्द्वचराःस्तनानां  ।
जातानि रूपावयवोपमानान्यदूरवर्तीनि विलासिनीनां  । । १६.६३  । ।

तीरस्थलीबर्हिभिरुत्कलापैः प्रस्निग्धकेकैरभिनन्द्यमानं  ।
श्रोत्रेषु संमूर्छति रक्तं आसां गीतानुगं वारिमृदङ्गवाद्यं  । । १६.६४  । ।

संदष्टवस्त्रेष्वबलानितम्बेष्विन्दुप्रकाशान्तरितोडुकल्पाः   ।
अमी जलापूरितसूत्रमार्गा मौनं भजन्ते रशनाकलापाः   । । १६.६५  । ।

एताः करोत्पीडितवारिधारा दर्पात्सखीभिर्वदनेषु सिक्ताः   ।
वक्रेतराग्रैरलकैस्तरुण्यश्चूर्णारुणान्वारिलवान्वमन्ति   । । १६.६६  । ।

उद्बद्धकेशश्च्युतपत्त्ररेखो विश्लेषिमुक्ताफलपत्त्रवेष्टः   ।
मनोज्ञ एव प्रमदामुखानां अम्भोविहाराकुलितोऽपि वेषः   । । १६.६७  । ।

स नौविमानादवतीर्य रेमे विलोलहारः सह ताभिरप्सु   ।
स्कन्धावलग्नोद्धृतपद्मिनीकः करेणुभिर्वन्य इव द्विपेन्द्रः   । । १६.६८  । ।

ततो नृपेनानुगताः स्त्रियस्ता भ्राजिष्णुना सातिशयं विरेजुः   ।
प्रागेव मुक्ता नयनाभिरामाः प्राप्येन्द्रनीलं किं उतोन्मयूखं  । । १६.६९  । ।

वर्णोदकैः काञ्चनशृङ्गमुक्तैस्तं आयताक्ष्यः प्रणयादसिञ्चन्  ।
तथागतः सोऽतिररां बभासे सधातुनिस्यन्द इवाद्रिराजः   । । १६.७०  । ।

तेनावरोधप्रमदासखेन विगाहनानेन सरिद्वरां तां  ।
आकाशगङ्गारतिरप्सरोभिर्वृतो मरुत्वाननुयातलीलः   । । १६.७१  । ।

यत्कुम्भयोनेरदिगम्य रामः कुशाय राज्येन समं दिदेश   ।
तदस्य जैत्राभरणं विहर्तुरज्ञातपातं सलिले ममज्ज   । । १६.७२  । ।

स्नात्वा यथाकामं असौ सदारस्तीरोपकार्यां गतमात्र एव   ।
दिव्येन शून्यं वलयेन बाहुं उपोढनेपथ्यविधिर्ददर्श   । । १६.७३  । ।

जयश्रियः संवननं यतस्तदामुक्तपूर्वं गुरुणा च यस्माथ् ।
सेहेऽस्य न भ्रंशं अतो न लोभात्स तुल्यपुष्पाभरणो हि धीरः   । । १६.७४  । ।

ततः समाज्ञापयदाशु सर्वानानायिनस्तद्विचये नदीष्णान्  ।
वन्ध्यश्रमास्ते सरयूं विगाह्य तं ऊचुराम्लानमुखप्रसादाः   । । १६.७५  । ।

कृतः प्रयत्नो न च देव लब्धं मग्नं पयस्याभरणोत्तमं ते   ।
नागेन लौल्यात्कुमुदेन नूनं उपात्तं अन्तर्ह्रदवासिना तथ् । । १६.७६  । ।

ततः स कृत्वा धनुराततज्यं धनुर्धरः कोपविलोहिताक्षः   ।
गारुत्मतं तीरगतस्तरस्वी भुजंगनाशाय समाददेऽस्त्रं  । । १६.७७  । ।

तस्मिन्ह्रदः संहितमात्र एव क्षोभात्समाविद्धतरङ्गहस्तः   ।
रोधांस्यभिघ्नन्नवपातमग्नः करीव वन्यः परुषं ररास   । । १६.७८  । ।

तस्मात्समुद्रादिव मथ्यमानादुद्वृत्तनक्रात्सहसोन्ममज्ज   ।
लक्ष्म्येव सार्धं सुरराजवृक्षः कन्यां पुरस्कृत्य भुजंगराजः   । । १६.७९  । ।

विभूषणप्रत्युपहारहस्तं उपस्थितं वीक्ष्य विशांपतिस्तं  ।
सौपर्णं अस्त्रं प्रतिसंजहार प्रहेष्वनिर्बन्धरुषो हि सन्तः   । । १६.८०  । ।

त्रैलोक्यनाथप्रभवं प्रभावात्कुशं द्विषां अङ्कुशं अस्त्रविद्वान्  ।
मानोनन्तेनाप्यभिवन्द्य मूर्ध्ना मूर्धाभिषिक्तं कुमुदो बभाषे   । । १६.८१  । ।

अवैमि कार्यान्तरमानुषस्य विष्णोः सुताख्यां अपरां तनुं त्वां  ।
सोऽहं कथं नाम तवाचरेयं आराधनीयस्य धृतेर्विभातं  । । १६.८२  । ।

कराभिघातोत्थितकन्दुकेयं आलोक्य बालातिकुतूहलेन   ।
जवात्पतज्ज्योतिरिवान्तरिक्षादादत्त जत्राभरणं त्वदीयं  । । १६.८३  । ।

तदेतदाजानुविलम्बिना ते ज्याघातरेखाकिण लाञ्छनेन   ।
भुजेन रक्षापरिघेण भूमेरुपैतु योगं पुनरंसलेन   । । १६.८४  । ।

इमां स्वसारं च यवीयसीं मे कुमुद्वतीं नार्हसि नानुमन्तुं  ।
आत्मापराधं नुदतीं चिराय शुश्रूषया पार्थिव पादयोस्ते   । । १६.८५  । ।

इत्यूचिवानुपहृताभरणः क्षितीशं श्लाघ्यो भवान्स्वजन इत्यनुभाषितारं  ।
संयोजयां विधिवदास समेतबन्धुः कन्यामयेन कुमुदः कुलभूषणेन   । । १६.८६  । ।

तस्याः स्पृष्टे मनुजपतिना साहचर्याय हस्ते माङ्गल्योर्णावलयिनि पुरः पावकस्योच्छिखस्य   ।
दिव्यस्तूर्यध्वनिरुदचरद्व्यश्नुवानो दिगन्तान्गन्धोदग्रं तदनौ ववृषुः पुष्पं आश्चर्यमेघाः   । । १६.८७  । ।

इत्थं नागस्त्रिभुवनगुरोरौरसं मैथिलेयं लब्ध्वा बन्धुं तं अपि च कुशः पञ्चमं तक्षकस्य   ।
एकः शङ्कां पितृवधरिपोरत्यजद्वैनतेयाच्छान्तव्यालां अवनिं अपरः पौरकान्तः शशास   । । १६.८८  । ।

इति कालिदासविरचिते रघुवंशे षोडषः सर्गः

No comments:

Post a Comment